ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [616]   Tīhi   bhikkhave   aṅgehi  samannāgataṃ  tassapāpiyasikākammaṃ
adhammakammañceva    1-   hoti   avinayakammañca   duvūpasantañca   asammukhā
kataṃ    hoti    appaṭipucchā    kataṃ   hoti   appaṭiññāya   kataṃ   hoti
imehi    kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tassapāpiyasikākammaṃ
adhammakammañceva     hoti     avinayakammañca     duvūpasantañca     .pe.
Aparehipi     bhikkhave     tīhaṅgehi    samannāgataṃ    tassapāpiyasikākammaṃ
adhammakammañceva     hoti     avinayakammañca     duvūpasantañca    āpattiṃ
anāropetvā    kataṃ   hoti   adhammena   kataṃ   hoti   vaggena   kataṃ
@Footnote: 1 Ma. Yu. evasaddo na dissati.
Hoti   imehi   kho   bhikkhave  tīhaṅgehi  samannāgataṃ  tassapāpiyasikākammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [617]   Tīhi   bhikkhave   aṅgehi  samannāgataṃ  tassapāpiyasikākammaṃ
dhammakammañceva   1-   hoti   vinayakammañca   suvūpasantañca   sammukhā  kataṃ
hoti   paṭipucchā   kataṃ   hoti   paṭiññāya   kataṃ   hoti   imehi   kho
bhikkhave    tīhaṅgehi    samannāgataṃ   tassapāpiyasikākammaṃ   dhammakammañceva
hoti     vinayakammañca    suvūpasantañca    .pe.    aparehipi    bhikkhave
tīhaṅgehi    samannāgataṃ    tassapāpiyasikākammaṃ    dhammakammañceva    hoti
vinayakammañca    suvūpasantañca    āpattiṃ    āropetvā    kataṃ    hoti
dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi   samannāgataṃ   tassapāpiyasikākammaṃ   dhammakammañceva   1-  hoti
vinayakammañca suvūpasantañca.
     [618]  Tīhi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho        tassapāpiyasikākammaṃ        kareyya        bhaṇḍanakārako
hoti   kalahakārako   vivādakārako   bhassakārako  saṅghe  adhikaraṇakārako
bālo    hoti    abyatto    āpattibahulo    anapadāno   gihisaṃsaṭṭho
viharati   ananulomikehi   gihisaṃsaggehi   imehi   kho   bhikkhave  tīhaṅgehi
samannāgatassa    bhikkhuno    ākaṅkhamāno    saṅgho   tassapāpiyasikākammaṃ
kareyya.
     [619]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
@Footnote: 1 Ma. Yu. evasaddo na dissati.
Ākaṅkhamāno     saṅgho     tassapāpiyasikākammaṃ     kareyya    adhisīle
sīlavipanno    hoti    ajjhācāre   ācāravipanno   hoti   atidiṭṭhiyā
diṭṭhivipanno hoti imehi kho bhikkhave .pe.
     [620]   Aparehipi   bhikkhave   .pe.   buddhassa   avaṇṇaṃ  bhāsati
dhammassa    avaṇṇaṃ    bhāsati   saṅghassa   avaṇṇaṃ   bhāsati   imehi   kho
bhikkhave    tīhaṅgehi    samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho
tassapāpiyasikākammaṃ kareyya.
     [621]  Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyasikākammaṃ
kareyya    eko    bhaṇḍanakārako   hoti   kalahakārako   vivādakārako
bhassakārako   saṅghe   adhikaraṇakārako   eko   bālo  hoti  abyatto
āpattibahulo   anapadāno   eko   gihisaṃsaṭṭho   viharati   ananulomikehi
gihisaṃsaggehi    imesaṃ    kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno
saṅgho tassapāpiyasikākammaṃ kareyya.
     [622]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
tassapāpiyasikākammaṃ    kareyya    eko    adhisīle   sīlavipanno   hoti
eko    ajjhācāre    ācāravipanno    hoti    eko   atidiṭṭhiyā
diṭṭhivipanno hoti imesaṃ kho bhikkhave .pe.
     [623]   Aparesampi   bhikkhave   .pe.   eko  buddhassa  avaṇṇaṃ
bhāsati   eko   dhammassa   avaṇṇaṃ   bhāsati   eko   saṅghassa   avaṇṇaṃ
bhāsati   imesaṃ   kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno  saṅgho
Tassapāpiyasikākammaṃ kareyya.
     [624]  Tena  1-  tassapāpiyasikākammakatena  bhikkhave  2- bhikkhunā
sammā   vattitabbaṃ   .   tatrāyaṃ  sammāvattanā  na  upasampādetabbaṃ  na
nissayo  dātabbo  na  sāmaṇero  upaṭṭhāpetabbo  na bhikkhunovādakasammati
sāditabbā  sammatenapi  bhikkhuniyo  na  ovaditabbā  .pe.  na  bhikkhū  3-
bhikkhūhi sampayojetabbanti.
     Athakho saṅgho upavāḷassa bhikkhuno tassapāpiyasikākammaṃ akāsi.



             The Pali Tipitaka in Roman Character Volume 6 page 327-330. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6671              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6671              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=616&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=53              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]