ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [449]  Athakho  bhagavā bhikkhū āmantesi aṭṭhime bhikkhave mahāsamudde
acchariyā   abbhutā   dhammā   ye   disvā  disvā  asurā  mahāsamudde
abhiramanti   .   katame   aṭṭha   .  mahāsamuddo  bhikkhave  anupubbaninno
anupubbapoṇo    anupubbapabbhāro    na   āyatakeneva   papāto   yampi
bhikkhave     mahāsamuddo     anupubbaninno    anupubbapoṇo    anupubba-
pabbhāro  na  āyatakeneva  papāto  ayaṃ  bhikkhave  mahāsamudde  paṭhamo
acchariyo   abbhuto   dhammo   yaṃ   disvā   disvā  asurā  mahāsamudde
abhiramanti.
     [450]   Puna   caparaṃ   bhikkhave   mahāsamuddo   ṭhitadhammo   velaṃ
nātivattati   yampi   bhikkhave   mahāsamuddo   ṭhitadhammo  velaṃ  nātivattati
ayampi    bhikkhave   mahāsamudde   dutiyo   acchariyo   abbhuto   dhammo
yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     [451]   Puna   caparaṃ   bhikkhave  mahāsamuddo  na  matena  kuṇapena
Saṃvasati   yaṃ   hoti   mahāsamudde   mataṃ   kuṇapaṃ   taṃ   khippaññeva   tīraṃ
vāheti    thalaṃ   ussādeti   1-   yampi   bhikkhave   mahāsamuddo   na
matena   kuṇapena   saṃvasati   yaṃ   hoti   mahāsamudde   mataṃ   kuṇapaṃ   taṃ
khippaññeva    tīraṃ    vāheti    thalaṃ    ussādeti    ayampi   bhikkhave
mahāsamudde   tatiyo   acchariyo   abbhuto   dhammo   yaṃ  disvā  disvā
asurā mahāsamudde abhiramanti.
     [452]   Puna   caparaṃ   bhikkhave  yā  kāci  mahānadiyo  seyyathīdaṃ
gaṅgā   yamunā   aciravatī   sarabhū   mahī  tā  mahāsamuddaṃ  pattā  jahanti
purimāni    nāmagottāni    mahāsamuddotveva    saṅkhyaṃ   2-   gacchanti
yampi   bhikkhave   yā   kāci   mahānadiyo   seyyathīyaṃ   gaṅgā   yamunā
aciravatī    sarabhū    mahī   tā   mahāsamuddaṃ   pattā   jahanti   purimāni
nāmagottāni    mahāsamuddotveva   saṅkhyaṃ   gacchanti   ayampi   bhikkhave
mahāsamudde   catuttho   acchariyo   abbhuto   dhammo  yaṃ  disvā  disvā
asurā mahāsamudde abhiramanti.
     [453]   Puna   caparaṃ  bhikkhave  yā  kāci  loke  savantiyo  3-
mahāsamuddaṃ    appenti   yā   ca   antalikkhā   dhārā   papatanti   na
tena    mahāsamuddassa   ūnattaṃ   vā   pūrattaṃ   vā   paññāyati   yampi
bhikkhave   yā   kāci   loke   savantiyo   mahāsamuddaṃ   appenti  yā
@Footnote: 1 Ma. Yu. ussāreti. 2 Ma. Yu. Rā. saṅkhaṃ. 3 Ma. Yu. Rā. yā ca loke
@savantiyo.
Ca   antalikkhā   dhārā   papatanti   na   tena   mahāsamuddassa   ūnattaṃ
vā   pūrattaṃ   vā   paññāyati   ayampi   bhikkhave  mahāsamudde  pañcamo
acchariyo   abbhuto   dhammo   yaṃ   disvā   disvā  asurā  mahāsamudde
abhiramanti.
     [454]   Puna   caparaṃ   bhikkhave  mahāsamuddo  ekaraso  loṇaraso
yampi   bhikkhave   mahāsamuddo   ekaraso   loṇaraso   ayampi   bhikkhave
mahāsamudde    chaṭṭho    acchariyo    abbhuto    dhammo    yaṃ   disvā
disvā asurā mahāsamudde abhiramanti.
     [455]   Puna  caparaṃ  bhikkhave  mahāsamuddo  bahuratano  anekaratano
tatrīmāni    ratanāni    seyyathīdaṃ    muttā    maṇi   veḷuriyo   saṅkho
silā   pavāḷaṃ   rajataṃ   jātarūpaṃ   lohitaṅko   1-   masāragallaṃ   yampi
bhikkhave    mahāsamuddo    bahuratano   anekaratano   tatrīmāni   ratanāni
seyyathīdaṃ    muttā    maṇi   veḷuriyo   saṅkho   silā   pavāḷaṃ   rajataṃ
jātarūpaṃ    lohitaṅko    masāragallaṃ    ayampi    bhikkhave   mahāsamudde
sattamo    acchariyo   abbhuto   dhammo   yaṃ   disvā   disvā   asurā
mahāsamudde abhiramanti.
     [456]  Puna  caparaṃ  bhikkhave  mahāsamuddo  mahataṃ  bhūtānaṃ  āvāso
tatrīme   bhūtā   timi   timiṅgalo  timitimiṅlo  mahātimiṅgalo  2-  asurā
nāgā    gandhabbā    santi    mahāsamudde   yojanasatikāpi   attabhāvā
@Footnote: 1 Ma. Yu. lohitako. 2 Ma. Yu. ayaṃ pāṭho natthi.
Dviyojanasatikāpi       attabhāvā       tiyojanasatikāpi      attabhāvā
catuyojanasatikāpi    attabhāvā    pañcayojanasatikāpi    attabhāvā   yampi
bhikkhave  mahāsamuddo  mahataṃ  bhūtānaṃ  āvāso  tatrīme bhūtā timi timiṅgalo
timitimiṅgalo   mahātimiṅgalo  asurā  nāgā  gandhabbā  santi  mahāsamudde
yojanasatikāpi    attabhāvā    .pe.    pañcayojanasatikāpi    attabhāvā
ayampi   bhikkhave   mahāsamudde   aṭṭhamo   acchariyo   abbhuto   dhammo
yaṃ   disvā   disvā  asurā  mahāsamudde  abhiramanti  ime  kho  bhikkhave
mahāsamudde   aṭṭha   acchariyā   abbhutā   dhammā   ye  disvā  disvā
asurā mahāsamudde abhiramanti.
     [457]  Evameva  kho  bhikkhave  imasmiṃ  dhammavinaye aṭṭha acchariyā
abbhutā  dhammā  ye  disvā  disvā  bhikkhū  imasmiṃ dhammavinaye abhiramanti.
Katame   aṭṭha   .   seyyathāpi   bhikkhave   mahāsamuddo   anupubbaninno
anupubbapoṇo   anupubbapabbhāro   na   āyatakeneva   papāto  evameva
kho    bhikkhave    imasmiṃ    dhammavinaye    anupubbasikkhā   anupubbakiriyā
anupubbapaṭipadā    na    āyatakeneva   aññāpaṭivedho   yampi   bhikkhave
imasmiṃ    dhammavinaye    anupubbasikkhā    anupubbakiriyā    anupubbapaṭipadā
na   āyatakeneva   aññāpaṭivedho   ayaṃ   bhikkhave   imasmiṃ  dhammavinaye
paṭhamo   acchariyo   abbhuto   dhammo   yaṃ  disvā  disvā  bhikkhū  imasmiṃ
dhammavinaye abhiramanti.
     [458]    Seyyathāpi   bhikkhave   mahakhasamuddo   ṭhitadhammo   velaṃ
Nātivattati   evameva  kho  bhikkhave  yaṃ  mayā  sāvakānaṃ  1-  sikkhāpadaṃ
paññattaṃ    taṃ    mama    sāvakā    jīvitahetupi    nātikkamanti    yampi
bhikkhave   yaṃ   mayā   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ  taṃ  mama  sāvakā
jīvitahetupi    nātikkamanti    ayampi    bhikkhave    imasmiṃ    dhammavinaye
dutiyo    acchariyo    abbhuto    dhammo   yaṃ   disvā   disvā   bhikkhū
imasmiṃ dhammavinaye abhiramanti.
     [459]   Seyyathāpi   bhikkhave   mahāsamuddo  na  matena  kuṇapena
saṃvasati   yaṃ   hoti   mahāsamudde   mataṃ  kuṇapaṃ  taṃ  khippaññeva  2-  tīraṃ
vāheti   thalaṃ   ussādeti   evameva  kho  bhikkhave  yo  so  puggalo
dussīlo     pāpadhammo     asucisaṅkassarasamācāro     paṭicchannakammanto
assamaṇo       samaṇapaṭiñño       abrahmacārī       brahmacāripaṭiñño
antopūti    avassuto    kasambukajāto    na    tena   saṅgho   saṃvasati
khippaññeva    naṃ    sannipatitvā   ukkhipati   kiñcāpi   kho   3-   so
hoti    majjhe    bhikkhusaṅghassa   nisinno   athakho   so   ārakā   va
saṅghamhā   saṅgho  ca  tena  yampi  bhikkhave  yo  so  puggalo  dussīlo
pāpadhammo          asucisaṅkassarasamācāro          paṭicchannakammanto
assamaṇo       samaṇapaṭiñño       abrahmacārī       brahmacāripaṭiñño
antopūti    avassuto    kasambukajāto    na    tena   saṅgho   saṃvasati
khippaññeva   naṃ   sannipatitvā  ukkhipati  kiñcāpi  kho  so  hoti  majjhe
bhikkhusaṅghassa  nisinno  athakho  so  ārakā  va  saṅghamhā  saṅgho ca tena
@Footnote: 1 Ma. mama sāvakānaṃ. 2 Ma. khippameva. Yu. khippameva ca. 3 Yu. khosaddo natthi.
Ayampi    bhikkhave    imasmiṃ   dhammavinaye   tatiyo   acchariyo   abbhuto
dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     [460]   Seyyathāpi   bhikkhave   yā  kāci  mahānadiyo  seyyathīdaṃ
gaṅgā   yamunā   aciravatī   sarabhū   mahī  tā  mahāsamuddaṃ  pattā  jahanti
purimāni     nāmagottāni     mahāsamuddotveva     saṅkhyaṃ     gacchanti
evameva   kho   bhikkhave   cattārome   vaṇṇā   khattiyā   brāhmaṇā
vessā    suddā    te    tathāgatappavedite   dhammavinaye   agārasmā
anagāriyaṃ    pabbajitvā    jahanti    purimāni    nāmagottāni    samaṇā
sakyaputtiyātveva    saṅkhyaṃ    gacchanti    yampi   bhikkhave   cattārome
vaṇṇā   khattiyā   brāhmaṇā   vessā   suddā  te  tathāgatappavedite
dhammavinaye    agārasmā    anagāriyaṃ    pabbajitvā    jahanti   purimāni
nāmagottāni    samaṇā    sakyaputtiyātveva   saṅkhyaṃ   gacchanti   ayampi
bhikkhave    imasmiṃ   dhammavinaye   catuttho   acchariyo   abbhuto   dhammo
yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     [461]   Seyyathāpi   bhikkhave   yā   kāci   loke   savantiyo
mahāsamuddaṃ   appenti   yā   ca  antalikkhā  dhārā  papatanti  na  tena
mahāsamuddassa   ūnattaṃ   vā   pūrattaṃ   vā   paññāyati   evameva  kho
bhikkhave   bahū  cepi  bhikkhū  anupādisesāya  nibbānadhātuyā  parinibbāyanti
na    tena    nibbānadhātuyā   ūnattaṃ   vā   pūrattaṃ   vā   paññāyati
yampi    bhikkhave   bahū   cepi   bhikkhū   anupādisesāya   nibbānadhātuyā
Parinibbāyanti   na   tena   nibbānadhātuyā   ūnattaṃ   vā   pūrattaṃ  vā
paññāyati   ayampi   bhikkhave   imasmiṃ   dhammavinaye   pañcamo   acchariyo
abbhuto    dhammo    yaṃ   disvā   disvā   bhikkhū   imasmiṃ   dhammavinaye
abhiramanti.
     [462]   Seyyathāpi   bhikkhave   mahāsamuddo  ekaraso  loṇaraso
evameva   kho   bhikkhave   ayaṃ  dhammavinayo  ekaraso  vimuttiraso  yampi
bhikkhave    .pe.   vimuttiraso   ayampi   bhikkhave   imasmiṃ   dhammavinaye
chaṭṭho   acchariyo   abbhuto   dhammo   yaṃ  disvā  disvā  bhikkhū  imasmiṃ
dhammavinaye abhiramanti.
     [463]   Seyyathāpi  bhikkhave  mahāsamuddo  bahuratano  anekaratano
tatrīmāni    ratanāni    seyyathīdaṃ    muttā    maṇi   veḷuriyo   saṅkho
silā   pavāḷaṃ   rajataṃ   jātarūpaṃ   lohitaṅko  masāragallaṃ  evameva  kho
bhikkhave     ayaṃ    dhammavinayo    bahuratano    anekaratano    tatrīmāni
ratanāni   seyyathīdaṃ   cattāro   satipaṭṭhānā   cattāro   sammappadhānā
cattāro     iddhipādā     pañcindriyāni     pañca    balāni    satta
bojjhaṅgā    ariyo    aṭṭhaṅgiko    maggo    yampi    bhikkhave   ayaṃ
dhammavinayo    bahuratano    anekaratano   tatrīmāni   ratanāni   seyyathīdaṃ
cattāro   satipaṭṭhānā   .pe.   ariyo   aṭṭhaṅgiko   maggo   ayampi
bhikkhave    imasmiṃ   dhammavinaye   sattamo   acchariyo   abbhuto   dhammo
yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     [464]  Seyyathāpi  bhikkhave  mahāsamuddo  mahataṃ  bhūtānaṃ  āvāso
tatrīme  bhūtā  timi  .pe.  asurā  nāgā  gandhabbā  santi  mahāsamudde
yojanasatikāpi   attabhāvā   dviyojanasatikāpi   attabhāvā  tiyojanasatikāpi
attabhāvā   catuyojanasatikāpi   attabhāvā   pañcayojanasatikāpi  attabhāvā
evameva  kho  bhikkhave  ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā
sotāpanno      sotāpattiphalasacchikiriyāya      paṭipanno     sakidāgāmī
sakidāgāmiphalasacchikiriyāya    paṭipanno   anāgāmī   anāgāmiphalasacchikiriyāya
paṭipanno  arahā  arahattāya  1-  paṭipanno  yampi bhikkhave ayaṃ dhammavinayo
mahataṃ   bhūtānaṃ  āvāso  tatrīme  bhūtā  sotāpanno  .pe.  arahattāya
paṭipanno   ayampi   bhikkhave   imasmiṃ   dhammavinaye   aṭṭhamo   acchariyo
abbhuto   dhammo  yaṃ  disvā  disvā  bhikkhū  imasmiṃ  dhammavinaye  abhiramanti
ime  kho  bhikkhave  imasmiṃ  dhammavinaye  aṭṭha  acchariyā  abbhutā  dhammā
ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti 2-.
     [465]   Athakho   bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
        channamativassati            vivaṭaṃ nātivassati
        tasmā channaṃ vivaretha      evantaṃ nātivassatīti.



             The Pali Tipitaka in Roman Character Volume 7 page 285-292. https://84000.org/tipitaka/read/roman_read.php?B=7&A=5734              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=5734              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=449&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=449              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]