ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

                       Vīsati vārā
     [861]  Paṭhamena  āpattisamuṭṭhānena  pārājikaṃ  āpajjeyyāti .
Na  hīti  vattabbaṃ  .  saṅghādisesaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ.
Thullaccayaṃ    āpajjeyyāti    .    siyāti    vattabbaṃ   .   pācittiyaṃ
āpajjeyyāti   .  siyāti  vattabbaṃ  .  pāṭidesanīyaṃ  āpajjeyyāti .
Siyāti   vattabbaṃ   .   dukkaṭaṃ   āpajjeyyāti  .  siyāti  vattabbaṃ .
Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ.
     [862]  Dutiyena  āpattisamuṭṭhānena  pārājikaṃ  āpajjeyyāti .
Na  hīti  vattabbaṃ  .  saṅghādisesaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ.
Thullaccayaṃ    āpajjeyyāti    .    siyāti    vattabbaṃ   .   pācittiyaṃ
āpajjeyyāti   .  siyāti  vattabbaṃ  .  pāṭidesanīyaṃ  āpajjeyyāti .
Na   hīti   vattabbaṃ   .  dukkaṭaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ .
Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ.
     [863]  Tatiyena  āpattisamuṭṭhānena  pārājikaṃ  āpajjeyyāti .
Na  hīti  vattabbaṃ  .  saṅghādisesaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ.
Thullaccayaṃ    āpajjeyyāti    .    siyāti    vattabbaṃ   .   pācittiyaṃ
āpajjeyyāti   .  siyāti  vattabbaṃ  .  pāṭidesanīyaṃ  āpajjeyyāti .
Siyāti   vattabbaṃ   .   dukkaṭaṃ   āpajjeyyāti  .  siyāti  vattabbaṃ .
Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ.
     [864]  Catutthena  āpattisamuṭṭhānena  pārājikaṃ  āpajjeyyāti.
Siyāti  vattabbaṃ  .  saṅghādisesaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ .
Thullaccayaṃ    āpajjeyyāti    .    siyāti    vattabbaṃ   .   pācittiyaṃ
āpajjeyyāti   .  siyāti  vattabbaṃ  .  pāṭidesanīyaṃ  āpajjeyyāti .
Siyāti   vattabbaṃ   .   dukkaṭaṃ   āpajjeyyāti  .  siyāti  vattabbaṃ .
Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ.
     [865]  Pañcamena  āpattisamuṭṭhānena  pārājikaṃ  āpajjeyyāti.
Siyāti  vattabbaṃ  .  saṅghādisesaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ .
Thullaccayaṃ  āpajjeyyāti  .  siyāti vattabbaṃ. Pācittiyaṃ āpajjeyyāti.
Siyāti  vattabbaṃ  .  pāṭidesanīyaṃ  āpajjeyyāti  .  na  hīti  vattabbaṃ.
Dukkaṭaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti.
Siyāti vattabbaṃ.
     [866]  Chaṭṭhena  āpattisamuṭṭhānena  pārājikaṃ  āpajjeyyāti .
Siyāti  vattabbaṃ  .  saṅghādisesaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ .
Thullaccayaṃ  āpajjeyyāti  .  siyāti vattabbaṃ. Pācittiyaṃ āpajjeyyāti.
Siyāti  vattabbaṃ  .  pāṭidesanīyaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ .
Dukkaṭaṃ  āpajjeyyāti  .  siyāti  vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti.
Na hīti vattabbaṃ.
              Chaāpattisamuṭṭhānavāraṃ niṭṭhitaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 241-242. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4891              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4891              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=861&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=861              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]