ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [115]  Surāmerayapāne  pācittiyaṃ  kattha  paññattanti. Kosambiyā
paññattaṃ   .   kaṃ  ārabbhāti  .  āyasmantaṃ  sāgataṃ  ārabbha  .  kismiṃ
vatthusminti   .   āyasmā   sāgato   majjaṃ   pivi   tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti    siyā    kāyato   samuṭṭhāti   na   vācato   na   cittato
siyā kāyato ca cittato ca samuṭṭhāti na vācato .pe.
     [116]  Aṅgulipatodake  pācittiyaṃ  kattha  paññattanti . Sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ
vatthusminti   .   chabbaggiyā   bhikkhū   bhikkhuṃ   aṅgulipatodakena   hāsesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato .pe.
     [117]   Udake  hassadhamme  1-  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sattarasavaggiye  bhikkhū
ārabbha   .   kismiṃ   vatthusminti   .  sattarasavaggiyā  bhikkhū  aciravatiyā
nadiyā   udake   kīḷiṃsu   tasmiṃ   vatthusmiṃ  .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   kāyato   ca
@Footnote: 1 Po. hasanadhamme. Ma. hasadhamme. Yu. hāsadhamme.
Cittato ca samuṭṭhāti na vācato .pe.
     [118]   Anādariye   pācittiyaṃ  kattha  paññattanti  .  kosambiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  āyasmantaṃ  channaṃ  ārabbha  .  kismiṃ
vatthusminti   .   āyasmā  channo  anādariyaṃ  akāsi  tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti .pe.
     [119]   Bhikkhuṃ   bhiṃsāpentassa   pācittiyaṃ   kattha  paññattanti .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha.
Kismiṃ    vatthusminti   .   chabbaggiyā   bhikkhū   bhikkhuṃ   bhiṃsāpesuṃ   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi
samuṭṭhānehi samuṭṭhāti .pe.
     [120]    Jotiṃ   samādahitvā   visibbentassa   pācittiyaṃ   kattha
paññattanti   .   bhaggesu   paññattaṃ   .   kaṃ  ārabbhāti  .  sambahule
bhikkhū  ārabbha  .  kismiṃ  vatthusminti  .  sambahulā bhikkhū jotiṃ samādahitvā
visibbesuṃ   tasmiṃ   vatthusmiṃ   .  ekā  paññatti  dve  anuppaññatti .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [121]     Orenaḍḍhamāsaṃ     nhāyantassa    pācittiyaṃ    kattha
paññattanti  .  rājagahe  paññattaṃ  .  kaṃ  ārabbhāti  .  sambahule bhikkhū
ārabbha   .  kismiṃ  vatthusminti  .  sambahulā  bhikkhū  rājānaṃpi  passitvā
Na   mattaṃ   jānitvā   nhāyiṃsu   tasmiṃ   vatthusmiṃ   .  ekā  paññatti
cha    anuppaññattiyo    .    sabbattha    paññatti   padesapaññattīti  .
Padesapaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (eḷakalomake) .pe.
     [122]     Anādayitvā     tiṇṇaṃ     dubbaṇṇakaraṇānaṃ    aññataraṃ
dubbaṇṇakaraṇaṃ   navaṃ   cīvaraṃ  paribhuñjantassa  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  sambahule  bhikkhū  ārabbha .
Kismiṃ   vatthusminti   .   sambahulā   bhikkhū  attano  cīvaraṃ  na  sañjāniṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe.
     [123]  Bhikkhussa  vā  bhikkhuniyā  vā  sikkhamānāya vā sāmaṇerassa
vā   sāmaṇeriyā   vā   sāmaṃ  cīvaraṃ  vikappetvā  appaccuddhārakaṃ  1-
paribhuñjantassa   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti   .   āyasmantaṃ  upanandaṃ  sakyaputtaṃ  ārabbha  .  kismiṃ
vatthusminti    .    āyasmā   upanando   sakyaputto   bhikkhussa   sāmaṃ
cīvaraṃ    vikappetvā    appaccuddhārakaṃ   paribhuñji   tasmiṃ   vatthusmiṃ  .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (kaṭhinake) .pe.
     [124]  Bhikkhussa  pattaṃ  vā  cīvaraṃ  vā  nisīdanaṃ  vā  sūcigharaṃ  vā
kāyabandhanaṃ    vā    apanidhentassa   pācittiyaṃ   kattha   paññattanti  .
@Footnote: 1 Ma. appaccuddhāraṇaṃ.
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha.
Kismiṃ   vatthusminti   .   chabbaggiyā    bhikkhū   bhikkhūnaṃ   pattaṃpi  cīvaraṃpi
nisīdanaṃpi   1-   sūcigharaṃpi   kāyabandhanaṃpi   apanidhesuṃ   tasmiṃ   vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti .pe.
                   Surāmerayavaggo chaṭṭho.
                       Tassuddānaṃ
     [125] Suraṃ aṅgulipatode         udake ca anādare
           bhikkhuṃ vā bhiṃsāpanañca        jotiñca nhānadubbaṇṇa-
           karaṇaṃ vikappañceva            cīvaraṃ apanidhena cāti 2-.
                         -----------



             The Pali Tipitaka in Roman Character Volume 8 page 48-51. https://84000.org/tipitaka/read/roman_read.php?B=8&A=983              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=983              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=115&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=115              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]