ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1024]   Vīsaṃ   dve   satāni   bhikkhūnaṃ   sikkhāpadāni   uddesaṃ
āgacchanti   uposathesu   tīṇi   satāni   cattāri   bhikkhunīnaṃ  sikkhāpadāni
uddesaṃ āgacchanti uposathesu.
                Chacattāḷīsa bhikkhūnaṃ               bhikkhunīhi asādhāraṇā
                sataṃ tiṃsā ca bhikkhunīnaṃ             bhikkhūhi asādhāraṇā
                sataṃ sattati cha ceva                 ubhinnaṃ asādhāraṇā
                sataṃ sattati cattāri               ubhinnaṃ samasikkhātā.
     [1025] Vīsaṃ dve satāni                    bhikkhūnaṃ sikkhāpadāni
                uddesaṃ āgacchanti uposathesu   te suṇohi yathākathaṃ.
                Pārājikāni cattāri             saṅghādisesāni bhavanti terasa
                                aniyatāni dve honti
                nissaggiyāni tiṃseva              dvenavuti ca khuddakā
            Cattāro pāṭidesanīyā pañcasattati sekhiyā
vīsaṃ    dve   satāni   cime   honti   bhikkhūnaṃ   sikkhāpadāni   uddesaṃ
āgacchanti uposathesu.
     [1026] Tīṇi satāni cattāri              bhikkhunīnaṃ sikkhāpadāni
                uddesaṃ āgacchanti uposathesu   te suṇohi yathākathaṃ.
                Pārājikāni aṭṭha               saṅghādisesāni bhavanti sattarasa
                nissaggiyāni tiṃseva             sataṃ saṭṭhī ca cha ceva
                khuddakāni pavuccanti            aṭṭha pāṭidesanīyā
                pañcasattati sekhiyā            tīṇi satāni cattāri cime honti
         bhikkhunīnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu.
     [1027] Chacattāḷīsa bhikkhūnaṃ              bhikkhunīhi asādhāraṇā
                           te suṇohi yathākathaṃ.
               Cha saṅghādisesā dvīhi aniyatehi
               aṭṭha nissaggiyā dvādasa tehi
               te honti vīsati dvevīsati khuddakā
                         cattāro pāṭidesanīyā
         chacattāḷīsa cime honti                bhikkhūnaṃ bhikkhūhi asādhāraṇā.
     [1028] Sataṃ tiṃsā bhikkhunīnaṃ                bhikkhūhi asādhāraṇā
                               te suṇohi yathākathaṃ.
                Pārājikāni cattāri            saṅghamhā dasa nissare
                Nissaggiyāni dvādasa          channavuti ca khuddakā
                                aṭṭha pāṭidesanīyā
                sataṃ tiṃsā cime honti         bhikkhunīnaṃ bhikkhūhi asādhāraṇā.
     [1029] Sataṃ sattati cha ceva      ubhinnaṃ asādhāraṇā
                           te suṇohi yathākathaṃ.
                Pārājikāni cattāri            saṅghādisesāni bhavanti soḷasa
                aniyatāni dve hoti            nissaggiyā catuvīsati
                sataṃ aṭṭhārasa ceva               khuddakāni pavuccanti
                          dvādasa pāṭidesanīyā
         sataṃ sattati cha cevime honti ubhinnaṃ asādhāraṇā.
     [1030] Sataṃ sattati cattāri      ubhinnaṃ samasikkhātā
                          te suṇohi yathākathaṃ.
                Pārājikāni cattāri            saṅghādisesāni bhavanti satta
                nissaggiyāni aṭṭhārasa        samasattati khuddakā
                            pañcasattati sekhiyā
         sataṃ sattati cattāri cime honti ubhinnaṃ samasikkhātā.
     [1031] Aṭṭheva pārājikā ye            dūrāsadā tālavatthusamūpamā
                paṇḍupalāso puthusīlā          sīsacchinnova so naro
                tālova matthakacchinno          avirūḷhi bhavanti te.
     [1032]       Tevīsaṃ      saṅghādisesā       dve      aniyatā
Dvecattāḷīsa nissaggiyā
                aṭṭhāsītisataṃ pācittiyā      dvādasa pāṭidesanīyā
                pañcasattati sekhiyā            tīhi samathehi sammanti
                sammukhā va 1- paṭiññāya    tiṇavatthārakena ca.
     [1033] Dve uposathā dve pavāraṇā
                  cattāri kammāni jinena desitā
                   pañceva uddesā caturo bhavanti anaññathā
                   āpattikkhandhā ca bhavanti satta.
     [1034] Adhikaraṇāni cattāri sattahi samathehi sammanti
                   dvīhi catūhi tīhi                kiccaṃ ekena sammati.



             The Pali Tipitaka in Roman Character Volume 8 page 365-368. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7427              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7427              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1024&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1024              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]