ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [890]   Kati   samathā   vivādādhikaraṇassa  sādhāraṇā  kati  samathā
vivādādhikaraṇassa    asādhāraṇā    .   kati   samathā   anuvādādhikaraṇassa
sādhāraṇā    kati   samathā   anuvādādhikaraṇassa   asādhāraṇā   .   kati
samathā   āpattādhikaraṇassa   sādhāraṇā   kati   samathā  āpattādhikaraṇassa
asādhāraṇā    .    kati    samathā   kiccādhikaraṇassa   sādhāraṇā   kati
samathā   kiccādhikaraṇassa   asādhāraṇā  .  dve  samathā  vivādādhikaraṇassa
sādhāraṇā sammukhāvinayo yebhuyyasikā.
     {890.1}   Pañca  samathā  vivādādhikaraṇassa  asādhāraṇā  sativinayo
amūḷhavinayo     paṭiññātakaraṇaṃ     tassapāpiyasikā    tiṇavatthārako   .
Cattāro   samathā  anuvādādhikaraṇassa  sādhāraṇā  sammukhāvinayo  sativinayo
amūḷhavinayo    tassapāpiyasikā    .   tayo   samathā   anuvādādhikaraṇassa
asādhāraṇā     yebhuyyasiyā     paṭiññātakaraṇaṃ     tiṇavatthārako    .
Tayo     samathā     āpattādhikaraṇassa     sādhāraṇā     sammukhāvinayo
paṭiññātakaraṇaṃ       tiṇavatthārako       .      cattāro      samathā
āpattādhikaraṇassa    asādhāraṇā   yebhuyyasikā   sativinayo   amūḷhavinayo
Tassapāpiyasikā    .    eko    samatho    kiccādhikaraṇassa   sādhāraṇo
sammukhāvinayo   .   cha  samathā  kiccādhikaraṇassa  asādhāraṇā  yebhuyyasikā
sativinayo        amūḷhavinayo       paṭiññātakaraṇaṃ       tassapāpiyasikā
tiṇavatthārako.
                 Sādhāraṇavāraṃ niṭṭhitaṃ sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 263-264. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5343              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5343              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=890&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=890              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]