ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [146]   Tena   kho   pana  samayena  saṅghassa  bhaṇḍāgāre  cīvaraṃ
ussannaṃ   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi
Bhikkhave   sammukhībhūtena  saṅghena  bhājetunti  .  tena  kho  pana  samayena
sabbo   1-   saṅgho   cīvaraṃ  bhājento  kolāhalaṃ  akāsi  .  bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  pañcahaṅgehi  samannāgataṃ
bhikkhuṃ    cīvarabhājakaṃ    sammannituṃ   yo   na   chandāgatiṃ   gaccheyya   na
dosāgatiṃ   gaccheyya   na   mohāgatiṃ   gaccheyya  na  bhayāgatiṃ  gaccheyya
bhājitābhājitañca   jāneyya  .  evañca  pana  bhikkhave  sammannitabbo .
Paṭhamaṃ    bhikkhu   yācitabbo   yācitvā   byattena   bhikkhunā   paṭibalena
saṅgho ñāpetabbo
     {146.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyya. Esā ñatti.
     {146.2}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
cīvarabhājakaṃ    sammannati    .    yassāyasmato    khamati    itthannāmassa
bhikkhuno    cīvarabhājakassa    sammati    so    tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {146.3}   Sammato  saṅghena  itthannāmo  bhikkhu  cīvarabhājako .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {146.4}  Athakho  cīvarabhājakānaṃ  bhikkhūnaṃ etadahosi kathaṃ nu kho cīvaraṃ
bhājetabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
paṭhamaṃ    uccinitvā   tulayitvā   vaṇṇāvaṇṇaṃ   katvā   bhikkhū   gaṇetvā
vaggaṃ  bandhitvā  cīvarapaṭivisaṃ  ṭhapetunti  .  athakho  cīvarabhājakānaṃ   bhikkhūnaṃ
etadahosi  kathaṃ  nu  kho  sāmaṇerānaṃ  cīvarapaṭiviso dātabboti .  bhagavato
etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave  sāmaṇerānaṃ  upaḍḍhapaṭivisaṃ
@Footnote: 1 Ma. ayaṃ pāṭho na dissati.
Dātunti.
     {146.5}  Tena  kho  pana  samayena  aññataro bhikkhu sakena bhāgena
uttaritukāmo   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   uttarantassa  sakaṃ  bhāgaṃ  dātunti  .  tena  kho  pana  samayena
aññataro   bhikkhu   atirekabhāgena   uttaritukāmo   hoti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   anukkhepe   dinne
atirekabhāgaṃ   dātunti   .   athakho   cīvarabhājakānaṃ   bhikkhūnaṃ  etadahosi
kathaṃ    nu   kho   cīvarapaṭiviso   dātabbo   āgatapaṭipāṭiyā   nu   kho
udāhu    yathāvuḍḍhanti    .    bhagavato    etamatthaṃ    ārocesuṃ  .
Anujānāmi bhikkhave vikalake tosetvā kusapātaṃ kātunti.



             The Pali Tipitaka in Roman Character Volume 5 page 198-200. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4105              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4105              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=146&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=146              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4763              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4763              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]