ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

                      Mahālisuttaṃ chaṭṭhaṃ
     [239]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  sambahulā
kosalakā   ca   brāhmaṇadūtā   māgadhakā   ca   brāhmaṇadūtā  vesāliyaṃ
paṭivisanti   kenacideva   karaṇīyena   .  assosuṃ  kho  te  kosalakā  ca
brāhmaṇadūtā    māgadhakā    ca    brāhmaṇadūtā    samaṇo   khalu   bho
gotamo   sakyaputto   sakyakulā   pabbajito  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ   taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato   itipi  so  bhagavā  .pe.  buddho  bhagavāti  so  imaṃ  lokaṃ
sadevakaṃ   samārakaṃ  .pe.  tathārūpānaṃ  arahataṃ  dassanaṃ  hotīti  .  athakho
te   kosalakā   ca   brāhmaṇadūtā   māgadhakā  ca  brāhmaṇadūtā  yena
mahāvanaṃ kūṭāgārasālā tenupasaṅkamiṃsu.
     [240]  Tena  kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko
hoti   .   athakho   te   kosalakā   ca   brāhmaṇadūtā  māgadhakā  ca
brāhmaṇadūtā    yenāyasmā    nāgito    tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmantaṃ  nāgitaṃ  etadavocuṃ  kahaṃ  nu  kho  bho  nāgita etarahi so bhavaṃ
gotamo  viharati  dassanakāmā  hi  mayaṃ  taṃ  bhavantaṃ  gotamanti  .  akālo
kho   āvuso   bhagavantaṃ  dassanāya  paṭisallīno  bhagavāti  .  athakho  te
kosalakā   ca   brāhmaṇadūtā   māgadhakā   ca   brāhmaṇadūtā   tattheva
Ekamantaṃ nisīdiṃsu disvā va mayaṃ taṃ bhavantaṃ gotamaṃ gacchissāmāti.
     [241]   Oṭṭhaddhopi   kho  licchavi  mahatiyā  licchaviparisāya  saddhiṃ
yena    mahāvanaṃ   kūṭāgārasālā   yenāyasmā   nāgito   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   nāgitaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ  ṭhito  kho  oṭṭhaddhopi  licchavi  āyasmantaṃ  nāgitaṃ  etadavoca
kahannu   kho   bhante   nāgita   etarahi   so   bhagavā   viharati  arahaṃ
sammāsambuddho    dassanakāmā    hi    mayaṃ    taṃ    bhagavantaṃ   arahantaṃ
sammāsambuddhanti    .    akālo    kho   mahāli   bhagavantaṃ   dassanāya
paṭisallīno    bhagavāti   .   oṭṭhaddhopi   licchavi   tattheva   ekamantaṃ
nisīdi disvā vāhaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhanti.
     [242]  Athakho  sīho  samaṇuddeso yenāyasmā nāgito tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   nāgitaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ   ṭhito  kho  sīho  samaṇuddeso  āyasmantaṃ  nāgitaṃ  etadavoca
ete   bhante  kassapa  sambahulā  kosalakā  ca  brāhmaṇadūtā  māgadhakā
ca    brāhmaṇadūtā    idhūpasaṅkantā   bhagavantaṃ   dassanāya   oṭṭhaddhopi
licchavi   mahatiyā   licchaviparisāya  saddhiṃ  idhūpasaṅkanto  bhagavantaṃ  dassanāya
sādhu   bhante   kassapa   labhataṃ  esā  janatā  bhagavantaṃ  dassanāyāti .
Tenahi   sīha   tvaññeva   bhagavato  ārocehīti  .  evaṃ  bhanteti  kho
sīho   samaṇuddeso   āyasmato   nāgitassa   paṭissutvā   yena  bhagavā
tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ  ṭhito  kho  sīho  samaṇuddeso  bhagavantaṃ etadavoca ete bhante
sambahulā   kosalakā   ca   brāhmaṇadūtā   māgadhakā   ca  brāhmaṇadūtā
idhūpasaṅkantā    bhagavantaṃ    dassanāya    oṭṭhaddhopi   licchavi   mahatiyā
licchaviparisāya   saddhiṃ   idhūpasaṅkanto   bhagavantaṃ   dassanāya  sādhu  bhante
labhataṃ  esā  janatā  bhagavantaṃ  dassanāyāti . Tenahi sīha vihārapacchāyāyaṃ
āsanaṃ    paññapehīti   .   evaṃ   bhanteti   kho   sīho   samaṇuddeso
bhagavato   paṭissutvā   vihārapacchāyāyaṃ   āsanaṃ   paññapesi   .  athakho
bhagavā   vihārā   nikkhamma   vihārapacchāyāyaṃ   paññattāsane   nisīdi .
Athakho   te   kosalakā   ca  brāhmaṇadūtā  māgadhakā  ca  brāhmaṇadūtā
yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavatā  saddhiṃ  sammodiṃsu
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
     [243]   Oṭṭhaddhopi  licchavi  mahatiyā  licchaviparisāya  saddhiṃ  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   oṭṭhaddhopi   licchavi   bhagavantaṃ
etadavoca  purimāni  bhante  divasāni  purimatarāni  sunakkhatto  licchaviputto
yenāhaṃ   tenupasaṅkami   upasaṅkamitvā   maṃ   etadavoca   yadagge   ahaṃ
mahāli  bhagavantaṃ  upanissāya  viharāmi  na  ciraṃ  tīṇi  vassāni  dibbāni  hi
kho   rūpāni   passāmi   piyarūpāni   kāmūpasañhitāni   rajaniyāni  no  ca
kho   dibbāni   saddāni   suṇāmi   piyarūpāni   kāmūpasañhitāni  rajaniyāni
santāneva   nu   kho  bhante  sunakkhatto  licchaviputto  dibbāni  saddāni
Nāssosi    piyarūpāni    kāmūpasañhitāni    rajaniyāni    tāni    udāhu
asantānīti.
     {243.1}  Santāneva  kho  mahāli  sunakkhatto licchaviputto dibbāni
saddāni    nāssosi    piyarūpāni    kāmūpasañhitāni    rajaniyāni    no
asantānīti  .  ko  nu  kho  bhante  hetu  ko  paccayo yena sunakkhatto
licchaviputto   santāneva   dibbāni   saddāni   na   assosi   piyarūpāni
kāmūpasañhitāni rajaniyāni no asantānīti.
     [244]   Idha   mahāli  bhikkhuno  puratthimāya  disāya  ekaṃsabhāvito
samādhi   hoti   dibbānaṃ   rūpānaṃ   dassanāya   piyarūpānaṃ  kāmūpasañhitānaṃ
rajaniyānaṃ    no    ca   kho   dibbānaṃ   saddānaṃ   savanāya   piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    so   puratthimāya   disāya   ekaṃsabhāvite
samādhimhi    dibbānaṃ    rūpānaṃ    dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    no    ca   kho   dibbānaṃ   saddānaṃ   savanāya   piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    puratthimāya    disāya    dibbāni   rūpāni
passati   piyarūpāni   kāmūpasañhitāni   rajaniyāni   no   ca  kho  dibbāni
saddāni    suṇāti    piyarūpāni   kāmūpasañhitāni   rajaniyāni   taṃ   kissa
hetu  evaṃ  hetaṃ  mahāli  hoti  bhikkhuno  puratthimāya disāya ekaṃsabhāvite
samādhimhi    dibbānaṃ    rūpānaṃ    dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    no    ca   kho   dibbānaṃ   saddānaṃ   savanāya   piyarūpānaṃ
kāmūpasañhitānaṃ rajaniyānaṃ.
     [245]   Puna   caparaṃ   mahāli  bhikkhuno  dakkhiṇāya  disāya  .pe.
Pacchimāya    disāya    .pe.    uttarāya   disāya   .pe.   uddhamadho
tiriyaṃ   ekaṃsabhāvito  samādhi  hoti  dibbānaṃ  rūpānaṃ  dassanāya  piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    no    ca    kho    dibbānaṃ    saddānaṃ
savanāya    piyarūpānaṃ    kāmūpasañhitānaṃ    rajaniyānaṃ    so    uddhamadho
tiriyaṃ   ekaṃsabhāvite   samādhimhi   dibbānaṃ   rūpānaṃ  dassanāya  piyarūpānaṃ
kāmūpasañhitānaṃ   rajaniyānaṃ   no   ca   kho   dibbānaṃ  saddānaṃ  savanāya
piyarūpānaṃ    kāmūpasañhitānaṃ    rajaniyānaṃ    uddhamadho    tiriyaṃ   dibbāni
rūpāni   passati   piyarūpāni   kāmūpasañhitāni   rajaniyāni   no   ca  kho
dibbāni    saddāni    suṇāti    piyarūpāni    kāmūpasañhitāni   rajaniyāni
taṃ   kissa   hetu   evaṃ  hetaṃ  mahāli  hoti  bhikkhuno  uddhamadho  tiriyaṃ
ekaṃsabhāvite    samādhimhi    dibbānaṃ    rūpānaṃ    dassanāya   piyarūpānaṃ
kāmūpasañhitānaṃ   rajaniyānaṃ   no   ca   kho   dibbānaṃ  saddānaṃ  savanāya
piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ.
     [246]   Idha   mahāli  bhikkhuno  puratthimāya  disāya  ekaṃsabhāvito
samādhi   hoti   dibbānaṃ   saddānaṃ   savanāya   piyarūpānaṃ  kāmūpasañhitānaṃ
rajaniyānaṃ    no    ca   kho   dibbānaṃ   rūpānaṃ   dassanāya   piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    so   puratthimāya   disāya   ekaṃsabhāvite
samādhimhi    dibbānaṃ    saddānaṃ    savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    no    ca   kho   dibbānaṃ   rūpānaṃ   dassanāya   piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    puratthimāya    disāya   dibbāni   saddāni
Suṇāti   piyarūpāni   kāmūpasañhitāni   rajaniyāni   no   ca  kho  dibbāni
rūpāni    passati    piyarūpāni    kāmūpasañhitāni   rajaniyāni   taṃ   kissa
hetu  evaṃ  hetaṃ  mahāli  hoti  bhikkhuno  puratthimāya disāya ekaṃsabhāvite
samādhimhi    dibbānaṃ    saddānaṃ    savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ  no  ca  kho  dibbānaṃ  rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ
rajaniyānaṃ.
     [247]   Puna   caparaṃ   mahāli  bhikkhuno  dakkhiṇāya  disāya  .pe.
Pacchimāya    disāya    .pe.   uttarāya   disāya   .pe.    uddhamadho
tiriyaṃ   ekaṃsabhāvito  samādhi  hoti  dibbānaṃ  saddānaṃ  savanāya  piyarūpānaṃ
kāmūpasañhitānaṃ   rajaniyānaṃ   no   ca   kho   dibbānaṃ  rūpānaṃ  dassanāya
piyarūpānaṃ   kāmūpasañhitānaṃ  rajaniyānaṃ  so  uddhamadho  tiriyaṃ  ekaṃsabhāvite
samādhimhi    dibbānaṃ    saddānaṃ    savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    no    ca   kho   dibbānaṃ   rūpānaṃ   dassanāya   piyarūpānaṃ
kāmūpasañhitānaṃ   rajaniyānaṃ   uddhamadho   tiriyaṃ   dibbāni  saddāni  suṇāti
piyarūpāni   kāmūpasañhitāni   rajaniyāni   no   ca   kho  dibbāni  rūpāni
passati   piyarūpāni   kāmūpasañhitāni   rajaniyāni   taṃ   kissa  hetu  evaṃ
hetaṃ   mahāli   hoti  bhikkhuno  uddhamadho  tiriyaṃ  ekaṃsabhāvite  samādhimhi
dibbānaṃ   saddānaṃ  savanāya  piyarūpānaṃ  kāmūpasañhitānaṃ  rajaniyānaṃ  no  ca
kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ.
     [248]   Idha   mahāli  bhikkhuno  puratthimāya  disāya  ubhayaṃsabhāvito
samādhi   hoti   dibbānañca   rūpānaṃ  dassanāya  piyarūpānaṃ  kāmūpasañhitānaṃ
rajaniyānaṃ    dibbānañca   saddānaṃ   savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ   so   puratthimāya  disāya  ubhayaṃsabhāvite  samādhimhi  dibbānañca
rūpānaṃ    dassanāya    .pe.   dibbānañca   saddānaṃ   savanāya   .pe.
Puratthimāya  disāya  dibbāni  ca  rūpāni  passati  piyarūpāni  kāmūpasañhitāni
rajaniyāni   dibbāni   ca   saddāni   suṇāti   piyarūpāni   kāmūpasañhitāni
rajaniyāni  taṃ  kissa  hetu  evaṃ  hetaṃ  mahāli  hoti  bhikkhuno puratthimāya
disāya   ubhayaṃsabhāvite   samādhimhi   dibbānañca  rūpānaṃ  dassanāya  .pe.
Dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ.
     [249]   Puna   caparaṃ   mahāli  bhikkhuno  dakkhiṇāya  disāya  .pe.
Pacchimāya   disāya   .pe.   uttarāya   disāya  .pe.  uddhamadho  tiriyaṃ
ubhayaṃsabhāvito   samādhi   hoti   dibbānañca   rūpānaṃ  dassanāya  piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ   dibbānañca   saddānaṃ   savanāya   piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    so    uddhamadho    tiriyaṃ   ubhayaṃsabhāvite
samādhimhi    dibbānañca   rūpānaṃ   dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    dibbānañca   saddānaṃ   savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    uddhamadho    tiriyaṃ    dibbāni   rūpāni   passati   piyarūpāni
kāmūpasañhitāni     rajaniyāni     dibbāni     ca     saddāni    suṇāti
Piyarūpāni   kāmūpasañhitāni   rajaniyāni   taṃ   kissa   hetu   evaṃ  hetaṃ
mahāli    hoti   bhikkhuno   uddhamadho   tiriyaṃ   ubhayaṃsabhāvite   samādhimhi
dibbānañca    rūpānaṃ   dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ   rajaniyānaṃ
dibbānañca    saddānaṃ   savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ   rajaniyānaṃ
ayaṃ  kho  mahāli  hetu ayaṃ paccayo yena santāneva sunakkhatto licchaviputto
dibbāni   saddāni   na   assosi   piyarūpāni   kāmūpasañhitāni  rajaniyāni
no asantānīti.
     [250]  Etāsaṃ  nūna  bhante  samādhibhāvanānaṃ  sacchikiriyāhetu bhikkhū
bhagavati  brahmacariyaṃ  carantīti  .  na  kho  mahāli  etāsaṃ  samādhibhāvanānaṃ
sacchikiriyāhetu   bhikkhū   mayi   brahmacariyaṃ   caranti   atthi   kho  mahāli
aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  yesaṃ  sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ carantīti.
     {250.1}  Katame  pana  bhante  dhammā  uttaritarā  ca paṇītatarā ca
yesaṃ  sacchikiriyāhetu  bhikkhū  bhagavati  brahmacariyaṃ  carantīti  .  idha  mahāli
bhikkhu   tiṇṇaṃ   saññojanānaṃ  parikkhayā  sotāpanno  hoti  avinipātadhammo
niyato  sambodhiparāyano  ayaṃ  kho  mahāli  dhammo  uttaritaro ca paṇītataro
ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
     [251]   Puna   caparaṃ  mahāli  bhikkhu  tiṇṇaṃ  saññojanānaṃ  parikkhayā
rāgadosamohānaṃ    tanuttā   sakadāgāmī   hoti   sakideva   imaṃ   lokaṃ
āgantvā   dukkhassantaṃ  karoti  ayaṃ  kho  mahāli  dhammo  uttaritaro  ca
Paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
     [252]   Puna   caparaṃ   mahāli   bhikkhu   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātiko    hoti    tattha    parinibbāyī
anāvattidhammo   tasmā  lokā  ayaṃ  kho  mahāli  dhammo  uttaritaro  ca
paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
     [253]   Puna   caparaṃ   mahāli   bhikkhu   āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ    paññāvimuttiṃ    diṭṭhe    va    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja   viharati   ayaṃpi  kho  mahāli  dhammo  uttaritaro
ca    paṇītataro   ca   yassa   sacchikiriyāhetu   bhikkhū   mayi   brahmacariyaṃ
caranti   ime   kho   te  mahāli  dhammā  uttaritarā  ca  paṇītatarā  ca
yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti.
     [254]   Atthi   nu  kho  bhante  maggo  atthi  paṭipadā  etesaṃ
dhammānaṃ   sacchikiriyāyāti   .  atthi  kho  mahāli  maggo  atthi  paṭipadā
etesaṃ   dhammānaṃ   sacchikiriyāyāti   .   katamo   pana   bhante  maggo
katamā    paṭipadā    etesaṃ   dhammānaṃ   sacchikiriyāyāti   .   ayameva
ariyo    aṭṭhaṅgiko    maggo   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati    sammāsamādhi   ayaṃ   kho   mahāli   maggo   ayaṃ   paṭipadā
etesaṃ dhammānaṃ sacchikiriyāya.
     [255]  Ekamidāhaṃ  mahāli  samayaṃ kosambiyaṃ viharāmi ghositārāme.
Athakho    dve    pabbajitā    maṇḍiyo    ca    paribbājako   jāliyo
ca   dārupattikantevāsī   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   mayā
saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ
aṭṭhaṃsu   .   ekamantaṃ  ṭhitā  kho  te  dve  pabbajitā  maṃ  etadavocuṃ
kinnu  kho  āvuso  gotama  taṃ  jīvaṃ  taṃ  sarīraṃ  udāhu  aññaṃ  jīvaṃ  aññaṃ
sarīranti.
     {255.1}  Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmi .
Idhāvuso  tathāgato  loke  uppajjati  arahaṃ  sammāsambuddho .pe. (yathā
sāmaññaphale   evaṃ   vitthāretabbaṃ)   .pe.  evaṃ  kho  āvuso  bhikkhu
sīlasampanno hoti .pe. Paṭhamaṃ jhānaṃ upasampajja viharati.
     {255.2}  Yo  nu  kho  āvuso  bhikkhu  evaṃ jānāti evaṃ passati
kallannu   kho   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ  sarīranti  vāti  .  yo  so  āvuso  bhikkhu  evaṃ  jānāti  evaṃ
passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ   aññaṃ  sarīranti  vā  .  ahaṃ  kho  panetaṃ  āvuso  evaṃ  jānāmi
evaṃ  passāmi  atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ sarīranti vā aññaṃ
jīvaṃ   aññaṃ  sarīranti  vāti  .  dutiyaṃ  jhānaṃ  .  tatiyaṃ  jhānaṃ  .  catutthaṃ
jhānaṃ  upasampajja  viharati  .  yo  nu kho āvuso bhikkhu evaṃ jānāti evaṃ
passati  kallannu  kho  tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ  aññaṃ  sarīranti  vāti  .  yo  so  āvuso bhikkhu evaṃ jānāti evaṃ
Passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ   aññaṃ   sarīranti   vāti   .   ahaṃ   kho   panetaṃ  āvuso  evaṃ
jānāmi  evaṃ  passāmi  atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ sarīranti
vā   aññaṃ   jīvaṃ   aññaṃ   sarīranti   vāti   .   ñāṇadassanāya   cittaṃ
abhinīharati  abhininnāmeti  .  yo  nu  kho  āvuso  bhikkhu  .pe.  nāparaṃ
itthattāyāti pajānāti.
     {255.3}  Yo  nu  kho  āvuso  bhikkhu  evaṃ jānāti evaṃ passati
kallaṃ   nu  kho  tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ  sarīranti  vāti  .  yo  so  āvuso  bhikkhu  evaṃ  jānāti  evaṃ
passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ  aññaṃ  sarīranti  vāti  .  ahaṃ  kho  panetaṃ  āvuso  evaṃ  jānāmi
evaṃ  passāmi  atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ sarīranti vā aññaṃ
jīvaṃ   aññaṃ   sarīranti   vāti   .   idamavoca   bhagavā   .   attamano
oṭṭhaddho licchavi bhagavato bhāsitaṃ abhinandīti.
                  Mahālisuttaṃ chaṭṭhaṃ niṭṭhitaṃ.
                            --------------



             The Pali Tipitaka in Roman Character Volume 9 page 192-202. https://84000.org/tipitaka/read/roman_read.php?B=9&A=3820              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=3820              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=239&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=239              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7282              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7282              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]