ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [542]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
lasuṇaṃ    khādantiyā    pācittiyaṃ    kattha   paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ
vatthusminti   .  thullanandā  bhikkhunī  na  mattaṃ  jānitvā  lasuṇaṃ  harāpesi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [543]  Sambādhe  lomaṃ saṃharāpentiyā pācittiyaṃ kattha paññattanti.
Sāvatthiyā     paññattaṃ     .    kaṃ    ārabbhāti    .    chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
sambādhe   lomaṃ   saṃharāpesuṃ   tasmiṃ   vatthusmiṃ  .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti.
     [544]   Talaghātake   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .  dve  bhikkhuniyo  ārabbha  .  kismiṃ
@Footnote: 1 Ma. Yu. viññāpe .   2 Ma. mahājanikaṃ.
Vatthusminti   .   dve   bhikkhuniyo   talaghātakamakaṃsu   tasmiṃ   vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti (paṭhamapārājike).
     [545]   Jatumaṭṭhake   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .  aññataraṃ  bhikkhuniṃ  ārabbha  .  kismiṃ
vatthusminti    .    aññatarā    bhikkhunī    jatumaṭṭhakaṃ    ādiyi    tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena
samuṭṭhānena samuṭṭhāti (paṭhamapārājike)
     [546]  Atirekadvaṅgulapabbaparamaṃ  udakasuddhikaṃ  ādiyantiyā  pācittiyaṃ
kattha   paññattanti   .   sakkesu   paññattaṃ   .   kaṃ   ārabbhāti  .
Aññataraṃ    bhikkhuniṃ    ārabbha   .   kismiṃ   vatthusminti   .   aññatarā
bhikkhunī   atigambhīraṃ   udakasuddhikaṃ   ādiyi   tasmiṃ   vatthusmiṃ   .   ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti (paṭhamapārājike).
     [547]   Bhikkhussa   bhuñjantassa   pānīyena   vā   vidhūpanena  vā
upatiṭṭhantiyā   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti   .  aññataraṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Aññatarā   bhikkhunī   bhikkhussa   bhuñjantassa   pānīyena   ca  vidhūpanena  ca
upatiṭṭhi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [548]   Āmakadhaññaṃ   viññāpetvā   bhuñjantiyā  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
āmakadhaññaṃ    viññāpetvā    bhuñjiṃsu    tasmiṃ    vatthusmiṃ   .   ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti.
     [549]  Uccāraṃ  vā  passāvaṃ vā kheḷaṃ 1- vā saṅkāraṃ vā vighāsaṃ
vā    tirokuḍḍe    chaḍḍentiyā    pācittiyaṃ   kattha   paññattanti  .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  aññataraṃ  bhikkhuniṃ  ārabbha .
Kismiṃ    vatthusminti    .    aññatarā    bhikkhunī   uccāraṃpi   passāvaṃpi
kheḷaṃpi   2-  saṅkāraṃpi  vighāsaṃpi  tirokuḍḍe  chaḍḍesi  tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti.
     [550]  Uccāraṃ  vā  passāvaṃ vā kheḷaṃ 3- vā saṅkāraṃ vā vighāsaṃ
vā   harite   chaḍḍentiyā   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo  ārabbha .
Kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   uccārampi   passāvampi
kheḷampi   saṅkārampi   vighāsampi   harite   chaḍḍesuṃ   tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti.
     [551]   Naccaṃ  vā  gītaṃ  vā  vāditaṃ  vā  dassanāya  gacchantiyā
@Footnote:1-2-3 ayaṃ pāṭho natthi.
Pācittiyaṃ    kattha    paññattanti    .    rājagahe   paññattaṃ   .   kaṃ
ārabbhāti   .  chabbaggiyā  bhikkhuniyo  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhuniyo   naccampi   gītampi   vāditampi   dassanāya  agamaṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
                    Lasuṇavaggo paṭhamo .



             The Pali Tipitaka in Roman Character Volume 8 page 149-152. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3033              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3033              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=542&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=542              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]