ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [163]   Tena  kho  pana  samayena  aññataro  bhikkhu  akāyabandhano
gāmaṃ  piṇḍāya  pāvisi  .  tassa  rathiyā  3-  antaravāsako  pabhassittha.
@Footnote: 1 Ma. Yu. āyogena. 2 Ma. Yu. kātabboti. 3 Ma. Yu. rathiyāya.
Manussā   passitvā   1-  ukkuṭṭhimakaṃsu  .  so  bhikkhu  maṅku  ahosi .
Athakho   so   bhikkhu  ārāmaṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesi .
Bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  akāyabandhanena
gāmo   pavisitabbo   yo   paviseyya   āpatti   dukkaṭassa   anujānāmi
bhikkhave kāyabandhananti.
     [164]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacāni
kāyabandhanāni  dhārenti  kalābukaṃ  deḍḍubhakaṃ  2-  murajjaṃ  maddaviṇaṃ  3-.
Manussā    ujjhāyanti   khīyanti   vipācenti   .pe.   seyyathāpi   gihī
kāmabhoginoti  .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
uccāvacāni     kāyabandhanāni     dhāretabbāni    kalābukaṃ    deḍḍubhakaṃ
murajjaṃ   maddaviṇaṃ  yo  dhāreyya  āpatti  dukkaṭassa  anujānāmi  bhikkhave
dve    kāyabandhanāni    paṭṭikaṃ    sūkarantakanti   .pe.   kāyabandhanassa
dasā  jiranti  4-  .pe.  anujānāmi  bhikkhave  murajjaṃ  maddaviṇanti 3-.
Kāyabandhanassa   anto   jirati   4-  .pe.  anujānāmi  bhikkhave  sobhakaṃ
gaṇakanti   5-   .   kāyabandhanassa   pavananto  jirati  .pe.  anujānāmi
bhikkhave vithanti 6-.
     [165]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvace
vithe    dhārenti    sovaṇṇamayaṃ    rūpiyamayaṃ   .   manussā   ujjhāyanti
@Footnote: 1 Ma. Yu. Rā. passitvāti pāṭho na dissati. 2 Ma. deṭṭhbhakaṃ. 3 Ma. maddavīṇaṃ.
@4 Ma. Yu. jīranti. 5 Ma. Yu. sobhaṇaṃ guṇakanti. 6 Ma. Yu. vidhanati.
Khīyanti   vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.
Bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  uccāvacā  vithā 1-
dhāretabbā     yo    dhāreyya    āpatti    dukkaṭassa    anujānāmi
bhikkhave   vithe   2-   aṭṭhimayaṃ   dantamayaṃ   visāṇamayaṃ   naḷamayaṃ  veḷumayaṃ
.pe. Saṅkhanābhimayaṃ suttamayanti.
     [166]   Tena   kho   pana  samayena  āyasmā  ānando  lahukā
saṅghāṭiyo  pārupitvā  gāmaṃ  piṇḍāya  pāvisi . Tassa 3- vātamaṇḍalikāya
saṅghāṭiyo    ukkhipiyiṃsu    .   athakho   āyasmā   ānando   ārāmaṃ
gantvā   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave gaṇṭhikaṃ pāsakanti.
     [167]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
gaṇṭhikāyo   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .   manussā  ujjhāyanti
khīyanti   vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.
Bhagavato    etamatthaṃ    ārocesuṃ   .pe.   na   bhikkhave   uccāvacā
gaṇṭhikā   dhāretabbā   yo   dhāreyya   āpatti  dukkaṭassa  anujānāmi
bhikkhave   gaṇṭhikaṃ   4-   aṭṭhimayaṃ   dantamayaṃ   visāṇamayaṃ  naḷamayaṃ  veḷumayaṃ
kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayanti.
     [168]   Tena   kho   pana   samayena  bhikkhū  gaṇṭhikampi  pāsakampi
@Footnote: 1 Ma. Yu. vidhā. 2 Ma. Yu. vitheti saddo natthi. 3 Ma. Yu. tassāti saddo natthi.
@4 Ma. Yu. ayaṃ pāṭho natthi.
Cīvare  appenti  .  cīvaraṃ  jīrati  .  bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi    bhikkhave    gaṇṭhikaphalakaṃ   pāsakaphalakanti   .   gaṇṭhikaphalakampi
pāsakaphalakampi   ante   appenti  .  koṇo  1-  vivariyati  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   anujānāmi  bhikkhave  gaṇṭhikaphalakaṃ  ante
appetuṃ   pāsakaphalakaṃ   sattaṅgulaṃ   vā   aṭṭhaṅgulaṃ   vā   ogāhetvā
appetunti.



             The Pali Tipitaka in Roman Character Volume 7 page 63-66. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1257              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1257              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=163&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=17              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]