ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [129]  Tena  kho  pana  samayena  āyasmā  sudhammo macchikāsaṇḍe
cittassa    gahapatino   āvāsiko   hoti   navakammiko   dhuvabhattiko  .
Yadā   citto  gahapati  saṅghaṃ  vā  gaṇaṃ  vā  puggalaṃ  vā  nimantetukāmo
hoti   [1]-   na   āyasmantaṃ  sudhammaṃ  anapaloketvā  saṅghaṃ  vā  gaṇaṃ
vā   puggalaṃ   vā   nimanteti   .  tena  kho  pana  samayena  sambahulā
therā   bhikkhū  āyasmā  ca  sārīputto  āyasmā  ca  mahāmoggallāno
āyasmā   ca   mahākaccāno   āyasmā   ca   mahākoṭṭhiko  āyasmā
ca   mahākappino   āyasmā   ca   mahācundo   āyasmā  ca  anuruddho
āyasmā   ca   revato   āyasmā  ca  upāli  āyasmā  ca  ānando
āyasmā   ca   rāhulo   kāsīsu   cārikañcaramānā  yena  macchikāsaṇḍo
tadavasaruṃ.
     [130]  Assosi  kho  citto  gahapati  therā kira bhikkhū macchikāsaṇḍaṃ
anuppattāti    .    athakho    citto   gahapati   yena   therā   bhikkhū
tenupasaṅkami    upasaṅkamitvā   there   bhikkhū   abhivādetvā   ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ  kho  cittaṃ  gahapatiṃ  āyasmā  sārīputto
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho    citto   gahapati   āyasmatā   sārīputtena   dhammiyā   kathāya
sandassito    samādapito    samuttejito    sampahaṃsito    there   bhikkhū
@Footnote: 1 Ma. tadā.
Etadavoca  adhivāsentu  me  bhante  therā svātanāya āgantukabhattanti.
Adhivāsesuṃ kho te 1- therā bhikkhū tuṇhībhāvena.
     [131]  Athakho  citto  gahapati  therānaṃ  bhikkhūnaṃ  adhivāsanaṃ viditvā
uṭṭhāyāsanā   there  bhikkhū  abhivādetvā  padakkhiṇaṃ  katvā  yenāyasmā
sudhammo      tenupasaṅkami      upasaṅkamitvā     āyasmantaṃ     sudhammaṃ
abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhito  kho  citto gahapati
āyasmantaṃ    sudhammaṃ    etadavoca   adhivāsetu   me   bhante   ayyo
sudhammo   svātanāya   bhattaṃ   saddhiṃ   therehīti   .   athakho  āyasmā
sudhammo   pubbe   khvāyaṃ   citto   gahapati   yadā   saṅghaṃ   vā   gaṇaṃ
vā   puggalaṃ   vā   nimantetukāmo   na  maṃ  anapaloketvā  saṅghaṃ  vā
gaṇaṃ    vā    puggalaṃ   vā   nimanteti   sodāni   maṃ   anapaloketvā
there   bhikkhū   nimantesi   duṭṭhodānāyaṃ   citto   gahapati   anapekkho
virattarūpo mayīti cittaṃ gahapatiṃ etadavoca alaṃ gahapati nādhivāsemīti.
     {131.1}   Dutiyampi   kho   citto   gahapati   āyasmantaṃ  sudhammaṃ
etadavoca   adhivāsetu   me  bhante  ayyo  sudhammo  svātanāya  bhattaṃ
saddhiṃ  therehīti  .  alaṃ  gahapati  nādhivāsemīti  .  tatiyampi  kho  citto
gahapati    āyasmantaṃ    sudhammaṃ   etadavoca   adhivāsetu   me   bhante
ayyo   sudhammo   svātanāya   bhattaṃ   saddhiṃ  therehīti  .  alaṃ  gahapati
nādhivāsemīti   .   athakho   citto   gahapati   kiṃ  me  karissati  ayyo
@Footnote: 1 Ma. Yu. tesaddo na dissati.
Sudhammo   adhivāsento   vā   anadhivāsento  vāti  āyasmantaṃ  sudhammaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [132]  Athakho  citto  gahapati  tassā  rattiyā  accayena therānaṃ
bhikkhūnaṃ   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyādāpesi   .  athakho  āyasmā
sudhammo    yannūnāhaṃ   cittassa   gahapatino   therānaṃ   bhikkhūnaṃ   paṭiyattaṃ
passeyyanti     pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    yena
cittassa    gahapatino   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte
āsane   nisīdi   .   athakho   citto   gahapati   yenāyasmā   sudhammo
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    sudhammaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  cittaṃ  gahapatiṃ  āyasmā
sudhammo   etadavoca   pahūtaṃ   kho   te  idaṃ  gahapati  khādanīyaṃ  bhojanīyaṃ
paṭiyattaṃ ekā ca kho idha natthi yadidaṃ tilasaṅguḷikāti.
     {132.1}   Bahumhi   vata   bhante  [1]-  buddhavacane  vijjamāne
ayyena    sudhammena    yadeva    kiñci   bhāsitaṃ   yadidaṃ   tilasaṅguḷikāti
bhūtapubbaṃ    bhante   dakkhiṇāpathakā   vāṇijā   puratthimaṃ   janapadaṃ   agamaṃsu
te  vāṇijā  2-  tato  kukkuṭiṃ  ānesuṃ athakho sā bhante kukkuṭī kākena
saddhiṃ   saṃvāsaṃ   kappesi   sā   potakaṃ  janesi  yadā  kho  so  bhante
@Footnote: 1 Ma. Yu. ratane. ito paraṃ īdisameva .    2 Ma. Yu. vāṇijjāya. te
Kukkuṭapotako    kākavassaṃ    vassitukāmo    hoti   kākākukkuṭīti   1-
vassati   yadā   kukkuṭavassaṃ   2-  vassitukāmo  hoti  kukkuṭīkākāti  3-
vassati   evameva   kho  bhante  bahumhi  buddhavacane  vijjamāne  ayyena
sudhammena yadeva kiñci bhāsitaṃ yadidaṃ tilasaṅguḷikāti.
     {132.2}   Akkosasi  maṃ  tvaṃ  gahapati  paribhāsasi  maṃ  tvaṃ  gahapati
eso   te  gahapati  āvāso  tamhā  āvāsā  4-  pakkamissāmīti .
Nāhaṃ  bhante  ayyaṃ  sudhammaṃ  akkosāmi  na  5-  paribhāsāmi vasatu kho 6-
bhante   ayyo   sudhammo   macchikāsaṇḍe   rammaṇīye  ambāṭakavane  7-
ahaṃ   ayyassa   sudhammassa   ussukkaṃ   karissāmi   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti.
     {132.3}   Dutiyampi   kho   āyasmā   sudhammo   cittaṃ   gahapatiṃ
etadavoca   akkosasi   maṃ   tvaṃ   gahapati   paribhāsasi   maṃ  tvaṃ  gahapati
eso   te   gahapati   āvāso   tamhā   āvāsā  pakkamissāmīti .
Nāhaṃ    bhante    ayyaṃ   sudhammaṃ   akkosāmi   na   paribhāsāmi   vasatu
kho     bhante     ayyo     sudhammo     macchikāsaṇḍe     rammaṇīye
ambāṭakavane     ahaṃ     ayyassa    sudhammassa    ussukkaṃ    karissāmi
@Footnote: 1 Yu. kukkuṭakāti. Ma. kākakukkuṭīti .  2 Ma. kukkuṭivassaṃ .  3 Yu. kākāti.
@4 Ma. Yu. tamhā āvāsāti dvayaṃ na dissati. ito paraṃ sabbattha īdisameva.
@5 Ma. Yu. nasaddo natthi .  6 Ma. Yu. khosaddo natthi.
@7 Ma. Yu. rammaṇīyaṃ ambāṭakavanaṃ.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti.
Tatiyampi   kho   āyasmā   sudhammo  cittaṃ  gahapatiṃ  etadavoca  akkosasi
maṃ  tvaṃ  gahapati  paribhāsasi  maṃ  tvaṃ  gahapati  eso  te  gahapati āvāso
tamhā   āvāsā   pakkamissāmīti   .   kahaṃ   bhante   ayyo  sudhammo
gamissatīti  .  sāvatthiṃ  kho  ahaṃ  gahapati  gamissāmi bhagavantaṃ dassanāyāti.
Tenahi    bhante    yañca   attanā   bhaṇitaṃ   yañca   mayā   bhaṇitaṃ   taṃ
sabbaṃ    bhagavato    ārocehi   anacchariyaṃ   kho   panetaṃ   bhante   yaṃ
ayyo sudhammo punadeva macchikāsaṇḍaṃ paccāgaccheyyāti.
     [133]    Athakho   āyasmā   sudhammo   senāsanaṃ   saṃsāmetvā
pattacīvaramādāya   yena   sāvatthī   tena   pakkāmi   anupubbena   yena
sāvatthī   [1]-   jetavanaṃ   anāthapiṇḍikassa   ārāmo   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno  kho  āyasmā  sudhammo  yañca  attanā
bhaṇitaṃ    yañca    cittena    gahapatinā    bhaṇitaṃ    taṃ   sabbaṃ   bhagavato
ārocesi.
     [134]   Vigarahi  buddho  bhagavā  ananucchavikaṃ  moghapurisa  ananulomikaṃ
appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi   nāma   tvaṃ
moghapurisa   cittaṃ   gahapatiṃ   saddhiṃ   pasannaṃ   dāyakaṃ  kārakaṃ  saṅghupaṭṭhākaṃ
hīnena   khuṃsessasi   hīnena   vambhessasi   netaṃ   moghapurisa  appasannānaṃ
@Footnote: 1 Ma. yena.
Vā   pasādāya   .pe.   vigarahitvā   .pe.  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi     tenahi     bhikkhave     saṅgho     sudhammassa    bhikkhuno
paṭisāraṇīyakammaṃ   karotu   citto   te   gahapati   khamāpetabbo  1- .
Evañca   pana   bhikkhave  kātabbaṃ  .  paṭhamaṃ  sudhammo  bhikkhu  codetabbo
codetvā  sāretabbo  sāretvā  āpatti  āropetabbā  2- āpattiṃ
āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {134.1}  suṇātu  me  bhante  saṅgho  ayaṃ  sudhammo  bhikkhu  cittaṃ
gahapatiṃ   saddhaṃ   pasannaṃ   dāyakaṃ   kārakaṃ   saṅghupaṭṭhākaṃ   hīnena  khuṃseti
hīnena   vambheti  .  yadi  saṅghassa  pattakallaṃ  saṅgho  sudhammassa  bhikkhuno
paṭisāraṇīyakammaṃ    kareyya   citto   te   gahapati   khamāpetabboti  .
Esā ñatti.
     {134.2}  Suṇātu  me  bhante  saṅgho  ayaṃ  sudhammo  bhikkhu  cittaṃ
gahapatiṃ   saddhaṃ    pasannaṃ   dāyakaṃ   kārakaṃ   saṅghupaṭṭhākaṃ  hīnena  khuṃseti
hīnena    vambheti    .   saṅgho   sudhammassa   bhikkhuno   paṭisāraṇīyakammaṃ
karoti   citto   te   gahapati   khamāpetabboti  .  yassāyasmato  khamati
sudhammassa    bhikkhuno   paṭisāraṇīyakammassa   karaṇaṃ   citto   te   gahapati
khamāpetabboti so tuṇhassa yassa nakkhamati so bhāseyya.
     {134.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .  suṇātu  me  bhante  saṅgho  ayaṃ  sudhammo  bhikkhu  cittaṃ gahapatiṃ
saddhaṃ   pasannaṃ   dāyakaṃ   kārakaṃ   saṅghupaṭṭhākaṃ   hīnena   khuṃseti  hīnena
vambheti    .    saṅgho   sudhammassa   bhikkhuno   paṭisāraṇīyakammaṃ   karoti
@Footnote: 1 Ma. Yu. khamāpetabboti. 2 Ma. Yu. āpattiṃ āropetabbo.
Citto   te   gahapati  khamāpetabboti  .  yassāyasmato  khamati  sudhammassa
bhikkhuno   paṭisāraṇīyakammassa   karaṇaṃ   citto  te  gahapati  khamāpetabboti
so tuṇhassa yassa nakkhamati so bhāseyya.
     {134.4}   Kataṃ   saṅghena   sudhammassa   bhikkhuno   paṭisāraṇīyakammaṃ
citto   te   gahapati   khamāpetabboti  khamati  saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     [135]    Tīhi   bhikkhave   aṅgehi   samannāgataṃ   paṭisāraṇīyakammaṃ
adhammakammañceva     hoti     avinayakammañca    duvūpasantañca    asammukhā
kataṃ    hoti    appaṭipucchā    kataṃ   hoti   appaṭiññāya   kataṃ   hoti
imehi     kho    bhikkhave    tīhaṅgehi    samannāgataṃ    paṭisāraṇīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [136]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    anāpattiyā
kataṃ    hoti    adesanāgāminiyā   āpattiyā   kataṃ   hoti   desitāya
āpattiyā   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi  samannāgataṃ
paṭisāraṇīyakammaṃ        adhammakammañceva       hoti       avinayakammañca
duvūpasantañca.
     [137]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    acodetvā
kataṃ   hoti   asāretvā   kataṃ   hoti   āpattiṃ   anāropetvā  kataṃ
Hoti   imehi   kho   bhikkhave   tīhaṅgehi   samannāgataṃ   paṭisāraṇīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [138]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
adhammakammañceva     hoti     avinayakammañca    duvūpasantañca    asammukhā
kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave .pe.
     [139]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    appaṭipucchā
kataṃ  hoti  adhammena  kataṃ  hoti  vaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi     samannāgataṃ     paṭisāraṇīyakammaṃ    adhammakammañceva    hoti
avinayakammañca duvūpasantañca.
     [140]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    appaṭiññāya
kataṃ  hoti  adhammena  kataṃ  hoti  vaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi     samannāgataṃ     paṭisāraṇīyakammaṃ    adhammakammañceva    hoti
avinayakammañca duvūpasantañca.
     [141]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    anāpattiyā
kataṃ  hoti  adhammena  kataṃ  hoti  vaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi       samannāgataṃ       paṭisāraṇīyakammaṃ       adhammakammañceva
Hoti avinayakammañca duvūpasantañca.
     [142]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
adhammakammañceva   hoti   avinayakammañca   duvūpasantañca   adesanāgāminiyā
āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi .pe.
     [143]   Aparehipi   .pe.   desitāya   āpattiyā   kataṃ  hoti
adhammena   kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva .pe.
     [144]   Aparehipi   bhikkhave   .pe.   acodetvā   kataṃ  hoti
adhammena   kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi     samannāgataṃ     paṭisāraṇīyakammaṃ    adhammakammañceva    hoti
avinayakammañca duvūpasantañca.
     [145]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    asāretvā
kataṃ  hoti  adhammena  kataṃ  hoti  vaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi       samannāgataṃ       paṭisāraṇīyakammaṃ       adhammakammañceva
hoti avinayakammañca duvūpasantañca.
     [146]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
adhammakammañceva   .pe.   āpattiṃ  anāropetvā  kataṃ  hoti  adhammena
kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi
Samannāgataṃ    paṭisāraṇīyakammaṃ    adhammakammañceva    hoti   avinayakammañca
duvūpasantañca.
           Paṭisāraṇīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.
     [147]    Tīhi   bhikkhave   aṅgehi   samannāgataṃ   paṭisāraṇīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca    sammukhā   kataṃ
hoti   paṭipucchā  kataṃ  hoti  paṭiññāya  kataṃ  hoti  imehi  kho  bhikkhave
tīhaṅgehi        samannāgataṃ       paṭisāraṇīyakammaṃ       dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [148]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
dhammakammañceva    hoti    vinayakammañca   suvūpasantañca   āpattiyā   kataṃ
hoti   desanāgāminiyā   āpattiyā   kataṃ  hoti  adesitāya  āpattiyā
kataṃ   hoti   imehi  kho  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [149]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    codetvā
kataṃ   hoti   sāretvā   kataṃ  hoti  āpattiṃ  āropetvā  kataṃ  hoti
imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe.
     [150]   Aparehipi  bhikkhave  .pe.  sammukhā  kataṃ  hoti  dhammena
kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho  bhikkhave  tīhaṅgehi
samannāgataṃ paṭisāraṇīyakammaṃ .pe.
     [151]  Aparehipi  bhikkhave  .pe.  paṭipucchā  kataṃ  hoti  dhammena
kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [152]  Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  .pe. Paṭiññāya
kataṃ  hoti  dhammena  kataṃ  hoti  samaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi .pe.
     [153]   Aparehipi   bhikkhave   .pe.   āpattiyā   kataṃ   hoti
dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave .pe.
     [154]   Aparehipi   bhikkhave  .pe.  desanāgāminiyā  āpattiyā
kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi .pe.
     [155]   Aparehipi   bhikkhave  .pe.  adesitāya  āpattiyā  kataṃ
hoti    dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho
bhikkhave .pe.
     [156]  Aparehipi  bhikkhave  .pe.  codetvā  kataṃ  hoti dhammena
kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave .pe.
     [157]  Aparehipi  bhikkhave  .pe.  sāretvā  kataṃ  hoti dhammena
kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho  bhikkhave  tīhaṅgehi
samannāgataṃ     paṭisāraṇīyakammaṃ    dhammakammañceva    hoti    vinayakammañca
suvūpasantañca.
     [158]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  paṭisāraṇīyakammaṃ
dhammakammañceva      hoti     vinayakammañca     suvūpasantañca     āpattiṃ
Āropetvā   kataṃ   hoti   dhammena   kataṃ  hoti  samaggena  kataṃ  hoti
imehi     kho    bhikkhave    tīhaṅgehi    samannāgataṃ    paṭisāraṇīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
          Paṭisāraṇīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 57-68. https://84000.org/tipitaka/read/roman_read.php?B=6&A=1157              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=1157              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=129&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=129              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5722              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5722              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]