ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1223]  Kati  nu  kho  bhante  ānisaṃsā  kaṭhivatthāreti. Pañcime
upāli   ānisaṃsā   kaṭhinatthāre   .   katame  pañca  .  anāmantacāro
asamādānacāro     gaṇabhojanaṃ     yāvadatthacīvaraṃ     yo    ca    tattha
cīvaruppādo   so   nesaṃ   bhavissati   .   ime   kho   upāli   pañca
ānisaṃsā kaṭhinatthāreti.
     [1224]  Kati  nu  kho  bhante  ādīnavā muṭṭhassatissa asampajānassa
@Footnote: 1 Ma. bhattusenāsanāni. Yu. bhattuddesasenāsanāni .  2 Ma. patto ārāmiko.
Niddaṃ    okkamatoti    .   pañcime   upāli   ādīnavā   muṭṭhassatissa
asampajānassa   niddaṃ   okkamato   .   katame   pañca  .  dukkhaṃ  supati
dukkhaṃ    paṭibujjhati    pāpakaṃ    supinaṃ   passati   devatā   na   rakkhanti
asuci   muccati   .   ime   kho   upāli  pañca  ādīnavā  muṭṭhassatissa
asampajānassa    niddaṃ    okkamato   .   pañcime   upāli   ānisaṃsā
upaṭṭhitassatissa   sampajānassa   niddaṃ   okkamato   .  katame  pañca .
Sukhaṃ    supati   sukhaṃ   paṭibujjhati   na   pāpakaṃ   supinaṃ   passati   devatā
rakkhanti   asuci   na   muccati   .   ime  kho  upāli  pañca  ānisaṃsā
upaṭṭhitassatissa sampajānassa niddaṃ okkamatoti.
     [1225]   Kati   nu  kho  bhante  avandiyāti  .  pañcime  upāli
avandiyā    .    katame   pañca   .   antaragharaṃ   paviṭṭho   avandiyo
racchaṃ    gato    avandiyo    otamasiko    avandiyo   asamannāharanto
avandiyo   sutto  avandiyo  .  ime  kho  upāli  pañca  avandiyā .
Aparepi   upāli   pañca   avandiyā   .   katame  pañca  .  yāgupāne
avandiyo   bhattagge   avandiyo   ekāvatto   avandiyo   aññāvihito
avandiyo    naggo    avandiyo    .    ime    kho   upāli   pañca
avandiyā   .   aparepi   upāli  pañca  avandiyā  .  katame  pañca .
Khādanto    avandiyo    bhuñjanto    avandiyo    uccāraṃ    karonto
avandiyo   passāvaṃ   karonto   avandiyo   ukkhittako   avandiyo  .
Ime   kho   upāli   pañca   avandiyā   .   aparepi   upāli   pañca
Avandiyā    .    katame    pañca   .   pure   upasampannena   pacchā
upasampanno     avandiyo    anupasampanno    avandiyo   nānāsaṃvāsako
vuḍḍhataro    adhammavādī    avandiyo    mātugāmo   avandiyo   paṇḍako
avandiyo   .   ime  kho  upāli  pañca  avandiyā  .  aparepi  upāli
pañca   avandiyā   .   katame  pañca  .  pārivāsiko  avandiyo  mūlāya
paṭikassanāraho    avandiyo    mānattāraho   avandiyo   mānattacāriko
avandiyo    abbhānāraho    avandiyo    .    ime    kho    upāli
pañca avandiyāti.
     [1226]   Kati   nu   kho  bhante  vandiyāti  .  pañcime  upāli
vandiyā   .  katame  pañca  .  pacchā  upasampannena  pure  upasampanno
vandiyo      nānāsaṃvāsako      vuḍḍhataro      dhammavādī     vandiyo
ācariyo   vandiyo   upajjhāyo   vandiyo   sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   tathāgato
arahaṃ sammāsambuddho vandiyo. Ime kho upāli pañca vandiyāti.
     [1227]  Navakatarena  bhante  bhikkhunā  vuḍḍhatarassa  bhikkhuno  pāde
vandantena  kati  dhamme  ajjhattaṃ  upaṭṭhāpetvā  pādā  vanditabbāti .
Navakatarenupāli      bhikkhunā      vuḍḍhatarassa      bhikkhuno      pāde
vandantena  pañca  dhamme  ajjhattaṃ  upaṭṭhāpetvā  pādā  vanditabbā .
Katame    pañca    .   navakatarenupāli   bhikkhunā   vuḍḍhatarassa   bhikkhuno
pāde   vandantena   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  añjaliṃ  paggahetvā
Ubhohi    pāṇitalehi    pādāni   parisambāhantena   pemañca   gāravañca
upaṭṭhāpetvā    pādā    vanditabbā    .   navakatarenupāli   bhikkhunā
vuḍḍhatarassa   bhikkhuno   pāde   vandantena  ime  pañca  dhamme  ajjhattaṃ
upaṭṭhāpetvā pādā vanditabbāti.
                  Kaṭhinatthāravaggo cuddasamo.
                        Tassuddānaṃ
     [1228] Kaṭhinatthāraniddā ca      antarayāgukhādane
         pure ca pārivāsi ca                vandeyyo vanditabbakanti.
                    Upālipañcakaṃ niṭṭhitaṃ.
                    Tesaṃ vaggānaṃ uddānaṃ
     [1229] Anissitena kammañca      vohārāvikammena ca
         codanā ca dhutaṅgā ca              musā bhikkhunimeva ca
         ubbāhikādhikaraṇaṃ                bhedakā pañcamā pure
         āvāsikā kaṭhinañca              cuddasā suppakāsitāti.
                               -----------



             The Pali Tipitaka in Roman Character Volume 8 page 505-508. https://84000.org/tipitaka/read/roman_read.php?B=8&A=10260              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=10260              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1223&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=119              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1223              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]