ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

                        Tassuddānaṃ
     [173] Rājagahako negamo      disvā vesāliyaṃ gaṇiṃ 3-
          puna rājagahaṃ gantvā        rañño taṃ paṭivedayi.
@Footnote: 1 Yu. demāti. 2 Ma. cīvarakkhandhako aṭṭhamo. 3 Yu. gaṇi.
          Putto sālavatikāya          abhayassa hi atrajo
          jīvatīti kumārena               saṅkhāto jīvako iti.
          So hi takkasilaṃ gantvā     uggahetvā mahābhiso
          sattavassikaābādhaṃ          natthukammena nāsayi.
          Rañño bhagandalābādhaṃ     ālepena apākaḍhi 1-.
          Mamañca itthāgārañca     buddhasaṅghañcupaṭṭhaha 2-.
          Rājagahako ca seṭṭhī          antagaṇṭhitikicchitaṃ
          pajjotassa mahārogaṃ        ghaṭapānena nāsayi.
          Adhikārañca siveyyaṃ          abhisannaṃ sinehayi 3-
          tīhi uppalahatthehi 4-      samattiṃsavirecanaṃ
          pakatattaṃ varaṃ yāci             siveyyañca paṭiggahi
          cīvarañca gihidānaṃ             anuññāsi tathāgato.
          Rājagahe janapade             bahuṃ uppajji cīvaraṃ.
          Pāvāro kosiyañceva       kojavo aḍḍhakāsikaṃ
          uccāvacā ca santuṭṭhi       nāgamesāgamesu ca
          paṭhamaṃ pacchā sadisā          katikā ca paṭiharuṃ
          bhaṇḍāgāraṃ aguttañca     vuṭṭhāpenti tatheva ca
          ussannaṃ kolāhalañca      kathaṃ bhāje kathaṃ dade
          sakātirekabhāgena             paṭiviso kathaṃ dade
@Footnote: 1 Po. Ma. Yu. apākaḍḍhi. 2 Po. Ma. -- upaṭṭhahi. 3 Po. Ma. Yu. sinehati.
@4 Yu. tīni uppalahatthena.
          Chakaṇena sītuṇhaṃ 1- ca      uttarituṃ na jānare
          oropentā 2- bhājanañca     pātiyā ca chamāya ca
          upacikā majjhe jīranti      ekato patthinena ca
          pharusāchinnaccibaddhā 3-   addasāsi ubhaṇḍite 4-
          vīmaṃsitvā sakyamuni           anuññāsi ticīvaraṃ
          aññena atirekena          uppajji chiddameva ca
          cātuddīpo varaṃ yāci          dātuṃ vassikasāṭikaṃ
          āgantugamigilānaṃ           upaṭṭhākañca bhesajjaṃ
          dhuvaṃ udakasāṭiṃ ca               paṇītaṃ atikhuddakaṃ
          thullakacchu mukhaṃ khomaṃ          paripuṇṇaṃ adhiṭṭhanaṃ
          pacchimaṃ kato garuko           vikaṇṇo suttamokiri
          lujjanti nappahonti ca     anvādhikaṃ bahūni ca
          andhavane asatiyā            eko vassaṃ utumhi ca
          dve bhātukā rājagahe       upanando puna dvisu
          kucchivikāro gilāno         ubho ceva gilāyanā 5-
          naggā kusā vākacīraṃ         phalakaṃ 6- kesakambalaṃ
          vālaulūkapakkhañca           ajinaṃ akkanālakaṃ
          potthakaṃ nīlapītañca          lohitaṃ mañjeṭṭhena ca
          kaṇhā mahāraṅganāma-     acchinnadasikā tathā
@Footnote: 1 Ma. sītuṇhakā. Yu. sītuṇhi ca. 2 Yu. oropento. 3 Po. Ma. Yu. -- bandhā.
@4 Po. Ma. ubbhaṇḍite. 5 Po. Ma. gilānakā. 6 Ma. Yu. phalako.
          Dīghapupphaphaṇadasā           kañcutirīṭaveṭhanaṃ
          anuppanne pakkamati        saṅgho bhijjati tāvade
          pakkhe dadanti saṅghassa     āyasmā revato pahi
          vissāsagāhādhiṭṭhāti      aṭṭha cīvaramātikāti.
                 ---------------------



             The Pali Tipitaka in Roman Character Volume 5 page 240-243. https://84000.org/tipitaka/read/roman_read.php?B=5&A=5003              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=5003              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=173&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=49              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]