ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [611]   Tena  kho  pana  samayena  bhikkhū  saṅghamajjhe  bhaṇḍanajātā
kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi   vitudentā   viharanti
na   sakkonti  taṃ  adhikaraṇaṃ  vūpasametuṃ  .  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   evarūpaṃ  adhikaraṇaṃ  yebhuyyasikāya
vūpasametuṃ    .    pañcahaṅgehi    samannāgato   bhikkhu   salākagāhāpako
sammannitabbo   yo   na   chandāgatiṃ   gaccheyya  na  dosāgatiṃ  gaccheyya
na    mohāgatiṃ    gaccheyya    na   bhayāgatiṃ   gaccheyya   gahitāgahitañca
jāneyya   .   evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo     yācitvā    byattena    bhikkhunā    paṭibalena    saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho     itthannāmaṃ     bhikkhuṃ    salākagāhāpakaṃ    sammanneyya   .
@Footnote: 1 Ma. āma āvuso.
Esā   ñatti   .   suṇātu   me   bhante   saṅgho  saṅgho  itthannāmaṃ
bhikkhuṃ   salākagāhāpakaṃ   sammannati  .  yassāyasmato  khamati  itthannāmassa
bhikkhuno    salākagāhāpakassa   sammati   so   tuṇhassa   yassa   nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo  bhikkhu  salākagāhāpako
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [612]  Dasayime  bhikkhave  adhammikā salākagāhā dasa dhammikā 1-.
Katame    dasa    adhammikā   salākagāhā   .   oramattakañca   adhikaraṇaṃ
hoti   na   ca   gatigataṃ   hoti   na   ca   saritasāritaṃ   hoti  jānāti
adhammavādī    bahutarāti    appevanāma    adhammavādī   bahutarā   assūti
jānāti    saṅgho    bhijjissatīti    appevanāma    saṅgho   bhijjeyyāti
adhammena   gaṇhanti   vaggā   gaṇhanti   na   ca   yathādiṭṭhiyā  gaṇhanti
ime dasa adhammikā salākagāhā.
     [613]  Katame  dasa  dhammikā  salākagāhā  .  na  ca  oramattakaṃ
adhikaraṇaṃ    hoti    gatigatañca    hoti   saritasāritañca   hoti   jānāti
dhammavādī    bahutarāti    appevanāma    dhammavādī    bahutarā    assūti
jānāti     saṅgho    na    bhijjissatīti    appevanāma    saṅgho    na
bhijjeyyāti    dhammena    gaṇhanti    samaggā    gaṇhanti   yathādiṭṭhiyā
ca gaṇhanti ime dasa dhammikā salākagāhāti.



             The Pali Tipitaka in Roman Character Volume 6 page 324-325. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6607              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6607              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=611&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=51              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]