ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [244]  Methunaṃ  dhammaṃ  paṭisevanto  kati  āpattiyo  āpajjati .
Methunaṃ   dhammaṃ   paṭisevanto   tisso   āpattiyo  āpajjati  akkhāyite
sarīre   methunaṃ   dhammaṃ   paṭisevati   āpatti   pārājikassa   yebhuyyena
Khāyite    sarīre    methunaṃ   dhammaṃ   paṭisevati   āpatti   thullaccayassa
vivaṭakate   mukhe   acchupantaṃ   aṅgajātaṃ   paveseti   āpatti  dukkaṭassa
methunaṃ dhammaṃ paṭisevanto imā tisso āpattiyo āpajjati.
     [245]  Adinnaṃ  ādiyanto  kati  āpattiyo  āpajjati  .  adinnaṃ
ādiyanto     tisso     āpattiyo    āpajjati    pañcamāsakaṃ    vā
atirekapañcamāsakaṃ    vā    agghanakaṃ    adinnaṃ   theyyasaṅkhātaṃ   ādiyati
āpatti   pārājikassa   atirekamāsakaṃ   vā  ūnapañcamāsakaṃ  vā  agghanakaṃ
adinnaṃ   theyyasaṅkhātaṃ   ādiyati   āpatti   thullaccayassa   māsakaṃ   vā
ūnamāsakaṃ    vā   agghanakaṃ   adinnaṃ   theyyasaṅkhātaṃ   ādiyati   āpatti
dukkaṭassa adinnaṃ ādiyanto imā tisso āpattiyo āpajjati.
     [246]  Sañcicca  manussaviggahaṃ  jīvitā  voropento kati āpattiyo
āpajjati   .   sañcicca   manussaviggahaṃ   jīvitā   voropento   tisso
āpattiyo    āpajjati   manussaṃ   odissa   opātaṃ   khanati   papatitvā
marissatīti   āpatti   dukkaṭassa   papatite   dukkhā   vedanā   uppajjati
āpatti     thullaccayassa    marati    āpatti    pārājikassa    sañcicca
manussaviggahaṃ jīvitā voropento imā tisso āpattiyo āpajjati.
     [247]  Asantaṃ  abhūtaṃ  uttarimanussadhammaṃ  ullapanto  kati āpattiyo
āpajjati     .     asantaṃ     abhūtaṃ    uttarimanussadhammaṃ    ullapanto
tisso    āpattiyo    āpajjati    pāpiccho    icchāpakato    asantaṃ
abhūtaṃ    uttarimanussadhammaṃ   ullapati   āpatti   pārājikassa   yo   te
Vihāre   vasati   so   bhikkhu   arahāti   bhaṇati  paṭivijānantassa  āpatti
thullaccayassa     nappaṭivijānantassa     āpatti     dukkaṭassa     asantaṃ
abhūtaṃ    uttarimanussadhammaṃ    ullapanto    imā    tisso    āpattiyo
āpajjati.
                Cattāro pārājikā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 80-82. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1647              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1647              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=244&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=244              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]