ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

                Sīlakkhandhavagge ambaṭṭhasuttaṃ tatiyaṃ
     [141]  Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā     bhikkhusaṃghena     saddhiṃ     pañcamattehi    bhikkhusatehi    yena
icchānaṅgalannāma   1-   kosalānaṃ   brāhmaṇagāmo   tadavasari  .  tatra
sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
     [142]  Tena  kho  pana  samayena  brāhmaṇo  pokkharasāti ukkaṭṭhaṃ
ajjhāvasati    sattussadaṃ    satiṇakaṭṭhodakaṃ    sadhaññaṃ   rājabhoggaṃ   raññā
pasenadikosalena    dinnaṃ   rājadāyaṃ   brahmadeyyaṃ   .   assosi   kho
brāhmaṇo    pokkharasāti    samaṇo   khalu   bho   gotamo   sakyaputto
sakyakulā   pabbajito   kosalesu   cārikañcaramāno   mahatā   bhikkhusaṃghena
saddhiṃ   pañcamattehi   bhikkhusatehi   icchānaṅgalaṃ  anuppatto  icchānaṅgale
viharati   icchānaṅgalavanasaṇḍe  taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ   buddho   bhagavāti   so   imaṃ   lokaṃ   sadevakaṃ
samārakaṃ   sabrahmakaṃ   sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ  sayaṃ  abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ   sātthaṃ   sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
@Footnote: 1 Sī. icchānaṅkalaṃ nāma.
Pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     [143]   Tena   kho   pana  samayena  brāhmaṇassa  pokkharasātissa
ambaṭṭho   nāma   māṇavo   antevāsī   hoti   ajjhāyako   mantadharo
tiṇṇaṃ     vedānaṃ     pāragū     sanighaṇḍuketubhānaṃ     sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayo   anuññātapaṭiññāto   sake   ācariyake   tevijjake  pāvacane
yamahaṃ jānāmi taṃ tvaṃ jānāsi yaṃ tvaṃ jānāsi tamahaṃ jānāmīti.
     {143.1}   Athakho   brāhmaṇo   pokkharasāti   ambaṭṭhaṃ   māṇavaṃ
āmantesi   ayaṃ   tāta  ambaṭṭha  samaṇo  gotamo  sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno    mahatā   bhikkhusaṃghena   saddhiṃ
pañcamattehi    bhikkhusatehi    icchānaṅgalaṃ    anuppatto    icchānaṅgale
viharati   icchānaṅgalavanasaṇḍe  taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā  devamanussānaṃ  buddho  bhagavāti  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ   sātthaṃ   sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
pakāseti  sādhu  kho  pana  tathārūpānaṃ  arahataṃ  dassanaṃ  hotīti  ehi  tvaṃ
tāta    ambaṭṭha    māṇava    yena    samaṇo    gotamo   tenupasaṅkama
Upasaṅkamitvā   samaṇaṃ   gotamaṃ   jānāhi   yadi   vā  taṃ  bhavantaṃ  gotamaṃ
tathāsantaṃyeva   saddo   abbhuggato   yadi   vā   no   tathā  yadi  vā
so   bhavaṃ   gotamo   tādiso   yadi   vā   na  tādiso  tathā  mayantaṃ
bhavantaṃ gotamaṃ vedissāmāti.
     {143.2}   Yathākathaṃ   panāhaṃ  bho  taṃ  bhavantaṃ  gotamaṃ  jānissāmi
yadi   vā   taṃ   bhavantaṃ   gotamaṃ  tathāsantaṃyeva  saddo  abbhuggato  yadi
vā  no  tathā  yadi  vā  so bhavaṃ gotamo tādiso yadi vā na tādisoti.
Āgatāni  kho  tāta  ambaṭṭha  amhākaṃ  mantesu  dvattiṃsamahāpurisalakkhaṇāni
yehi   samannāgatassa   mahāpurisassa   dve   va  gatiyo  bhavanti  anaññā
sace   agāraṃ   ajjhāvasati  rājā  hoti  cakkavatti  dhammiko  dhammarājā
cāturanto     vijitāvī     janapadaṭṭhāvariyappatto    sattaratanasamannāgato
tassimāni    satta   ratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ   maṇiratanaṃ   itthīratanaṃ   gahapatiratanaṃ   pariṇāyakaratanameva   sattamaṃ
parosahassaṃ  kho  panassa  puttā  bhavanti  sūrā vīraṅgarūpā parasenappamaddanā
so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ  adaṇḍena  asatthena  dhammena  abhivijiya
ajjhāvasati   sace   pana   agārasmā   anagāriyaṃ   pabbajati  arahaṃ  hoti
sammāsambuddho  loke  vivaṭacchado  ahaṃ  kho  pana  tāta  ambaṭṭha mantānaṃ
dātā tvaṃ mantānaṃ paṭiggahitāti.
     {143.3}   Evaṃ   bhoti   kho   ambaṭṭho  māṇavo  brāhmaṇassa
pokkharasātissa        paṭissutvā        uṭṭhāyāsanā       brāhmaṇaṃ
pokkharasātiṃ     abhivādetvā     padakkhiṇaṃ    katvā    vaḷavārathamāruyha
Sambahulehi    māṇavehi    saddhiṃ    yena    icchānaṅgalavanasaṇḍo   tena
pāyāsi  yāvatikā  yānassa  bhūmi  yānena  gantvā  yānā paccorohitvā
pattiko va ārāmaṃ pāvisi.
     [144]   Tena   kho  pana  samayena  sambahulā  bhikkhū  abbhokāse
caṅkamanti   .  athakho  ambaṭṭho  māṇavo  yena  te  bhikkhū  tenupasaṅkami
upasaṅkamitvā  te  bhikkhū  etadavoca  kahaṃ  nu  kho  bho  etarahi so bhavaṃ
gotamo  viharati  taṃ  hi  mayaṃ  bhavantaṃ  gotamaṃ  dassanāya  idhūpasaṅkantāti.
Athakho    tesaṃ   bhikkhūnaṃ   etadahosi   ayaṃ   kho   ambaṭṭho   māṇavo
abhiññātakolañño   ceva   abhiññātassa   ca  brāhmaṇassa  pokkharasātissa
antevāsī    agaru    kho    pana    bhagavato   evarūpehi   kulaputtehi
saddhiṃ   kathāsallāpo   hotīti   .   te   ambaṭṭhaṃ   māṇavaṃ  etadavocuṃ
eso   ambaṭṭha   vihāro  saṃvutadvāro  tena  appasaddo  upasaṅkamitvā
ataramāno    āḷindaṃ    pavisitvā    ukkāsitvā   aggaḷaṃ   ākoṭehi
vivarissati   te   bhagavā  dvāranti  .  athakho  ambaṭṭho  māṇavo  yena
so   vihāro   saṃvutadvāro  tena  appasaddo  upasaṅkamitvā  ataramāno
āḷindaṃ   pavisitvā   ukkāsitvā   aggaḷaṃ  ākoṭesi  .  vivari  bhagavā
dvāraṃ   .   pāvisi   ambaṭṭho  māṇavo  .  māṇavakāpi  kho  pavisitvā
bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ nisīdiṃsu.
     [145]   Ambaṭṭho  pana  māṇavo  caṅkamantopi  nisinnena  bhagavatā
Kañci   kañci   kathaṃ   sārāṇīyaṃ   vītisāreti   ṭhitopi  nisinnena  bhagavatā
kañci   kañci   kathaṃ   sārāṇīyaṃ   vītisāreti  .  athakho  bhagavā  ambaṭṭhaṃ
māṇavaṃ   etadavoca   evaṃ   nu   te   ambaṭṭha   brāhmaṇehi  vuḍḍhehi
mahallakehi   ācariyapācariyehi   saddhiṃ   kathāsallāpo  hoti  yathayidaṃ  caraṃ
tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresīti.
     {145.1}  No hidaṃ bho gotama gacchanto vā hi bho gotama gacchantena
brāhmaṇo   brāhmaṇena   saddhiṃ   sallapitumarahati   ṭhito   vā   hi  bho
gotama   ṭhitena   brāhmaṇo   brāhmaṇena  saddhiṃ  sallapitumarahati  nisinno
vā    hi   bho   gotama   nisinnena   brāhmaṇo   brāhmaṇena   saddhiṃ
sallapitumarahati   sayāno   vā   hi   bho   gotama  sayānena  brāhmaṇo
brāhmaṇena   saddhiṃ   sallapitumarahati   ye  ca  kho  bho  gotama  muṇḍakā
samaṇakā   ibbhā   kaṇhā   bandhupādapaccā   tehipi   me   saddhiṃ  evaṃ
kathāsallāpo  hoti  yathariva  bhotā  gotamenāti  .  atthikavato  kho pana
te   ambaṭṭha  idhāgamanaṃ  ahosi  yāyeva  kho  panatthāya  āgaccheyyātha
tameva   atthaṃ  sādhukaṃ  manasikareyyātha  avusitavāyeva  kho  pana  ambaṭṭho
māṇavo vusitamānī kimaññatra avusitattāti.
     {145.2}  Athakho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno
kupito   anattamano   bhagavantaṃyeva   khuṃsento   bhagavantaṃyeva   vambhento
bhagavantaṃyeva  vadamāno  samaṇo ca me bho gotamo pāpito bhavissatīti bhagavantaṃ
etadavoca  caṇḍā  bho  gotama sakyajāti pharusā bho gotama sakyajāti lahusā
Bho   gotama   sakyajāti   rabhasā  bho  gotama  sakyajāti  ibbhā  santā
ibbhā   samānā   na  brāhmaṇe  sakkaronti  na  brāhmaṇe  garukaronti
na   brāhmaṇe   mānenti   na   brāhmaṇe   pūjenti   na  brāhmaṇe
apacāyanti   tayidaṃ   bho  gotama  na  channaṃ  1-  tayidaṃ  nappaṭirūpaṃ  yadime
sakyā   ibbhā   santā   ibbhā   samānā   na  brāhmaṇe  sakkaronti
na   brāhmaṇe   garukaronti   na   brāhmaṇe  mānenti  na  brāhmaṇe
pūjenti   na   brāhmaṇe   apacāyantīti   .   itiha  ambaṭṭho  māṇavo
imaṃ paṭhamaṃ sakyesu ibbhāvādaṃ nipātesi.
     [146]  Kiṃ  pana  te  ambaṭṭha  sakyā  aparaddhunti  .  ekamidāhaṃ
bho   gotama   samayaṃ  ācariyassa  brāhmaṇassa  pokkharasātissa  kenacideva
karaṇīyena   kapilavatthuṃ   agamāsiṃ   yena  sakyānaṃ  saṇṭhāgāraṃ  tenupasaṅkamiṃ
tena  kho  pana  samayena  sambahulā sakyā ceva sakyakumārā ca saṇṭhāgāre
uccesu   āsanesu   nisinnā   honti   aññamaññaṃ  aṅgulipatodakehi  2-
sañjagghantā    saṅkīḷantā   aññadatthuṃ   mamaññeva   maññe   anujagghantā
na   maṃ  koci  āsanenapi  nimantesi  tayidaṃ  bho  gotama  na  channaṃ  tayidaṃ
nappaṭirūpaṃ  yadime  sakyā  ibbhā  santā  ibbhā  samānā  na  brāhmaṇe
sakkaronti   na   brāhmaṇe   garukaronti   na  brāhmaṇe  mānenti  na
brāhmaṇe   pūjenti   na   brāhmaṇe  apacāyantīti  .  itiha  ambaṭṭho
māṇavo idaṃ dutiyaṃ sakyesu ibbhāvādaṃ nipātesi.
@Footnote: 1 Sī. na ca channaṃ. 2 aṅgulipatodakenātipi pāṭho.
     [147]  Laṭukikāpi  kho  ambaṭṭha  sakuṇikā sake kulāvake kāmalāpinī
hoti  sakaṃ  kho  panetaṃ  ambaṭṭha  sakyānaṃ  yadidaṃ kapilavatthuṃ na arahatāyasmā
ambaṭṭho   imāya   appamattāya   abhisajjitunti  cattārome  bho  gotama
vaṇṇā   khattiyā   brāhmaṇā   vessā   suddā   .   imesaṃ  hi  bho
gotama   catunnaṃ  vaṇṇānaṃ  tayo  vaṇṇā  khattiyā  ca  vessā  ca  suddā
ca    aññadatthuṃ   brāhmaṇasseva   paricārakā   sampajjanti   tayidaṃ   bho
gotama   na   channaṃ   tayidaṃ   nappaṭirūpaṃ   yadime   sakyā  ibbhā  santā
ibbhā   samānā   na  brāhmaṇe  sakkaronti  na  brāhmaṇe  garukaronti
na   brāhmaṇe   mānenti   na   brāhmaṇe   pūjenti   na  brāhmaṇe
apacāyantīti    .   itiha   ambaṭṭho   māṇavo   idaṃ   tatiyaṃ   sakyesu
ibbhāvādaṃ nipātesi.
     [148]  Athakho  bhagavato  etadahosi  atibāḷhaṃ  kho  ayaṃ ambaṭṭho
māṇavo  sakyesu  ibbhāvādena  nimmadeti  yannūnāhaṃ gottaṃ puccheyyanti.
Athakho   bhagavā  ambaṭṭhaṃ  māṇavaṃ  etadavoca  kathaṃgottosi  ambaṭṭhāti .
Kaṇhāyanohamasmi   bho   gotamāti   .  porāṇaṃ  kho  pana  te  ambaṭṭha
mātāpettikaṃ   nāma   gottaṃ   anussarato   ayyaputtā   sakyā  bhavanti
dāsiputto   tvamasi   sakyānaṃ   sakyā   kho   pana   ambaṭṭha   rājānaṃ
ukkākaṃ 1- pitāmahaṃ dahanti 2-.
     [149]   Bhūtapubbaṃ   ambaṭṭha   rājā  ukkāko  yā  sā  mahesī
@Footnote: 1 Sī. okkākaṃ. 2 Sī. dissanti.
Piyā   manāpā   tassā   puttassa  rajjaṃ  pariṇāmetukāmo  jeṭṭhakumāre
raṭṭhasmā    pabbājesi   ukkāmukhaṃ   karakaṇḍuṃ   hatthinikaṃsinipuraṃ   .   te
raṭṭhasmā  pabbājitā  himavantapasse  pokkharaṇiyā  tīre  mahāsākavanasaṇḍo
tattha    vāsaṃ   kappesuṃ   .   te   jātisambhedabhayā   sakāhi   bhaganīhi
saddhiṃ saṃvāsaṃ kappesuṃ.
     {149.1}  Athakho  ambaṭṭha  rājā  ukkāko  amacce  pārisajje
āmantesi  kahaṃ  nu  kho  bho  etarahi  kumārā  sammantīti . Atthi deva
himavantapasse    pokkharaṇiyā    tīre    mahāsākavanasaṇḍo    tatthetarahi
kumārā     sammanti     te     jātisambhedabhayā     sakāhi    bhaginīhi
saddhiṃ   saṃvāsaṃ  kappentīti  .  athakho  ambaṭṭha  rājā  ukkāko  udānaṃ
udānesi  sakyā  vata  bho  kumārā  paramasakyā  vata  bho  kumārāti .
Tadagge   kho   pana   ambaṭṭha  sakyā  paññāyanti  .  so  ca  sakyānaṃ
pubbapuriso   .   rañño   kho   pana   ambaṭṭha  ukkākassa  disā  nāma
dāsī   ahosi   sā  kaṇhaṃ  nāma  janesi  .  jāto  kaṇho  pabyāhāsi
dhovatha   maṃ   amma   nhāpetha   maṃ  amma  imasmā  maṃ  amma  asucismā
parimocetha   atthāya  te  1-  bhavissāmīti  .  yathā  kho  pana  ambaṭṭha
etarahi  manussā  pisāce  pisācāti  sañjānanti  evameva  kho  ambaṭṭha
tena   kho   pana   samayena   manussā  pisāce  kaṇhāti  sañjānanti .
Te   evamāhaṃsu   ayaṃ   jāto   pabyāhāsi   kaṇho   jāto  pisāco
jātoti  .  tadagge  kho  pana  ambaṭṭha  kaṇhāyanā  paññāyanti  .  so
@Footnote: 1 votipi pāṭho.
Ca   kaṇhāyanānaṃ   pubbapuriso   .   iti   kho   te  ambaṭṭha  porāṇaṃ
mātāpettikaṃ   nāma   gottaṃ   anussarato   ayyaputtā   sakyā  bhavanti
dāsiputto tvamasi sakyānanti.
     [150]  Evaṃ  vutte  te  māṇavakā  bhagavantaṃ  etadavocuṃ mā bhavaṃ
gotamo    ambaṭṭhaṃ    māṇavaṃ   atibāḷhaṃ   dāsiputtavādena   nimmādesi
sujāto   ca   bho   gotama  ambaṭṭho  māṇavo  kulaputto  ca  ambaṭṭho
māṇavo    bahussuto   ca   ambaṭṭho   māṇavo   kalyāṇavākkaraṇo   ca
ambaṭṭho    māṇavo   paṇḍito   ca   ambaṭṭho   māṇavo   pahoti   ca
ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane patimantetunti.
     {150.1}  Athakho  bhagavā te māṇavake etadavoca sace kho tumhākaṃ
māṇavakānaṃ  evaṃ  hoti  dujjāto  ca  ambaṭṭho  māṇavo  akulaputto  ca
ambaṭṭho   māṇavo   appassuto   ca   ambaṭṭho   māṇavo   akalyāṇa-
vākkaraṇo   ca   ambaṭṭho   māṇavo  duppañño  ca  ambaṭṭho  māṇavo
na   ca   pahoti   ambaṭṭho   māṇavo   samaṇena  gotamena  saddhiṃ  asmiṃ
vacane   patimantetunti   tiṭṭhatu   ambaṭṭho  māṇavo  tumhe  mayā  saddhiṃ
mantavho   asmiṃ   vacane   sace  pana  tumhākaṃ  māṇavakānaṃ  evaṃ  hoti
sujāto   ca   ambaṭṭho   māṇavo   kulaputto   ca   ambaṭṭho  māṇavo
bahussuto   ca   ambaṭṭho   māṇavo   kalyāṇavākkaraṇo   ca   ambaṭṭho
māṇavo    paṇḍito   ca   ambaṭṭho   māṇavo   pahoti   ca   ambaṭṭho
māṇavo    samaṇena    gotamena   saddhiṃ   asmiṃ   vacane   patimantetunti
Tiṭṭhatha  tumhe  ambaṭṭho  māṇavo  mayā  saddhiṃ asmiṃ vacane patimantetūti.
Sujāto   ca   bho   gotama  ambaṭṭho  māṇavo  kulaputto  ca  ambaṭṭho
māṇavo    bahussuto    ca    ambaṭṭho    māṇavo    kalyāṇavākkaraṇo
ca   ambaṭṭho   māṇavo   paṇḍito   ca   ambaṭṭho  māṇavo  pahoti  ca
ambaṭṭho   māṇavo   bhotā   gotamena  saddhiṃ  asmiṃ  vacane  patimantetuṃ
tuṇhī   mayaṃ   bhavissāma   ambaṭṭho   māṇavo   bhotā   gotamena  saddhiṃ
asmiṃ vacane patimantetūti.
     [151]  Athakho  bhagavā  ambaṭṭhaṃ  māṇavaṃ  etadavoca  ayaṃ  kho pana
te   ambaṭṭha   sahadhammiko   pañho   āgacchati  akāmāpi  byākātabbo
sace   tvaṃ   na   byākarissasi   aññena   vā  aññaṃ  paticarissasi  tuṇhī
vā   bhavissasi  pakkamissasi  vā  ettheva  te  sattadhā  muddhā  phalīssati
taṃ   kiṃ   maññasi   ambaṭṭha   kinti   te   sutaṃ   brāhmaṇānaṃ   vuḍḍhānaṃ
mahallakānaṃ    ācariyapācariyānaṃ   bhāsamānānaṃ   kutopabhūtikā   kaṇhāyanā
ko ca kaṇhāyanānaṃ pubbapurisoti.
     {151.1}   Evaṃ   vutte   ambaṭṭho  māṇavo  tuṇhī  ahosi .
Dutiyampi   kho   bhagavā   ambaṭṭhaṃ   māṇavaṃ   etadavoca   taṃ  kiṃ  maññasi
ambaṭṭha    kinti    te    sutaṃ    brāhmaṇānaṃ    vuḍḍhānaṃ   mahallakānaṃ
ācariyapācariyānaṃ       bhāsamānānaṃ       kutopabhūtikā      kaṇhāyanā
ko    ca   kaṇhāyanānaṃ   pubbapurisoti   .   dutiyampi   kho   ambaṭṭho
māṇavo   tuṇhī   ahosi  .  athakho  bhagavā  ambaṭṭhaṃ  māṇavaṃ  etadavoca
byākarohidāni     ambaṭṭha     nadāni    te    tuṇhībhāvassa    kālo
Yo   kho   ambaṭṭha   tathāgatena   yāvatatiyakaṃ   sahadhammikaṃ  pañhaṃ  puṭṭho
na byākaroti etthevassa sattadhā muddhā phalissatīti.
     [152]   Tena   kho   pana   samayena   vajirapāṇi  yakkho  mahantaṃ
ayokūṭaṃ    ādāya    ādittaṃ    sampajjalitaṃ    saṃjotibhūtaṃ    ambaṭṭhassa
māṇavassa    uparivehāsaṃ    ṭhito   hoti   sacāyaṃ   ambaṭṭho   māṇavo
bhagavatā    yāvatatiyakaṃ    sahadhammikaṃ    pañhaṃ   puṭṭho   na   byākarissati
etthevassa   sattadhā   muddhaṃ  phālessāmīti  .  taṃ  kho  pana  vajirapāṇiṃ
yakkhaṃ   bhagavā   ceva   passati   ambaṭṭho   ca   māṇavo   .   athakho
ambaṭṭho    māṇavo    bhīto    saṃviggo   lomahaṭṭhajāto   bhagavantaṃyeva
tāṇaṃ   gavesi   bhagavantaṃyeva   leṇaṃ   gavesi  bhagavantaṃyeva  saraṇaṃ  gavesi
upanisīditvā   bhagavantaṃ   etadavoca   kimetaṃ   bhavaṃ   gotamo  āha  puna
bhavaṃ   gotamo   brūtūti   .   taṃ   kiṃ  maññasi  ambaṭṭha  kinti  te  sutaṃ
brāhmaṇānaṃ    vuḍḍhānaṃ    mahallakānaṃ    ācariyapācariyānaṃ   bhāsamānānaṃ
kutopabhūtikā    kaṇhāyanā    ko   ca   kaṇhāyanānaṃ   pubbapurisoti  .
Evameva   bho   gotama   sutaṃ  yadeva  bhavaṃ  gotamo  āha  tatopabhūtikā
kaṇhāyanā so ca kaṇhāyanānaṃ pubbapurisoti.
     [153]   Evaṃ   vutte   te  māṇavakā  unnādino  uccāsaddā
mahāsaddā   ahesuṃ   dujjāto  kira  bho  ambaṭṭho  māṇavo  akulaputto
kira    bho    ambaṭṭho   māṇavo   dāsiputto   kira   bho   ambaṭṭho
māṇavo    sakyānaṃ    ayyaputtā    kira   bho   ambaṭṭhassa   māṇavassa
Sakyā  bhavanti  dhammavādīyeva  1-  kira  mayaṃ  samaṇaṃ  gotamaṃ  apasādetabbaṃ
amaññimhāti   .   athakho   bhagavato   etadahosi   atibāḷhaṃ  kho  ime
māṇavakā   ambaṭṭhaṃ   māṇavaṃ   dāsiputtavādena   nimmādenti   yannūnāhaṃ
parimoceyyanti   .   athakho   bhagavā   te   māṇavake  etadavoca  mā
kho   tumhe   māṇavakā   ambaṭṭhaṃ   māṇavakaṃ  atibāḷhaṃ  dāsiputtavādena
nimmādetha   uḷāro   ca  so  kaṇho  isi  ahosi  so  dakkhiṇaṃ  janapadaṃ
gantvā    brahmamante    adhiyitvā   rājānaṃ   ukkākaṃ   upasaṅkamitvā
maddarūpiṃ   2-   dhītaraṃ  yāci  .  tassa  rājā  ukkāko  nevare  mayhaṃ
dāsiputto   samāno  maddarūpiṃ  dhītaraṃ  yācatīti  kupito  anattamano  khurappaṃ
sannayhi. So taṃ khurappaṃ neva asakkhi muñcituṃ no patisaṃharituṃ.
     [154]   Athakho   māṇavakā   amaccā   pārisajjā   kaṇhaṃ   isiṃ
upasaṅkamitvā    etadavocuṃ   sotthi   bhadante   hotu   rañño   sotthi
bhadante   hotu   raññoti   .   sotthi   bhavissati  rañño  apica  rājā
yadi   adho  khurappaṃ  muñcissati  yāvatā  rañño  vijitaṃ  ettāvatā  paṭhavī
udiyissatīti   .   sotthi  bhadante  hotu  rañño  sotthi  janapadassāti .
Sotthi   bhavissati   rañño   sotthi   janapadassa  apica  rājā  yadi  uddhaṃ
khurappaṃ   muñcissati   yāvatā   rañño  vijitaṃ  ettāvatā  satta  vassāni
devo   na   vassissatīti   .   sotthi   bhadante   hotu  rañño  sotthi
janapadassa   devo   pavassatūti   .   sotthi   bhavissati   rañño   sotthi
@Footnote: 1 Sī. dhammavādiññeva. 2 Sī. khuddarūpiṃ.
Janapadassa   devo   pavassissati   apica   rājā   jeṭṭhakumāre   khurappaṃ
patiṭṭhāpetu   sotthikumāro   pallomo   bhavissatīti  .  athakho  māṇavakā
rājā   ukkāko   jeṭṭhakumāre   khurappaṃ   patiṭṭhāpesi   sotthikumāro
pallomo  bhavissatīti  .  athakho  māṇavakā  rājā  ukkāko jeṭṭhakumāre
khurappaṃ   patiṭṭhāpesi   .   sotthikumāro   pallomo   samabhavi  .  tassa
rājā  ukkāko  bhīto  brahmadaṇḍena  tajjito  maddarūpiṃ  dhītaraṃ  adāsi.
Mā   kho  tumhe  māṇavakā  ambaṭṭhaṃ  māṇavaṃ  atibāḷhaṃ  dāsiputtavādena
nimmādetha uḷāro so kaṇho isi ahosīti.
     [155]   Athakho   bhagavā   ambaṭṭhaṃ   māṇavaṃ   āmantesi  taṃ  kiṃ
maññasi     ambaṭṭha    idha    khattiyakumāro    brāhmaṇakaññāya    saddhiṃ
saṃvāsaṃ   kappeyya   tesaṃ   saṃvāsamanvāya   putto   jāyetha   yo  so
khattiyakumārena    brāhmaṇakaññāya    putto    uppanno    apinu   so
labhetha  brāhmaṇesu  āsanaṃ  vā  udakaṃ  vāti  .  labhetha  bho  gotama.
Apinu   naṃ   brāhmaṇā   bhojeyyuṃ  sadde  vā  thālipāke  vā  yaññe
vā  pāhune  vāti  .  bhojeyyuṃ  bho  gotama  .  apinu  naṃ  brāhmaṇā
mante  vāceyyuṃ  vā  no  vāti  .  vāceyyuṃ  bho  gotama . Apinussa
itthīsu   āvaṭaṃ   vā   assa   anāvaṭaṃ   vāti  .  anāvaṭaṃ  hissa  bho
gotama   .   apinu   khattiyābhisekena  abhisiñceyyunti  .  no  hidaṃ  bho
gotama. Taṃ kissa hetu. Mātito hi bho gotama anupapannoti.
     [156]  Taṃ  kimmaññasi  ambaṭṭha  idha  brāhmaṇakumāro khattiyakaññāya
Saddhiṃ    saṃvāsaṃ    kappeyya    tesaṃ   saṃvāsamanvāya   putto   jāyetha
yo   so   brāhmaṇakumārena   khattiyakaññāya   putto   uppanno  apinu
so   labhetha   brāhmaṇesu   āsanaṃ   vā  udakaṃ  vāti  .  labhetha  bho
gotama   .   apinu   naṃ   brāhmaṇā  bhojeyyuṃ  sadde  vā  thālipāke
vā  yaññe  vā  pāhune  vāti  .  bhojeyyuṃ  bho  gotama  .  apinu naṃ
brāhmaṇā  mante  vāceyyuṃ  vā  no  vāti  .  vāceyyuṃ bho gotama.
Apinussa   itthīsu   āvaṭaṃ  vā  assa  anāvaṭaṃ  vāti  .  anāvaṭaṃ  hissa
bho  gotama  .  apinu  naṃ  khattiyābhisekena  abhisiñceyyunti  .  no  hidaṃ
bho gotama. Taṃ kissa hetu. Pitito hi bho gotama anupapannoti.
     [157]  Iti  kho  ambaṭṭha  itthiyā  vā  itthiṃ  karitvā  purisena
vā   purisaṃ   karitvā   khattiyā   va  seṭṭhā  hīnā  brāhmaṇā  .  taṃ
kiṃ    maññasi    ambaṭṭha    idha    brāhmaṇā   brāhmaṇaṃ   kismiñcideva
pakaraṇe   khuramuṇḍaṃ   karitvā   bhassapuṭena   vadhitvā  raṭṭhā  vā  nagarā
vā   pabbājeyyuṃ   apinu   so  labhetha  brāhmaṇesu  āsanaṃ  vā  udakaṃ
vāti   .   no   hidaṃ  bho  gotama  .  apinu  naṃ  brāhmaṇā  bhojeyyuṃ
sadde   vā  thālipāke  vā  yaññe  vā  pāhune  vāti  .  no  hidaṃ
bho   gotama   .   apinu   naṃ   brāhmaṇā  mante  vāceyyuṃ  vā  no
vāti   .   no   hidaṃ   bho   gotama  .  apinussa  itthīsu  āvaṭaṃ  vā
assa anāvaṭaṃ vāti. Āvaṭaṃ hissa bho gotama.
     [158]  Taṃ  kiṃ  maññasi  ambaṭṭha  idha  khattiyā  khattiyaṃ kismiñcideva
Pakaraṇe   khuramuṇḍaṃ   karitvā   bhassapuṭena   vadhitvā  raṭṭhā  vā  nagarā
vā   pabbājeyyuṃ   apinu   so  labhetha  brāhmaṇesu  āsanaṃ  vā  udakaṃ
vāti   .   labhetha   bho   gotama   .  apinu  naṃ  brāhmaṇā  bhojeyyuṃ
sadde   vā  thālipāke  vā  yaññe  vā  pāhune  vāti  .  bhojeyyuṃ
bho   gotama   .   apinu   naṃ   brāhmaṇā  mante  vāceyyuṃ  vā  no
vāti   .   vāceyyuṃ   bho   gotama   .  apinussa  itthīsu  āvaṭaṃ  vā
assa   anāvaṭaṃ   vāti   .  anāvaṭañhissa  bho  gotama  .  ettāvatā
kho    ambaṭṭha    khattiyo   paramanihīnatappatto   hoti   yadidaṃ   khattiyā
khuramuṇḍaṃ   karitvā   bhassapuṭena   vadhitvā   raṭṭhā   vā   nagarā   vā
pabbājenti   .   iti  kho  ambaṭṭha  yadāpi  khattiyo  paramanihīnatappatto
hoti   tadāpi   khattiyā   va   seṭṭhā  hīnā  brāhmaṇā  .  brahmunā
cesā ambaṭṭha sanaṅkumārena gāthā bhāsitā
     [159] Khattiyo seṭṭho janetasmiṃ      ye gottapaṭisārino
                 vijjācaraṇasampanno           so seṭṭho devamānuseti.
     [160]  Sā  kho  panesā  ambaṭṭha  brahmunā sanaṅkumārena gāthā
sugītā   na   duggītā   subhāsitā   na   dubbhāsitā   atthasañhitā   no
anatthasañhitā anumatā mayā ahaṃpi ambaṭṭha evaṃ vadāmi
     [161] Khattiyo seṭṭho janetasmiṃ      ye gottapaṭisārino
                 vijjācaraṇasampanno           so seṭṭho devamānuseti.
                                   Bhāṇavāraṃ paṭhamaṃ.
     [162]  Katamaṃ  pana  taṃ  bho  gotama  caraṇaṃ  katamā  sā vijjāti.
Na   kho   ambaṭṭha   anuttarāya   vijjācaraṇasampadāya   jātivādo   vā
vuccati   gottavādo   vā  vuccati  mānavādo  vā  vuccati  arahasi  vā
maṃ   tvaṃ  na  vā  maṃ  tvaṃ  arahasīti  yattha  kho  ambaṭṭha  āvāho  vā
hoti   vivāho  vā  hoti  āvāhavivāho  vā  hoti  etthetaṃ  vuccati
jātivādo   vā   itipi  gottavādo  vā  itipi  mānavādo  vā  itipi
arahasi  vā  maṃ  tvaṃ  na  vā  maṃ  tvaṃ  arahasīti  ye  hi  keci  ambaṭṭha
jātivādavinibaddhā    vā    gottavādavinibaddhā   vā   mānavādavinibaddhā
vā   āvāhavivāhavinibaddhā   vā  ārakā  te  anuttarāya  vijjācaraṇa-
sampadāya    pahāya   kho   ambaṭṭha   jātivādavinibaddhañca   gottavāda-
vinibaddhañca         mānavādavinibaddhañca         āvāhavivāhavinibaddhañca
anuttarāya vijjācaraṇasampadāya sacchikiriyā hotīti.
     [163]  Katamaṃ  pana  taṃ  bho  gotama  caraṇaṃ  katamā  sā vijjāti.
Idha    ambaṭṭha   tathāgato   loke   uppajjati   arahaṃ   sammāsambuddho
.pe.  (yathā  sāmaññaphale  1-  evaṃ  vitthāretabbaṃ)  .pe.  evaṃ kho
ambaṭṭha   bhikkhu   sīlasampanno   hoti   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    idaṃpissa   hoti   caraṇasmiṃ   .pe.   vitakkavicārānaṃ   vūpasamā
dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ   upasampajja   viharati  .
Idaṃpissa   hoti   caraṇasmiṃ   .   idaṃpi   kho   taṃ   ambaṭṭha   caraṇaṃ .
@Footnote: 1 Sī. sāmaññaphalaṃ.
Ñāṇadassanāya    cittaṃ    abhinīharati    abhininnāmeti    .pe.   idaṃpissa
hoti   vijjāya   .pe.   nāparaṃ   itthattāyāti  pajānāti  .  idaṃpissa
hoti  vijjāya  .  ayaṃ  kho  sā  ambaṭṭha  vijjā . Ayaṃ vuccati ambaṭṭha
vijjāsampanno     itipi    caraṇasampanno    itipi    vijjācaraṇasampanno
itipi   .   imāya   ca   ambaṭṭha  vijjāsampadāya  caraṇasampadāya  aññā
vijjāsampadā caraṇasampadā uttaritarā vā paṇītatarā vā natthi.
     {163.1}   Imāya   kho  ambaṭṭha  anuttarāya  vijjācaraṇasampadāya
cattāri  apāyamukhāni  bhavanti  .  katamāni cattāri. Idha ambaṭṭha ekacco
samaṇo    vā   brāhmaṇo   vā   imaṃyeva   anuttaraṃ   vijjācaraṇasampadaṃ
anabhisambhūṇamāno          khārivividhamādāya         araññavanamajjhogāhati
pavattaphalabhojano   bhavissāmīti   .  so  aññadatthuṃ  vijjācaraṇasampannasseva
paricārako  sampajjati  .  imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya
idaṃ paṭhamaṃ apāyamukhaṃ bhavati.
     [164]  Puna  caparaṃ  ambaṭṭha  idhekacco  samaṇo vā brāhmaṇo vā
imañceva        anuttaraṃ       vijjācaraṇasampadaṃ       anabhisambhūṇamāno
pavattaphalabhojanattañca      anabhisambhūṇamāno      kuddālapiṭakaṃ     ādāya
araññavanamajjhogāhati     kaṇḍamūlaphalabhojano     bhavissāmīti     .    so
aññadatthuṃ   vijjācaraṇasampannasseva   paricārako   sampajjati   .   imāya
kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ dutiyaṃ apāyamukhaṃ bhavati.
     [165]   Puna  caparaṃ  ambaṭṭha  idhekacco  samaṇo  vā  brāhmaṇo
Vā     imañceva     anuttaraṃ     vijjācaraṇasampadaṃ     anabhisambhūṇamāno
pavattaphalabhojanattañca        anabhisambhūṇamāno       kaṇḍamūlaphalabhojanattañca
anabhisambhūṇamāno  gāmasāmantaṃ  vā  nigamasāmantaṃ  vā  agyāgāraṃ  karitvā
aggiṃ   paricaranto   acchati   .   so  aññadatthuṃ  vijjācaraṇasampannasseva
paricārako  sampajjati  .  imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya
idaṃ tatiyaṃ apāyamukhaṃ bhavati.
     [166]   Puna  caparaṃ  ambaṭṭha  idhekacco  samaṇo  vā  brāhmaṇo
vā     imañceva     anuttaraṃ     vijjācaraṇasampadaṃ     anabhisambhūṇamāno
pavattaphalabhojanattañca        anabhisambhūṇamāno       kaṇḍamūlaphalabhojanattañca
anabhisambhūṇamāno     aggiparicariyañca    anabhisambhūṇamāno    cātummahāpathe
catudvāraṃ  agāraṃ  karitvā  acchati  yo  imāhi  catūhi  disāhi  āgamissati
samaṇo  vā  brāhmaṇo  vā  tamahaṃ  yathāsatti  yathābalaṃ  paṭipūjissāmīti .
So    aññadatthuṃ    vijjācaraṇasampannasseva   paricārako   sampajjati  .
Imāya   kho   ambaṭṭha   anuttarāya   vijjācaraṇasampadāya   idaṃ   catutthaṃ
apāyamukhaṃ  bhavati  .  imāya  kho  ambaṭṭha  anuttarāya  vijjācaraṇasampadāya
imāni cattāri apāyamukhāni bhavanti.
     [167]   Taṃ   kiṃ  maññasi  ambaṭṭha  apinu  tvaṃ  imāya  anuttarāya
vijjācaraṇasampadāya   sandissasi   sācariyakoti   .  no  hidaṃ  bho  gotama
ko  cāhaṃ  bho  gotama  sācariyako  kā  ca  anuttarā  vijjācaraṇasampadā
ārakāhaṃ    bho    gotama    imāya    anuttarāya   vijjācaraṇasampadāya
Sācariyakoti   .   taṃ  kiṃ  maññasi  ambaṭṭha  apinu  tvaṃ  imaṃyeva  anuttaraṃ
vijjācaraṇasampadaṃ           anabhisambhūṇamāno           khārivividhamādāya
araññavanamajjhogāhasi    sācariyako    pavattaphalabhojanā   bhavissāmāti  .
No  hidaṃ  bho  gotama  .  taṃ  kiṃ  maññasi  ambaṭṭha  apinu  tvaṃ  imañceva
anuttaraṃ     vijjācaraṇasampadaṃ     anabhisambhūṇamāno    pavattaphalabhojanattañca
anabhisambhūṇamāno      kuddālapiṭakaṃ      ādāya     araññavanamajjhogāhasi
sācariyako kaṇḍamūlaphalabhojanā bhavissāmāti. No hidaṃ bho gotama.
     {167.1}  Taṃ  kiṃ  maññasi  ambaṭṭha  apinu  tvaṃ  imañceva  anuttaraṃ
vijjācaraṇasampadaṃ          anabhisambhūṇamāno         pavattaphalabhojanattañca
anabhisambhūṇamāno         kaṇḍamūlaphalabhojanattañca         anabhisambhūṇamāno
gāmasāmantaṃ  vā  nigamasāmantaṃ  vā  agyāgāraṃ  karitvā  aggiṃ paricaranto
acchasi  sācariyakoti  .  no  hidaṃ  bho  gotama  .  taṃ  kiṃ maññasi ambaṭṭha
apinu    tvaṃ    imañceva   anuttaraṃ   vijjācaraṇasampadaṃ   anabhisambhūṇamāno
pavattaphalabhojanattañca        anabhisambhūṇamāno       kaṇḍamūlaphalabhojanattañca
anabhisambhūṇamāno     aggiparicariyañca    anabhisambhūṇamāno    cātummahāpathe
catudvāraṃ  agāraṃ  karitvā  acchasi  sācariyako  yo  imāhi  catūhi  disāhi
āgamissati   samaṇo   vā   brāhmaṇo   vā   tamahaṃ  yathāsatti  yathābalaṃ
paṭipūjissāmīti. No hidaṃ bho gotama.
     {167.2}   Iti   kho   ambaṭṭha   imāya  ceva  tvaṃ  anuttarāya
vijjācaraṇasampadāya     parihīno     sācariyako    ye    hi    kecime
anuttarāya        vijjācaraṇasampadāya       cattāri       apāyamukhāni
Bhavanti tato ca parihīno sācariyako.
     [168]   Bhāsitā   kho   pana   te  esā  ambaṭṭha  ācariyena
brāhmaṇena   pokkharasātinā   vācā   keci   muṇḍakā  samaṇakā  ibbhā
kaṇhā  bandhupādapaccā  kā  ca  te  vijjānaṃ  brāhmaṇānaṃ  sākacchāti.
Attanā  āpāyikopi  aparipūramāno  .  passa  ambaṭṭha  yāva  aparaddhañca
te idaṃ ācariyassa brāhmaṇassa pokkharasātissa.
     {168.1}   Brāhmaṇo   kho   pana  ambaṭṭha  pokkharasāti  rañño
pasenadikosalassa    dattikaṃ    bhuñjati    tassa    rājā   pasenadikosalo
sammukhībhāvaṃpi    na    dadāti   yadāpi   tena   manteti   tirodussantena
manteti  .  yassa  kho  pana  ambaṭṭha  dhammikaṃ  payātaṃ  bhikkhaṃ paṭiggaṇheyya
kathaṃ   tassa   rājā  pasenadikosalo  sammukhībhāvaṃpi  na  dadeyya  .  passa
ambaṭṭha    yāva    aparaddhañca    te   idaṃ   ācariyassa   brāhmaṇassa
pokkharasātissa.
     [169]   Taṃ   kiṃ   maññasi   ambaṭṭha  idha  rājā  pasenadikosalo
hatthigīvāyaṃ  vā  nisinno  rathūpatthare  vā  ṭhito  uggehi  vā rājaññehi
vā   kiñcideva   mantanaṃ   manteyya  .  so  tamhā  padesā  apakkamma
ekamantaṃ    tiṭṭheyya    atha   āgaccheyya   suddo   vā   suddadāso
vā   so   tasmiṃ   padese   ṭhito   mantanaṃ   manteyya  evaṃpi  rājā
pasenadikosalo   āha   evaṃpi   rājā   pasenadikosalo   āhāti  .
Apinu   kho   rājabhaṇitaṃ   vā   bhaṇati  rājamantanaṃ  vā  manteti  tāvatā
So  assa  rājā  vā  rājamahāmatto  vāti  .  no  hidaṃ bho gotama.
Evameva   kho   tvaṃ  ambaṭṭha  ye  tepi  ahesuṃ  brāhmaṇānaṃ  pubbakā
isayo   mantānaṃ   kattāro   mantānaṃ   pavattāro   yesamidaṃ   etarahi
brāhmaṇā    porāṇaṃ    mantapadaṃ   gītaṃ   pavuttaṃ   samihitaṃ   tadanugāyanti
tadanubhāsanti      bhāsitamanubhāsanti      vācitamanuvācenti      seyyathīdaṃ
aṭṭhako    vāmako    vāmadevo    vessāmitto   yamataggī   aṅgīraso
bhāradvājo    vāseṭṭho    kassapo   bhagu   tyāhaṃ   mante   adhiyāmi
sācariyako   tāvatā   tvaṃ  bhavissasi  isi  vā  isitāya  vā  paṭipannoti
netaṃ ṭhānaṃ vijjati.
     {169.1}   Taṃ  kiṃ  maññasi  ambaṭṭha  kinti  te  sutaṃ  brāhmaṇānaṃ
vuḍḍhānaṃ   mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ  ye  te  ahesuṃ
brāhmaṇānaṃ   pubbakā   isayo   mantānaṃ  kattāro  mantānaṃ  pavattāro
yesamidaṃ   etarahi   brāhmaṇā   porāṇamantapadaṃ   gītaṃ   pavuttaṃ   samihitaṃ
tadanugāyanti      tadanubhāsanti     bhāsitamanubhāsanti     vācitamanuvācenti
seyyathīdaṃ  aṭṭhako  vāmako  vāmadevo  vessāmitto  yamataggī  aṅgīraso
bhāradvājo  vāseṭṭho  kassapo  bhagu  evaṃ  su  te  sunhātā suvilittā
kappitakesamassū      āmuttamālābharaṇā     odātavatthavasanā     pañcahi
kāmaguṇehi   samappitā  samaṅgibhūtā  paricārenti  seyyathāpi  tvaṃ  etarahi
sācariyakoti. No hidaṃ bho gotama .pe. Evaṃ su te sālīnaṃ odanaṃ vicittakāḷakaṃ
anekasūpaṃ    anekabyañjanaṃ    paribhuñjanti    seyyathāpi    tvaṃ   etarahi
Sācariyakoti  .  no  hidaṃ  bho gotama .pe. Evaṃ su te veṭṭhakanatapassāhi
nārīhi  paricārenti  seyyathāpi  tvaṃ  etarahi  sācariyakoti  .  no  hidaṃ
bho   gotama   .pe.   evaṃ  su  te  kuttavālehi  vaḷavārathehi  dīghāhi
patodalaṭṭhīhi   vāhane   vitudantā   vicarissanti  seyyathāpi  tvaṃ  etarahi
sācariyakoti  .  no  hidaṃ  bho  gotama .pe. Evaṃ su te ukkiṇṇaparikkhāsu
ukkhittapalighāsu    nagarūpakārikāsu   dīghāsibaddhehi   purisehi   rakkhāpenti
seyyathāpi  tvaṃ  etarahi  sācariyakoti. No hidaṃ bho gotama .pe. Iti kho
ambaṭṭha  neva  tvaṃ  isi  na  pana  isitāya  paṭipanno sācariyako yassa kho
pana  ambaṭṭha  mayi  kaṅkhā  vā vimati vā so maṃ pañhena ahaṃ veyyākaraṇena
sodhissāmīti.
     [170]   Athakho  bhagavā  vihārā  nikkhamma  caṅkamaṃ  abbhuṭṭhāsi .
Ambaṭṭhopi    māṇavo    vihārā    nikkhamma   caṅkamaṃ   abbhuṭṭhāsi  .
Athakho    ambaṭṭho    māṇavo    bhagavantaṃ    caṅkamantaṃ   anucaṅkamamāno
bhagavato    kāye   dvattiṃsamahāpurisalakkhaṇāni   sammannesi   .   addasā
kho    ambaṭṭho   māṇavo   bhagavato   kāye   dvattiṃsamahāpurisalakkhaṇāni
yebhuyyena   ṭhapetvā   dve  dvīsu  mahāpurisalakkhaṇesu  kaṅkhati  vicikicchati
nādhimuccati   na   sampasīdati   kosohite   ca   vatthaguyhe  pahūtajivhatāya
ca   .   athakho   bhagavato  etadahosi  passati  kho  me  ayaṃ  ambaṭṭho
māṇavo     dvattiṃsamahāpurisalakkhaṇāni    yebhuyyena    ṭhapetvā    dve
Dvīsu    mahāpurisalakkhaṇesu    ambaṭṭho   kaṅkhati   vicikicchati   nādhimuccati
na   sampasīdati   kosohite   ca   vatthaguyhe   pahūtajivhatāya   cāti .
Athakho   bhagavā   tathārūpaṃ   iddhābhisaṃkhāraṃ   abhisaṃkhāresi   yathā   addasa
ambaṭṭho   māṇavo   bhagavato   kosohitavatthaguyhaṃ   .   athakho   bhagavā
jivhaṃ    ninnāmetvā   ubhopi   kaṇṇasotāni   anumasi   paṭimasi   ubhopi
nāsikasotāni    anumasi    paṭimasi    kevalampi    nalāṭamaṇḍalaṃ   jivhāya
chādesi.
     [171]   Athakho   ambaṭṭhassa   māṇavassa  etadahosi  samannāgato
kho    samaṇo    gotamo    dvattiṃsamahāpurisalakkhaṇehi   paripuṇṇehi   no
aparipuṇṇehīti   .   bhagavantaṃ  etadavoca  handa  cadāni  mayaṃ  bho  gotama
gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni   tvaṃ  ambaṭṭha
kālaṃ    maññasīti    .   athakho   ambaṭṭho   māṇavo   vaḷavārathamāruyha
pakkāmi.
     [172]  Tena  kho  pana  samayena  brāhmaṇo  pokkharasāti uṭṭhāya
nikkhamitvā   mahatā   brāhmaṇagaṇena   saddhiṃ   sake   ārāme  nisinno
hoti    ambaṭṭhaṃyeva    māṇavaṃ   patimānento   .   athakho   ambaṭṭho
māṇavo   yena  sako  ārāmo  tena  pāyāsi  yāvatikā  yānassa  bhūmi
yānena   gantvā  yānā  paccorohitvā  pattiko  va  yena  brāhmaṇo
pokkharasāti    tenupasaṅkami    upasaṅkamitvā    brāhmaṇaṃ    pokkharasātiṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  ambaṭṭhaṃ
Māṇavaṃ   brāhmaṇo   pokkharasāti   etadavoca   kacci   tāta   ambaṭṭha
addasa   taṃ   bhavantaṃ  gotamanti  .  addasāma  kho  mayaṃ  bho  taṃ  bhavantaṃ
gotamanti   .   kacci   tāta  ambaṭṭha  taṃ  bhavantaṃ  gotamaṃ  tathāsantaṃyeva
saddo   abbhuggato   no   aññathā  kacci  pana  bho  so  bhavaṃ  gotamo
tādiso   no   aññādisoti   .  tathāsantaṃyeva  bho  taṃ  bhavantaṃ  gotamaṃ
tathāsaddo   abbhuggato   no   aññathā   tādiso   va   bho  so  bhavaṃ
gotamo   no   aññādiso   samannāgato   va   bho  so  bhavaṃ  gotamo
dvattiṃsamahāpurisalakkhaṇehi    paripuṇṇehi    no   aparipuṇṇehīti   .   ahu
pana  te  tāta  ambaṭṭha samaṇena gotamena saddhiṃ kocideva kathāsallāpoti.
Ahu  kho  me  bho  samaṇena  gotamena  saddhiṃ  kocideva kathāsallāpoti.
Yathākathaṃ  pana  te  tāta  ambaṭṭha  ahu  samaṇena  gotamena saddhiṃ kocideva
kathāsallāpoti  .  athakho  ambaṭṭho  māṇavo  yāvatako  ahosi  bhagavatā
saddhiṃ kathāsallāpo taṃ sabbaṃ brāhmaṇassa pokkharasātissa ārocesi.
     [173]   Evaṃ   vutte  brāhmaṇo  pokkharasāti  ambaṭṭhaṃ  māṇavaṃ
etadavoca   aho  vata  re  amhākaṃ  paṇḍitaka  aho  vata  re  amhākaṃ
bahussutaka   aho   vata   re   amhākaṃ  tevijjaka  evarūpena  kira  bho
puriso   atthacarakena   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya   yadeva   kho   tvaṃ  ambaṭṭha  taṃ  bhavantaṃ
gotamaṃ   evaṃ  āsajja  āsajja  avacāsi  athakho  bhavaṃ  gotamo  amhehi
Evaṃ   upaneyyaṃ   upaneyyaṃ   avaca   aho  vata  re  amhākaṃ  paṇḍitaka
ahosi  vata  re  amhākaṃ  bahussutaka  aho  vata  re  amhākaṃ  tevijjaka
evarūpena   kira  bho  puriso  atthacarakena  kāyassa  bhedā  paraṃ  maraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjeyyāti  .  kupito  anattamano
ambaṭṭhaṃ   māṇavaṃ   padasāyeva   pavattesi  icchati  ca  tāvadeva  bhagavantaṃ
dassanāya    upasaṅkamituṃ    .    athakho    te   brāhmaṇā   brāhmaṇaṃ
pokkharasātiṃ   etadavocuṃ   ativikālo   kho   bho   ajja  samaṇaṃ  gotamaṃ
dassanāya    upasaṅkamituṃ   svedāni   bhavaṃ   pokkharasāti   samaṇaṃ   gotamaṃ
dassanāya upasaṅkamissatīti.
     [174]   Athakho   brāhmaṇo  pokkharasāti  sake  nivesane  paṇītaṃ
khādanīyaṃ    bhojanīyaṃ   paṭiyādāpetvā   yāne   āropetvā   ukkāsu
dhāriyamānāsu   ukkaṭṭhāya   niyyāsi   yena   icchānaṅgalavanasaṇḍo  tena
pāyāsi  yāvatikā  yānassa  bhūmi  yānena  gantvā  yānā paccorohitvā
pattiko   va   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   brāhmaṇo  pokkharasāti  bhagavantaṃ  etadavoca
āgamā    nu   khvidha   bho   gotama   amhākaṃ   antevāsī   ambaṭṭho
māṇavoti   .   āgamā   kho   tedha   brāhmaṇa  antevāsī  ambaṭṭho
māṇavoti   .   ahu  pana  te  bho  gotama  ambaṭṭhena  māṇavena  saddhiṃ
kocideva   kathāsallāpoti   .   ahu   kho   me  brāhmaṇa  ambaṭṭhena
Māṇavena   saddhiṃ   kocideva  kathāsallāpoti  .  yathākathaṃ  pana  te  bho
gotama   ahu   ambaṭṭhena  māṇavena  saddhiṃ  kocideva  kathāsallāpoti .
Athakho  bhagavā  yāvatako  ahosi  ambaṭṭhena  māṇavena saddhiṃ kathāsallāpo
taṃ sabbaṃ brāhmaṇassa pokkharasātissa ārocesi.
     [175]   Evaṃ  vutte  brāhmaṇo  pokkharasāti  bhagavantametadavoca
bālo   bho  gotama  ambaṭṭho  māṇavo  khamatu  bhavaṃ  gotamo  ambaṭṭhassa
māṇavassāti   .   sukhī  hotu  brāhmaṇa  ambaṭṭho  māṇavoti  .  athakho
brāhmaṇo    pokkharasāti    bhagavato   kāye   dvattiṃsamahāpurisalakkhaṇāni
sammannesi   .   addasā  kho  brāhmaṇo  pokkharasāti  bhagavato  kāye
dvattiṃsamahāpurisalakkhaṇāni     yebhuyyena     ṭhapetvā     dve    dvīsu
mahāpurisalakkhaṇesu    kaṅkhati    vicikicchati    nādhimuccati    na   sampasīdati
kosohite ca vatthaguyhe pahūtajivhatāya ca.
     {175.1}  Athakho  bhagavato etadahosi passati kho me ayaṃ brāhmaṇo
pokkharasāti   dvattiṃsamahāpurisalakkhaṇāni  yebhuyyena  ṭhapetvā  dve  dvīsu
mahāpurisalakkhaṇesu  kaṅkhati  vicikicchati  nādhimuccati  na  sampasīdati  kosohite
ca  vatthaguyhe  pahūtajivhatāya  cāti . Athakho bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ
abhisaṃkhāresi   yathā   addasa  brāhmaṇo  pokkharasāti  bhagavato  kosohitaṃ
vatthaguyhaṃ   .   athakho  bhagavā  jivhaṃ  ninnāmetvā  ubhopi  kaṇṇasotāni
anumasi    paṭimasi    ubhopi   nāsikasotāni   anumasi   paṭimasi   kevalampi
nalāṭamaṇḍalaṃ   jivhāya   chādesi  .  athakho  brāhmaṇassa  pokkharasātissa
Etadahosi   samannāgato   kho  samaṇo  gotamo  dvattiṃsamahāpurisalakkhaṇehi
paripuṇṇehi   no  aparipuṇṇehīti  .  bhagavantaṃ  etadavoca  adhivāsetu  bhavaṃ
gotamo   ajjatanāya   bhattaṃ  saddhiṃ  bhikkhusaṃghenāti  .  adhivāsesi  bhagavā
tuṇhībhāvena   .   athakho   brāhmaṇo   pokkharasāti  bhagavato  adhivāsanaṃ
viditvā bhagavato kālaṃ ārocesi kālo bho gotama niṭṭhitaṃ bhattanti.
     [176]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
saddhiṃ    bhikkhusaṃghena    yena    brāhmaṇassa    pokkharasātissa   nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
brāhmaṇo    pokkharasāti   bhagavantaṃ   paṇītena   khādanīyena   bhojanīyena
sahatthā   santappesi   sampavāresi   māṇavakā   ca  bhikkhusaṃghaṃ  .  athakho
brāhmaṇo   pokkharasāti   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ
nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
     {176.1}   Ekamantaṃ  nisinnassa  kho  brāhmaṇassa  pokkharasātissa
bhagavā   anupubbīkathaṃ  kathesi  seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ
ādīnavaṃ  okāraṃ  saṃkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi . Yadā bhagavā
aññāsi    brāhmaṇaṃ    pokkharasātiṃ   kallacittaṃ   muducittaṃ   vinīvaraṇacattaṃ
udaggacittaṃ  pasannacittaṃ  athassa  yā  buddhānaṃ  sāmukkaṃsikā  dhammadesanā taṃ
pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ
sammadeva  rajanaṃ  paṭiggaṇheyya  evameva  kho  brāhmaṇassa pokkharasātissa
Tasmiṃyeva  āsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ  udapādi  yaṃ  kiñci samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
     [177]   Athakho   brāhmaṇo  pokkharasāti  diṭṭhadhammo  pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evameva   kho   bhotā  gotamena  anekapariyāyena
dhammo   pakāsito   esāhaṃ   bho   gotama   saputto  sabhariyo  sapariso
sāmacco    bhavantaṃ    gotamaṃ    saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṃghañca
upāsakaṃ   maṃ   bhavaṃ   gotamo   dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṅgataṃ
yathā   ca   bhavaṃ  gotamo  ukkaṭṭhāyaṃ  aññāni  upāsakakulāni  upasaṅkamati
evameva   kho   bhavaṃ   gotamo   pokkharasātikulaṃ  upasaṅkamatu  tattha  ye
te   māṇavakā   vā   māṇavikā   vā   bhavantaṃ  gotamaṃ  abhivādessanti
vā   paccuṭṭhissanti   vā   āsanaṃ  vā  udakaṃ  vā  dassanti  cittaṃ  vā
pasādessanti  tesaṃ  taṃ  bhavissati  dīgharattaṃ  hitāya  sukhāyāti  .  kalyāṇaṃ
vuccati brāhmaṇāti.
                  Ambaṭṭhasuttaṃ tatiyaṃ niṭṭhitaṃ.
                             -------------



             The Pali Tipitaka in Roman Character Volume 9 page 114-141. https://84000.org/tipitaka/read/roman_read.php?B=9&A=2269              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=2269              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=141&items=37              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=141              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=5643              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=5643              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]