ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [217]   Tena   kho   pana   samayena   saṅghassa   suttaṃ  uppannaṃ
Hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave suttaṃ 1-
mañcaṃ   veṭhetunti   2-   .   aṅgāni  bahuṃ  suttaṃ  pariyādiyanti  .pe.
Anujānāmi   bhikkhave   aṅge   vijjhitvā  aṭṭhapadakaṃ  veṭhetunti  2- .
Coḷakaṃ  uppannaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave  cimilikaṃ  kātunti  .  tūlikā  uppannā  hoti  .pe.  anujānāmi
bhikkhave   vijaṭetvā   bimbohanaṃ   kātuṃ   tīṇi  tūlāni  rukkhatūlaṃ  latātūlaṃ
poṭakītūlanti.
     [218]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  aḍḍhakāyikāni
bimbohanāni   dhārenti  .  manussā  vihāracārikaṃ  āhiṇḍantā  passitvā
ujjhāyanti   khīyanti   vipācenti   .pe.  seyyathāpi  gihī  kāmabhoginoti
.pe.   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  aḍḍhakāyikāni
bimbohanāni    dhāretabbāni    yo    dhāreyya    āpatti   dukkaṭassa
anujānāmi bhikkhave sīsappamāṇaṃ bimbohanaṃ kātunti.
     [219]  Tena  kho  pana  samayena  rājagahe  giraggasamajjo hoti.
Manussā    mahāmattānaṃ    atthāya    bhisiyo    paṭiyādenti    uṇṇabhisiṃ
coḷabhisiṃ   vākabhisiṃ   tiṇabhisiṃ   paṇṇabhisiṃ   .  te  vītivatte  samajje  chaviṃ
uppāṭetvā   3-   haranti  .  addasaṃsu  4-  kho  bhikkhū  samajjaṭṭhāne
bahuṃ   uṇṇampi   coḷampi  5-  vākampi  tiṇampi  paṇṇampi  chaḍḍitaṃ  6- .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. vedhetunti. Yu. vetunti. 3 Ma. Yu.
@opāṭetvā. 4 Ma. Yu. addasāsuṃ. 5 Ma. coḷakampi. 6 Yu. chaḍḍitāni.
Disvāna   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  pañca
bhisiyo uṇṇabhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisinti.
     [220]  Tena  kho  pana  samayena  saṅghassa  senāsanaparikkhārikaṃ 1-
dussaṃ   uppannaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave bhisiṃ onaddhitunti 2-.
     [221]  Tena  kho  pana  samayena  bhikkhū  mañcabhisiṃ pīṭhe saṃharanti 3-
pīṭhabhisiṃ   mañce   saṃharanti  .  bhisiyo  paribhijjanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   onaddhamañcaṃ   onaddhapīṭhanti .
Ullokaṃ  akaritvā  santharanti  4-  .  heṭṭhato  nippāṭenti  5- .pe.
Anujānāmi   bhikkhave  ullokaṃ  karitvā  santharitvā  bhisiṃ  onaddhitunti .
Chaviṃ  uppāṭetvā  haranti  .pe.  anujānāmi  bhikkhave  phositunti  6-.
Harantiyeva   .pe.   anujānāmi   bhikkhave   bhittikammanti  .  harantiyeva
.pe. Anujānāmi bhikkhave hatthabhittinti 7-.
     [222]  Tena  kho  pana  samayena titthiyānaṃ seyyāyo setavaṇṇāyo
honti    .   kāḷavaṇṇakatā   bhūmi   .   gerukaparikammakatā   bhitti  .
Bahū    manussā    seyyāpekkhakā   gacchanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   vihāre   setavaṇṇaṃ   kāḷavaṇṇaṃ
@Footnote: 1 Yu. senāsanaparikkhāradussaṃ. 2 Ma. Yu. onandhitunti. 3 Ma. santharanti.
@4 Yu. saṃharanti. 5 Ma. Yu. nipphaṭanti. 6 Ma. posetunti. Yu. positunti.
@7 Ma. Yu. bhattikammanti.
Gerukaparikammanti.
     [223]   Tena   kho  pana  samayena  pharusāya  bhittiyā  setavaṇṇo
na   nipatati   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
thusapiṇḍaṃ  datvā  pāṇikāya  paṭibāhetvā  1-  setavaṇṇaṃ  nipātetunti .
Setavaṇṇo   anibandhanīyo   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    saṇhamattikaṃ   datvā   pāṇikāya   paṭibāhetvā
setavaṇṇaṃ   nipātetunti   .   setavaṇṇo   anibandhanīyo   hoti   .pe.
Anujānāmi bhikkhave ikkāsaṃ piṭṭhamaddanti.
     [224]   Tena  kho  pana  samayena  pharusāya  bhittiyā  gerukā  na
nipatati   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
thusapiṇḍaṃ   datvā   pāṇikāya   paṭibāhetvā   gerukaṃ   nipātetunti  .
Gerukā   anibandhanīyā   hoti   .pe.  anujānāmi  bhikkhave  kuṇḍakamattikaṃ
datvā   pāṇikāya   paṭibāhetvā   gerukaṃ   nipātetunti   .   gerukā
anibandhanīyā   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave  sāsapakuṭaṃ  2-  sitthatelakanti  .  accussannaṃ  hoti  .  bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave coḷakena paccuddharitunti.
     [225]   Tena   kho   pana  samayena  pharusāya  bhūmiyā  kāḷavaṇṇo
na   nipatati   .pe.   anujānāmi   bhikkhave   thusapiṇḍaṃ  datvā  pāṇikāya
paṭibāhetvā    kāḷavaṇṇaṃ   nipātetunti   .   kāḷavaṇṇo   anibandhanīyo
@Footnote: 1 Ma. Yu. paṭibāhitvā. 2 Ma. sāsapakuṭṭaṃ. Yu. sāsapakuḍḍaṃ.
Hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
laṇḍumattikaṃ     1-    datvā    pāṇikāya    paṭibāhetvā    kāḷavaṇṇaṃ
nipātetunti    .    kāḷavaṇṇo    anibandhanīyo    hoti   .   bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ikkāsaṃ kasāvanti.
     [226]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  vihāre
paṭibhāṇacittaṃ  2-  kārāpenti  itthīrūpakaṃ  purisarūpakaṃ. Manussā vihāracārikaṃ
āhiṇḍantā    passitvā    ujjhāyanti    khīyanti    vipācenti   .pe.
Seyyathāpi  gihī  kāmabhoginoti  .pe.  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave   paṭibhāṇacittaṃ   kārāpetabbaṃ   itthīrūpakaṃ   purisarūpakaṃ   yo
kārāpeyya    āpatti    dukkaṭassa   anujānāmi   bhikkhave   mālākammaṃ
latākammaṃ makaradantakaṃ pañcapaṭikanti.
     [227]  Tena  kho  pana  samayena  vihārā  nīcavatthukā  honti .
Udakena    otthariyanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .pe.
Anujānāmi   bhikkhave   uccavatthukaṃ   kātunti   .  cayo  paripatati  .pe.
Anujānāmi  bhikkhave  cinituṃ  tayo  caye  iṭṭhakācayaṃ  silācayaṃ dārucayanti.
Ārohantā   vihaññanti   .pe.   anujānāmi   bhikkhave  tayo  sopāṇe
iṭṭhakāsopāṇaṃ     silāsopāṇaṃ     dārusopāṇanti    .    ārohantā
paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti.
     [228]  Tena  kho  pana  samayena  vihārā āḷakamandā pākaṭā 3-
@Footnote: 1 Ma. Yu. gaṇḍumattikaṃ. 2 Ma. Yu. paṭibhānacittaṃ. 3 ayaṃ pāṭho na dissati.
Honti  .  bhikkhū  hiriyanti  nipajjituṃ  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi     bhikkhave    tirokaraṇinti    .    tirokaraṇiṃ    ukkhipitvā
olokenti    .    bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave   aḍḍhakuḍḍakanti   .   aḍḍhakuḍḍakā   uparito   olokenti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  tayo  gabbhe
sivikāgabbhaṃ nāḷikāgabbhaṃ hammiyagabbhanti.
     [229]  Tena  kho  pana  samayena  bhikkhū  khuddake  vihāre  majjhe
gabbhaṃ  karonti  .  upacāro  na  hoti . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave  khuddake  vihāre  ekamantaṃ  gabbhaṃ  kātuṃ  mahallake
majjheti.
     [230]  Tena  kho  pana  samayena  vihārassa  kuḍḍapādo  jirati .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  kulaṅkapādakanti.
Vihārassa   kuḍḍo   ovassati  .pe.  anujānāmi  bhikkhave  parittāṇakiṭikaṃ
uddhāsudhanti 1-.
     [231]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  tiṇacchadanā
ahi   khandhe   papati  .  so  bhiṃto  vissaramakāsi  .  bhikkhū  upadhāvitvā
taṃ   bhikkhuṃ   etadavocuṃ   kissa   tvaṃ  āvuso  vissaramakāsīti  .  athakho
so   bhikkhūnaṃ   2-   etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave vitānanti.
@Footnote: 1 Ma. Yu. uddhasudhanti. 2 Yu. so bhikkhu bhikkhūnaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 92-97. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1843              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1843              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=217&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=30              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]