ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [488]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā  āpattiyo  āpajjati  parimāṇāyo  1-  appaṭicchannāyo.
So bhikkhu mūlāya paṭikassitabbo.
     [489]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   parimāṇāyo   paṭicchannāyo  .
So    bhikkhu   mūlāya   paṭikassitabbo   yathāpaṭicchannānañcassa   āpattīnaṃ
purimāya āpattiyā samodhānaparivāso dātabbo.
@Footnote: 1 Ma. Yu. parimāṇā. evamuparipi.
     [490]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā    āpattiyo    āpajjati    parimāṇāyo   paṭicchannāyopi
appaṭicchannāyopi     .     so     bhikkhu     mūlāya    paṭikassitabbo
yathāpaṭicchannānañcassa        āpattīnaṃ       purimāya       āpattiyā
samodhānaparivāso dātabbo.
     [491]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā  āpattiyo  āpajjati  aparimāṇāyo  1- appaṭicchannāyo.
So bhikkhu mūlāya paṭikassitabbo.
     [492]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   aparimāṇāyo   paṭicchannāyo .
So    bhikkhu   mūlāya   paṭikassitabbo   yathāpaṭicchannānañcassa   āpattīnaṃ
purimāya āpattiyā samodhānaparivāso dātabbo.
     [493]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā    āpattiyo    āpajjati   aparimāṇāyo   paṭicchannāyopi
appaṭicchannāyopi     .     so     bhikkhu     mūlāya    paṭikassitabbo
yathāpaṭicchannānañcassa        āpattīnaṃ       purimāya       āpattiyā
samodhānaparivāso dātabbo.
     [494]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā    āpattiyo    āpajjati   parimāṇāyopi   aparimāṇāyopi
appaṭicchannāyo. So bhikkhu mūlāya paṭikassitabbo.
@Footnote: 1 Ma. Yu. aparimāṇā. evamuparipi.
     [495]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā    āpattiyo    āpajjati   parimāṇāyopi   aparimāṇāyopi
paṭicchannāyo  .  so  bhikkhu  mūlāya  paṭikassitabbo  yathāpaṭicchannānañcassa
āpattīnaṃ         purimāya        āpattiyā        samodhānaparivāso
dātabbo.
     [496]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā    āpattiyo    āpajjati   parimāṇāyopi   aparimāṇāyopi
paṭicchannāyopi   appaṭicchannāyopi   .  so  bhikkhu  mūlāya  paṭikassitabbo
yathāpaṭicchannānañcassa        āpattīnaṃ       purimāya       āpattiyā
samodhānaparivāso dātabbo.
     [497] Idha pana bhikkhave bhikkhu mānattāraho .pe.
     [498] Idha pana bhikkhave bhikkhu mānattaṃ caranto .pe.
     [499]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā   āpattiyo   āpajjati   parimāṇāyo  appaṭicchannāyo .
So bhikkhu mūlāya paṭikassitabbo.
     [500]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā   āpattiyo   āpajjati   parimāṇāyo   paṭicchannāyo  .
So    bhikkhu   mūlāya   paṭikassitabbo   yathāpaṭicchannānañcassa   āpattīnaṃ
purimāya āpattiyā samodhānaparivāso dātabbo.
     [501]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
Saṅghādisesā    āpattiyo    āpajjati    parimāṇāyo   paṭicchannāyopi
appaṭicchannāyopi     .     so     bhikkhu     mūlāya    paṭikassitabbo
yathāpaṭicchannānañcassa   āpattīnaṃ   purimāya  āpattiyā  samodhānaparivāso
dātabbo.
     [502]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā   āpattiyo   āpajjati  aparimāṇāyo  appaṭicchannāyo .
So bhikkhu mūlāya paṭikassitabbo.
     [503]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā   āpattiyo   āpajjati   aparimāṇāyo   paṭicchannāyo .
So    bhikkhu   mūlāya   paṭikassitabbo   yathāpaṭicchannānañcassa   āpattīnaṃ
purimāya āpattiyā samodhānaparivāso dātabbo.
     [504]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā    āpattiyo    āpajjati   aparimāṇāyo   paṭicchannāyopi
appaṭicchannāyopi     .     so     bhikkhu     mūlāya    paṭikassitabbo
yathāpaṭicchannānañcassa        āpattīnaṃ       purimāya       āpattiyā
samodhānaparivāso dātabbo.
     [505]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā    āpattiyo    āpajjati   parimāṇāyopi   aparimāṇāyopi
appaṭicchannāyo. So bhikkhu mūlāya paṭikassitabbo.
     [506]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
Saṅghādisesā    āpattiyo    āpajjati   parimāṇāyopi   aparimāṇāyopi
paṭicchannāyo  .  so  bhikkhu  mūlāya  paṭikassitabbo  yathāpaṭicchannānañcassa
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
     [507]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā    āpattiyo    āpajjati   parimāṇāyopi   aparimāṇāyopi
paṭicchannāyopi   appaṭicchannāyopi   .  so  bhikkhu  mūlāya  paṭikassitabbo
yathāpaṭicchannānañcassa        āpattīnaṃ       purimāya       āpattiyā
samodhānaparivāso dātabbo.
                    Chattiṃsakaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 254-258. https://84000.org/tipitaka/read/roman_read.php?B=6&A=5185              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=5185              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=488&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=39              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]