ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [261]   Atirekacīvaraṃ   dasāhaṃ   atikkāmento   ekaṃ   āpattiṃ
āpajjati nissaggiyaṃ pācittiyaṃ.
     [262]  Ekarattiṃ  ticīvarena  vippavasanto  ekaṃ  āpattiṃ āpajjati
nissaggiyaṃ pācittiyaṃ.
     [263]   Akālacīvaraṃ   paṭiggahetvā   māsaṃ  atikkāmento  ekaṃ
āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ.
     [264]    Aññātikāya    bhikkhuniyā    purāṇacīvaraṃ   dhovāpento
dve   āpattiyo   āpajjati   dhovāpeti   payoge  dukkaṭaṃ  dhovāpite
nissaggiyaṃ pācittiyaṃ.
     [265]   Aññātikāya    bhikkhuniyā   hatthato  cīvaraṃ  paṭiggaṇhanto
dve    āpattiyo    āpajjati    gaṇhāti   payoge   dukkaṭaṃ   gahite
nissaggiyaṃ pācittiyaṃ.
     [266]  Aññātakaṃ  gahapatiṃ  vā  gahapatāniṃ  vā  cīvaraṃ viññāpento
dve     āpattiyo     āpajjati     viññāpeti    payoge    dukkaṭaṃ
viññāpite nissaggiyaṃ pācittiyaṃ.
     [267]   Aññātakaṃ   gahapatiṃ   vā  gahapatāniṃ  vā  taduttariṃ  cīvaraṃ
viññāpento    dve    āpattiyo    āpajjati   viññāpeti   payoge
dukkaṭaṃ viññāpite nissaggiyaṃ pācittiyaṃ.
     [268]   Pubbe   appavārito   aññātakaṃ  gahapatikaṃ  upasaṅkamitvā
cīvare    vikappaṃ   āpajjanto   dve   āpattiyo   āpajjati   vikappaṃ
Āpajjati payoge dukkaṭaṃ vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ.
     [269]   Pubbe  appavārito  aññātake  gahapatike  upasaṅkamitvā
cīvare     vikappaṃ     āpajjanto     dve    āpattiyo    āpajjati
vikappaṃ    āpajjati    payoge   dukkaṭaṃ   vikappaṃ   āpanne   nissaggiyaṃ
pācittiyaṃ.
     [270]    Atirekatikkhattuṃ    codanāya   atirekachakkhattuṃ   ṭhānena
cīvaraṃ    abhinipphādento   dve   āpattiyo   āpajjati   abhinipphādeti
payoge dukkaṭaṃ abhinipphādite nissaggiyaṃ pācittiyaṃ.
                    Kaṭhinavaggo paṭhamo.
     [271]   Kosiyamissakaṃ   santhataṃ   kārāpento   dve  āpattiyo
āpajjati    kārāpeti    payoge    dukkaṭaṃ    kārāpite    nissaggiyaṃ
pācittiyaṃ.
     [272]   Suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ  kārāpento  dve
āpattiyo    āpajjati    kārāpeti    payoge    dukkaṭaṃ   kārāpite
nissaggiyaṃ pācittiyaṃ.
     [273]   Anādayitvā   tulaṃ   odātānaṃ   tulaṃ   gocariyānaṃ  navaṃ
santhataṃ    kārāpento    dve    āpattiyo    āpajjati   kārāpeti
payoge dukkaṭaṃ kārāpite nissaggiyaṃ pācittiyaṃ.
     [274]  Anuvassaṃ  santhataṃ  kārāpento  dve  āpattiyo āpajjati
kārāpeti payoge dukkaṭaṃ kārāpite nissaggiyaṃ pācittiyaṃ.
     [275]   Anādayitvā   purāṇasanthatassa  sāmantā  sugatavidatthiṃ  navaṃ
nisīdanasanthataṃ   kārāpento   dve   āpattiyo   āpajjati   kārāpeti
payoge dukkaṭaṃ kārāpite nissaggiyaṃ pācittiyaṃ.
     [276]  Eḷakalomāni  paṭiggahetvā  tiyojanaṃ  atikkāmento dve
āpattiyo   āpajjati   paṭhamaṃ   pādaṃ   tiyojanaṃ   atikkāmeti   āpatti
dukkaṭassa dutiyaṃ pādaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ.
     [277]    Aññātikāya   bhikkhuniyā   eḷakalomāni   dhovāpento
dve   āpattiyo   āpajjati   dhovāpeti   payoge  dukkaṭaṃ  dhovāpite
nissaggiyaṃ pācittiyaṃ.
     [278]    Rūpiyaṃ    paṭiggaṇhanto   dve   āpattiyo   āpajjati
gaṇhāti payoge dukkaṭaṃ gahite nissaggiyaṃ pācittiyaṃ.
     [279]    Nānappakārakaṃ    rūpiyasaṃvohāraṃ    samāpajjanto   dve
āpattiyo    āpajjati    samāpajjati    payoge    dukkaṭaṃ   samāpanne
nissaggiyaṃ pācittiyaṃ.
     [280]  Nānappakārakaṃ  kayavikkayaṃ  samāpajjanto  dve   āpattiyo
āpajjati    samāpajjati    payoge    dukkaṭaṃ    samāpanne    nissaggiyaṃ
pācittiyaṃ.
                    Kosiyavaggo dutiyo.
     [281]   Atirekapattaṃ   dasāhaṃ   atikkāmento   ekaṃ   āpattiṃ
āpajjati nissaggiyaṃ pācittiyaṃ.
     [282]     Ūnapañcabandhanena    pattena    aññaṃ    navaṃ    pattaṃ
cetāpento   dve   āpattiyo  āpajjati  cetāpeti  payoge  dukkaṭaṃ
cetāpite nissaggiyaṃ pācittiyaṃ.
     [283]   Bhesajjāni  paṭiggahetvā  sattāhaṃ  atikkāmento  ekaṃ
āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ.
     [284]   Atirekamāse   sese   gimhānaṃ   1-  vassikasāṭikacīvaraṃ
pariyesanto   dve   āpattiyo   āpajjati   pariyesati  payoge  dukkaṭaṃ
pariyiṭṭhe nissaggiyaṃ pācittiyaṃ.
     [285]  Bhikkhussa  sāmaṃ  cīvaraṃ  datvā kupito anattamano acchindanto
dve   āpattiyo   āpajjati   acchindati   payoge   dukkaṭaṃ   acchinne
nissaggiyaṃ pācittiyaṃ.
     [286]  Sāmaṃ  suttaṃ  viññāpetvā  tantavāyehi cīvaraṃ vāyāpento
dve   āpattiyo   āpajjati   vāyāpeti   payoge  dukkaṭaṃ  vāyāpite
nissaggiyaṃ pācittiyaṃ.
     [287]   Pubbe  appavārito  aññātakassa  gahapatikassa  tantavāye
upasaṅkamitvā   cīvare   vikappaṃ  āpajjanto  dve  āpattiyo  āpajjati
vikappaṃ āpajjati payoge dukkaṭaṃ vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ.
     [288]   Accekacīvaraṃ  paṭiggahetvā  cīvarakālasamayaṃ  atikkāmento
ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ.
@Footnote: 1 Ma. Yu. gimhāne.
     [289]   Tiṇṇaṃ   cīvarānaṃ   aññataraṃ  cīvaraṃ  antaraghare  nikkhipitvā
atirekachārattaṃ    vippavasanto    ekaṃ   āpattiṃ   āpajjati   nissaggiyaṃ
pācittiyaṃ.
     [290]   Jānaṃ   saṅghikaṃ   lābhaṃ   pariṇataṃ   attano  pariṇāmento
dve   āpattiyo   āpajjati   pariṇāmeti   payoge  dukkaṭaṃ  pariṇāmite
nissaggiyaṃ pācittiyaṃ.
                    Pattavaggo tatiyo.
              Tiṃsa nissaggiyā pācittiyā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 85-89. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1732              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1732              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=261&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=261              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]