ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [416]   Tena   kho  pana  samayena  āvāsikā  bhikkhū  āgantuke
bhikkhū   disvā   neva   āsanaṃ   paññāpenti   na   pādodakaṃ   pādapīṭhaṃ
pādakathalikaṃ    upanikkhipanti   na   paccuggantvā   pattacīvaraṃ   paṭiggaṇhanti
na   pānīyena   pucchanti   na   paribhojanīyena   pucchanti  1-  vuḍḍhatarepi
āgantuke   bhikkhū   na   abhivādenti   na   senāsanaṃ   paññāpenti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āvāsikā   bhikkhū   āgantuke   bhikkhū  disvā  neva
āsanaṃ     paññāpessanti     na    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ
upanikkhipissanti    na    paccuggantvā    pattacīvaraṃ   paṭiggahessanti   na
pānīyena    pucchissanti    na    paribhojanīyena   pucchissanti   vuḍḍhatarepi
āgantuke   bhikkhū  na  abhivādessanti  na  senāsanaṃ  paññāpessantīti .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira
bhikkhave   .pe.   saccaṃ  bhagavāti  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    tenahi    bhikkhave   āvāsikānaṃ   bhikkhūnaṃ   vattaṃ
paññāpessāmi yathā āvāsikehi bhikkhūhi sammā vattitabbaṃ.
     [417]   Āvāsikena  bhikkhave  bhikkhunā  āgantukaṃ  bhikkhuṃ  vuḍḍhataraṃ
disvā    āsanaṃ    paññāpetabbaṃ    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ
@Footnote: 1 Ma. Yu. Rā. na paribhojanīyena pucchantīti pāṭho na dissati.
Upanikkhipitabbaṃ   paccuggantvā   pattacīvaraṃ   paṭiggahetabbaṃ   pānīyena  1-
pucchitabbo   paribhojanīyena   pucchitabbo   1-   sace  ussahati  upāhanā
puñchitabbā     upāhanā    puñchantena    paṭhamaṃ    sukkhena    coḷakena
puñchitabbā     pacchā     allena     upāhanapuñchanacoḷakaṃ     dhovitvā
pīḷetvā   ekamantaṃ   vissajjetabbaṃ   āgantuko   vuḍḍho   2-   bhikkhu
abhivādetabbo   senāsanaṃ   paññāpetabbaṃ  etaṃ  tumhākaṃ  3-  senāsanaṃ
pāpuṇātīti     ajjhāvutthaṃ    vā    anajjhāvutthaṃ    vā    ācikkhitabbaṃ
gocaro    ācikkhitabbo    agocaro    ācikkhitabbo    sekkhasammatāni
kulāni     ācikkhitabbāni    vaccaṭṭhānaṃ    ācikkhitabbaṃ    passāvaṭṭhānaṃ
ācikkhitabbaṃ     pānīyaṃ     ācikkhitabbaṃ     paribhojanīyaṃ     ācikkhitabbaṃ
kattaradaṇḍo     ācikkhitabbo    saṅghassa    katikasaṇṭhānaṃ    ācikkhitabbaṃ
imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti
     {417.1}  sace  navako  hoti nisinnakeneva ācikkhitabbaṃ atra pattaṃ
nikkhipāhi  atra  cīvaraṃ  nikkhipāhi  idaṃ āsanaṃ nisīdāhīti pānīyaṃ ācikkhitabbaṃ
paribhojanīyaṃ       ācikkhitabbaṃ      upāhanapuñchanacoḷakaṃ      ācikkhitabbaṃ
āgantuko   navako  4-  bhikkhu  abhivādāpetabbo  senāsanaṃ  ācikkhitabbaṃ
@Footnote: 1 Ma. Yu. Rā. paribhojanīyena pucchitabboti na dissati. 2 Yu. Rā. ayaṃ pāṭho na
@dissati. Ma. āgantuko bhikkhu vuḍḍhataro. 3 Ma. Yu. te. 4 Yu. Rā. navakoti
@pāṭho na dissati. Ma. bhikkhu navako.
Etante    senāsanaṃ    pāpuṇātīti    ajjhāvutthaṃ    vā   anajjhāvutthaṃ
vā    ācikkhitabbaṃ   gocaro   ācikkhitabbo   agocaro   ācikkhitabbo
sekkhasammatāni    kulāni    ācikkhitabbāni    vaccaṭṭhānaṃ    ācikkhitabbaṃ
passāvaṭṭhānaṃ     ācikkhitabbaṃ     pānīyaṃ     ācikkhitabbaṃ    paribhojanīyaṃ
ācikkhitabbaṃ     kattaradaṇḍo    ācikkhitabbo    saṅghassa    katikasaṇṭhānaṃ
ācikkhitabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti
     {417.2}   idaṃ   kho  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  vattaṃ  yathā
āvāsikehi bhikkhūhi sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 219-221. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4387              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4387              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=416&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=416              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]