ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [529]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjitvā   appaṭicchādetvā  vibbhamati .
So   puna   upasampanno   tā   āpattiyo  na  chādeti  .  so  bhikkhu
mūlāya paṭikassitabbo.
     [530]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjitvā   appaṭicchādetvā  vibbhamati .
So   puna  upasampanno  tā  āpattiyo  chādeti  .  so  bhikkhu  mūlāya
paṭikassitabbo       yathāpaṭicchannānañcassa       āpattīnaṃ      purimāya
āpattiyā samodhānaparivāso dātabbo.
@Footnote: 1 Yu. niṭṭhitanti natthi.
     [531]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjitvā   paṭicchādetvā   vibbhamati  .
So   puna   upasampanno   tā   āpattiyo  na  chādeti  .  so  bhikkhu
mūlāya    paṭikassitabbo    yathāpaṭicchannānañcassa    āpattīnaṃ    purimāya
āpattiyā samodhānaparivāso dātabbo.
     [532]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjitvā   paṭicchādetvā   vibbhamati  .
So   puna   upasampanno   tā   āpattiyo   chādeti   .   so  bhikkhu
mūlāya    paṭikassitabbo    yathāpaṭicchannānañcassa    āpattīnaṃ    purimāya
āpattiyā samodhānaparivāso dātabbo.
     [533]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   .   tassa   honti   āpattiyo
paṭicchannāyopi     appaṭicchannāyopi    .    so    vibbhamitvā    puna
upasampanno   yā   āpattiyo  pubbe  chādesi  tā  āpattiyo  pacchā
na  chādeti  yā  āpattiyo  pubbe  na  chādesi tā āpattiyo pacchā na
chādeti   .   so   bhikkhu   mūlāya  paṭikassitabbo  yathāpaṭicchannānañcassa
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
     [534]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   .   tassa   honti   āpattiyo
Paṭicchannāyopi     appaṭicchannāyopi    .    so    vibbhamitvā    puna
upasampanno   yā   āpattiyo  pubbe  chādesi  tā  āpattiyo  pacchā
na  chādeti  yā  āpattiyo  pubbe  na  chādesi  tā  āpattiyo pacchā
chādeti   .   so   bhikkhu   mūlāya  paṭikassitabbo  yathāpaṭicchannānañcassa
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
     [535]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   .   tassa   honti   āpattiyo
paṭicchannāyopi     appaṭicchannāyopi    .    so    vibbhamitvā    puna
upasampanno   yā   āpattiyo  pubbe  chādesi  tā  āpattiyo  pacchā
chādeti  yā  āpattiyo  pubbe  na  chādesi  tā  āpattiyo  pacchā na
chādeti   .   so   bhikkhu   mūlāya  paṭikassitabbo  yathāpaṭicchannānañcassa
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
     [536]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   .   tassa   honti   āpattiyo
paṭicchannāyopi     appaṭicchannāyopi    .    so    vibbhamitvā    puna
upasampanno   yā   āpattiyo  pubbe  chādesi  tā  āpattiyo  pacchā
chādeti   yā   āpattiyo  pubbe  na  chādesi  tā  āpattiyo  pacchā
chādeti   .   so   bhikkhu   mūlāya  paṭikassitabbo  yathāpaṭicchannānañcassa
Āpattīnaṃ         purimāya        āpattiyā        samodhānaparivāso
dātabbo.
     [537]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   ekaccā   āpattiyo   jānāti
ekaccā   āpattiyo   na   jānāti   yā   āpattiyo   jānāti  tā
āpattiyo   chādeti   yā   āpattiyo   na   jānāti  tā  āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe   jānitvā   chādesi   tā   āpattiyo   pacchā   jānitvā  na
chādeti    yā   āpattiyo   pubbe   ajānitvā   na   chādesi   tā
āpattiyo   pacchā   jānitvā   na   chādeti   .   so  bhikkhu  mūlāya
paṭikassitabbo       yathāpaṭicchannānañcassa       āpattīnaṃ      purimāya
āpattiyā samodhānaparivāso dātabbo.
     [538]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   ekaccā   āpattiyo   jānāti
ekaccā   āpattiyo   na   jānāti   yā   āpattiyo   jānāti  tā
āpattiyo   chādeti   yā   āpattiyo   na   jānāti  tā  āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe  jānitvā  chādesi  tā  āpattiyo  pacchā  jānitvā  na chādeti
yā   āpattiyo   pubbe   ajānitvā   na   chādesi   tā  āpattiyo
pacchā   jānitvā   chādeti   .   so   bhikkhu   mūlāya   paṭikassitabbo
Yathāpaṭicchannānañcassa   āpattīnaṃ   purimāya  āpattiyā  samodhānaparivāso
dātabbo.
     [539]   Idha   pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   ekaccā   āpattiyo   jānāti
ekaccā   āpattiyo   na   jānāti   yā   āpattiyo   jānāti  tā
āpattiyo   chādeti   yā   āpattiyo   na   jānāti  tā  āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe   jānitvā   chādesi  tā  āpattiyo  pacchā  jānitvā  chādeti
yā   āpattiyo   pubbe   ajānitvā   na   chādesi   tā  āpattiyo
pacchā   jānitvā   na   chādeti   .  so  bhikkhu  mūlāya  paṭikassitabbo
yathāpaṭicchannānañcassa   āpattīnaṃ   purimāya  āpattiyā  samodhānaparivāso
dātabbo.
     [540]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   ekaccā   āpattiyo   jānāti
ekaccā   āpattiyo   na   jānāti   yā   āpattiyo   jānāti  tā
āpattiyo   chādeti   yā   āpattiyo   na   jānāti  tā  āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe   jānitvā   chādesi  tā  āpattiyo  pacchā  jānitvā  chādeti
yā   āpattiyo   pubbe   ajānitvā   na   chādesi   tā  āpattiyo
pacchā   jānitvā   chādeti   .   so   bhikkhu   mūlāya   paṭikassitabbo
Yaṭithāpacchannānañcassa   āpattīnaṃ   purimāya  āpattiyā  samodhānaparivāso
dātabbo.
     [541]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā    āpattiyo    āpajjati   ekaccā   āpattiyo   sarati
ekaccā    āpattiyo    na    sarati   yā   āpattiyo   sarati   tā
āpattiyo   chādeti   yā   āpattiyo   na   sarati   tā   āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe    saritvā   chādesi   tā   āpattiyo   pacchā   saritvā   na
chādeti    yā    āpattiyo   pubbe   asaritvā   na   chādesi   tā
āpattiyo   pacchā   saritvā   na   chādeti   .   so   bhikkhu  mūlāya
paṭikassitabbo       yathāpaṭicchannānañcassa       āpattīnaṃ      purimāya
āpattiyā samodhānaparivāso dātabbo.
     [542]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā    āpattiyo    āpajjati   ekaccā   āpattiyo   sarati
ekaccā    āpattiyo    na    sarati   yā   āpattiyo   sarati   tā
āpattiyo   chādeti   yā   āpattiyo   na   sarati   tā   āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe    saritvā   chādesi   tā   āpattiyo   pacchā   saritvā   na
chādeti    yā    āpattiyo   pubbe   asaritvā   na   chādesi   tā
āpattiyo  pacchā  saritvā  chādeti  .  so  bhikkhu  mūlāya paṭikassitabbo
Yathāpaṭicchannānañcassa        āpattīnaṃ       purimāya       āpattiyā
samodhānaparivāso dātabbo.
     [543]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā    āpattiyo    āpajjati   ekaccā   āpattiyo   sarati
ekaccā    āpattiyo    na    sarati   yā   āpattiyo   sarati   tā
āpattiyo   chādeti   yā   āpattiyo   na   sarati   tā   āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe   saritvā   chādesi   tā   āpattiyo  pacchā  saritvā  chādeti
yā   āpattiyo   pubbe   asaritvā   na   chādesi   tā   āpattiyo
pacchā   saritvā   na   chādeti   .   so  bhikkhu  mūlāya  paṭikassitabbo
yathāpaṭicchannānañcassa   āpattīnaṃ   purimāya  āpattiyā  samodhānaparivāso
dātabbo.
     [544]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā    āpattiyo    āpajjati   ekaccā   āpattiyo   sarati
ekaccā    āpattiyo    na    sarati   yā   āpattiyo   sarati   tā
āpattiyo   chādeti   yā   āpattiyo   na   sarati   tā   āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe   saritvā   chādesi   tā   āpattiyo  pacchā  saritvā  chādeti
yā   āpattiyo   pubbe   asaritvā   na   chādesi   tā   āpattiyo
pacchā    saritvā   chādeti   .   so   bhikkhu   mūlāya   paṭikassitabbo
Yathāpaṭicchannānañcassa   āpattīnaṃ   purimāya  āpattiyā  samodhānaparivāso
dātabbo.
     [545]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati  ekaccāsu  āpattīsu  nibbematiko
ekaccāsu    āpattīsu    vematiko    yāsu    āpattīsu   nibbematiko
tā   āpattiyo   chādeti   yāsu  āpattīsu  vematiko  tā  āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe   nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko
na   chādeti   yā   āpattiyo   pubbe   vematiko   na  chādesi  tā
āpattiyo   pacchā   nibbematiko   na   chādeti  .  so  bhikkhu  mūlāya
paṭikassitabbo    yathāpaṭicchannānañcassa   āpattīnaṃ   purimāya   āpattiyā
samodhānaparivāso dātabbo.
     [546]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati  ekaccāsu  āpattīsu  nibbematiko
ekaccāsu    āpattīsu    vematiko    yāsu    āpattīsu   nibbematiko
tā   āpattiyo   chādeti   yāsu  āpattīsu  vematiko  tā  āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe   nibbematiko   chādesi  tā  āpattiyo  pacchā  nibbematiko  na
chādeti    yā    āpatatiyo   pubbe   vematiko   na   chādesi   tā
āpattiyo   pacchā   nibbematiko   chādeti   .   so   bhikkhu   mūlāya
Paṭikassitabbo    yathāpaṭicchannānañcassa   āpattīnaṃ   purimāya   āpattiyā
samodhānaparivāso dātabbo.
     [547]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati  ekaccāsu  āpattīsu  nibbematiko
ekaccāsu    āpattīsu    vematiko    yāsu    āpattīsu   nibbematiko
tā   āpattiyo   chādeti   yāsu  āpattīsu  vematiko  tā  āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasampanno  yā  āpattiyo
pubbe   nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko
chādeti    yā    āpattiyo   pubbe   vematiko   na   chādesi   tā
āpattiyo   pacchā   nibbematiko   na   chādeti  .  so  bhikkhu  mūlāya
paṭikassitabbo       yathāpaṭicchannānañcassa       āpattīnaṃ      purimāya
āpattiyā samodhānaparivāso dātabbo.
     [548]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati  ekaccāsu  āpattīsu  nibbematiko
ekaccāsu    āpattīsu    vematiko    yāsu    āpattīsu   nibbematiko
tā   āpattiyo   chādeti   yāsu  āpattīsu  vematiko  tā  āpattiyo
na   chādeti   .   so   vibbhamitvā  puna  upasamapanno  yā  āpattiyo
pubbe   nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko
chādeti    yā    āpattiyo   pubbe   vematiko   na   chādesi   tā
āpattiyo   pacchā   nibbematiko   chādeti   .   so   bhikkhu   mūlāya
Paṭikassitabbo       yathāpaṭicchannānañcassa       āpattīnaṃ      purimāya
āpattiyā samodhānaparivāso dātabbo.
     [549]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjitvā   appaṭicchādetvā   sāmaṇero
hoti   .pe.   ummattako   hoti   .pe.   khittacitto   hoti  .pe.
Vedanaṭṭo   hoti   .pe.   tassa   honti   āpattiyo  paṭicchannāyopi
appaṭicchannāyopi   yathā   parivāsaṃ   vitthāritaṃ   tathā  vitthāretabbaṃ .
.pe.    Ekaccā   āpattiyo   jānāti   ekaccā   āpattiyo   na
jānāti   .pe.   ekaccā  āpattiyo  sarati  ekaccā  āpattiyo  na
sarati   .pe.   ekaccāsu  āpattīsu  nibbematiko  ekaccāsu  āpattīsu
vematiko   yāsu   āpattīsu   nibbematiko   tā   āpattiyo   chādeti
yāsu   āpattīsu   vematiko   tā   āpattiyo   na   chādeti  .  so
vedanaṭṭo hoti.
     {549.1}   So   puna   avedanaṭṭo   hutvā   yā   āpattiyo
pubbe   nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko
na   chādeti   yā   āpattiyo   pubbe   vematiko   na  chādesi  tā
āpattiyo   pacchā   nibbematiko   na  chādeti  .pe.  yā  āpattiyo
pubbe   nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko
na   chādeti   yā   āpattiyo   pubbe   vematiko   na  chādesi  tā
āpattiyo   pacchā   nibbematiko   chādeti   .pe.   yā   āpattiyo
pubbe   nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko
Chādeti  yā  āpattiyo  pubbe  vematiko  na  chādesi  tā  āpattiyo
pacchā   nibbematiko   na   chādeti   .pe.   yā   āpattiyo  pubbe
nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko  chādeti
yā   āpattiyo   pubbe   vematiko   na   chādesi   tā   āpattiyo
pacchā   nibbematiko   chādeti   .   so   bhikkhu  mūlāya  paṭikassitabbo
yathāpaṭicchannānañcassa   āpattīnaṃ   purimāya  āpattiyā  samodhānaparivāso
dātabbo.
     [550] Idha pana bhikkhave bhikkhu mānattāraho .pe.
     [551] Idha pana bhikkhave bhikkhu mānattaṃ caranto .pe.
     [552]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā  āpattiyo  āpajjitvā  appaṭicchādetvā  vibbhamati  .pe.
Mānattāraho   ca  mānattacārī  ca  abbhānāraho  ca  yathā  pārivāsiko
vitthārito evaṃ vitthāretabbo 1-.
     [553]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā   āpattiyo   āpajjitvā   appaṭicchādetvā   sāmaṇero
hoti   .pe.   ummattako   hoti   .pe.   khittacitto   hoti  .pe.
Vedanaṭṭo   hoti   .pe.   tassa   honti   āpattiyo  paṭicchannāyopi
appaṭicchannāyopi   .pe.   ekaccā   āpattiyo   jānāti   ekaccā
āpattiyo   na   jānāti  .pe.  ekaccā  āpattiyo  sarati  ekaccā
āpattiyo    na   sarati   .pe.   ekaccāsu   āpattīsu   nibbematiko
@Footnote: 1 Ma. yathā parivāso vitthārito tathā vitthāretabbo. Yu. yathā parivāsaṃ tathā
@vitthāretabbaṃ.
Ekaccāsu   āpattīsu   vematiko   yāsu   āpattīsu   nibbematiko  tā
āpattiyo    chādeti   yāsu   āpattīsu   vematiko   tā   āpattiyo
na chādeti. So vedanaṭṭo hoti.
     {553.1}  So  puna  avedanaṭṭo  hutvā  yā  āpattiyo  pubbe
nibbematiko   chādesi  tā  āpattiyo  pacchā  nibbematiko  na  chādeti
yā   āpattiyo  pubbe  vematiko  na  chādesi  tā  āpattiyo  pacchā
nibbematiko   na   chādeti  .pe.  yā  āpattiyo  pubbe  nibbematiko
chādesi  tā  āpattiyo  pacchā  nibbematiko  na  chādeti yā āpattiyo
pubbe  vematiko  na  chādesi  tā  āpattiyo pacchā nibbematiko chādeti
.pe.  yā  āpattiyo  pubbe  nibbematiko chādesi tā āpattiyo pacchā
nibbematiko   chādeti   yā   āpattiyo  pubbe  vematiko  na  chādesi
tā  āpattiyo  pacchā  nibbematiko  na  chādeti  .pe.  yā āpattiyo
pubbe   nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko
chādeti    yā    āpattiyo   pubbe   vematiko   na   chādesi   tā
āpattiyo   pacchā   nibbematiko   chādeti   .   so   bhikkhu   mūlāya
paṭikassitabbo    yathāpaṭicchannānañcassa   āpattīnaṃ   purimāya   āpattiyā
samodhānaparivāso dātabbo.
     [554]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā     parimāṇāyo     appaṭicchādetvā    vibbhamati    .pe.
Aparimāṇāyo     appaṭicchādetvā     vibbhamati    .pe.    ekanāmā
Appaṭicchādetvā    vibbhamati    .pe.   nānānāmā   appaṭicchādetvā
vibbhamati   .pe.   sabhāgā  appaṭicchādetvā  vibbhamati  .pe.  visabhāgā
appaṭicchādetvā    vibbhamati    .pe.    vavatthitā    appaṭicchādetvā
vibbhamati .pe. Sambhinnā appaṭicchādetvā vibbhamati .pe.



             The Pali Tipitaka in Roman Character Volume 6 page 267-279. https://84000.org/tipitaka/read/roman_read.php?B=6&A=5447              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=5447              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=529&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=41              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]