ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [139]   Tena   kho   pana   samayena   āyasmato  mahākassapassa
upasampadāpekkho   hoti   .  athakho  āyasmā  mahākassapo  āyasmato
ānandassa    santike    dūtaṃ    pāhesi    āgacchatu   ānando   imaṃ
Anussāvessatīti  1-  .  āyasmā  ānando  evamāha  nāhaṃ  ussahāmi
therassa  nāmaṃ  gahetuṃ  garu  me theroti. Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave gottenapi anussāvetunti.
     [140]  Tena  kho  pana  samayena  āyasmato  mahākassapassa  dve
upasampadāpekkhā   honti  .  te  vivadanti  ahaṃ  paṭhamaṃ  upasampajjissāmi
ahaṃ   paṭhamaṃ   upasampajjissāmīti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi  bhikkhave  dve  ekānussāvane  kātunti  .  tena  kho  pana
samayena    sambahulānaṃ   therānaṃ   upasampadāpekkhā   honti   .   te
vivadanti   ahaṃ   paṭhamaṃ  upasampajjissāmi  ahaṃ  paṭhamaṃ  upasampajjissāmīti .
Therā  evamāhaṃsu  handa mayaṃ āvuso sabbe va ekānussāvane karomāti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  dve  tayo
ekānussāvane   kātuṃ   tañca   kho   ekena  upajjhāyena  na  tveva
nānupajjhāyenāti.
     [141]  Tena  kho  pana  samayena  āyasmā kumārakassapo gabbhavīso
upasampanno   hoti   .   athakho  āyasmato  kumārakassapassa  etadahosi
bhagavatā    paññattaṃ    na   ūnavīsativasso   puggalo   upasampādetabboti
ahañcamhi     gabbhavīso     upasampanno    upasampanno    nu    khomhi
na   nu   kho   upasampannoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  yaṃ
bhikkhave    mātu    kucchismiṃ   paṭhamaṃ   cittaṃ   uppannaṃ   paṭhamaṃ   viññāṇaṃ
@Footnote: 1 Sī. Ma. anusāvessatūti.
Pātubhūtaṃ   tadupādāya   sāvassa   jāti   anujānāmi   bhikkhave   gabbhavīsaṃ
upasampādetunti.
     [142]  Tena  kho pana samayena [1]- upasampannā dissanti kuṭṭhikāpi
gaṇḍikāpi   kilāsikāpi   sosikāpi   apamārikāpi   .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   upasampādentena   terasa  2-
antarāyike   dhamme   pucchituṃ   .   evañca   pana  bhikkhave  pucchitabbo
santi    te   evarūpā   ābādhā   kuṭṭhaṃ   gaṇḍo   kilāso   soso
apamāro    manussosi   purisosi   bhujissosi   anaṇosi   nasi   rājabhaṭo
anuññātosi       mātāpitūhi      paripuṇṇavīsativassosi      paripuṇṇante
pattacīvaraṃ kinnāmosi 3- konāmo 4- te upajjhāyoti.
     {142.1}  Tena  kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekkhe
antarāyike   dhamme   pucchanti   .  upasampadāpekkhā  vitthāyanti  maṅkū
honti na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ.
     {142.2}    Anujānāmi   bhikkhave   paṭhamaṃ   anusāsitvā   pacchā
antarāyike   dhamme   pucchitunti  .  tattheva  saṅghamajjhe  anusāsanti .
Upasampadāpekkhā   tatheva   vitthāyanti   maṅkū   honti   na   sakkonti
vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ.
     {142.3}     Anujānāmi    bhikkhave    ekamantaṃ    anusāsitvā
saṅghamajjhe    antarāyike    dhamme    pucchituṃ    .    evañca    pana
bhikkhave   anusāsitabbo   .   paṭhamaṃ   upajjhaṃ  gāhāpetabbo  .  upajjhaṃ
@Footnote: 1 Po. bhikkhū. 2 Yu. tassa. 3 Ma. Yu. kiṃnāmo so. 4 ko nāmāti amhākaṃ ruci.
Gāhāpetvā   pattacīvaraṃ   ācikkhitabbaṃ   ayante   patto  ayaṃ  saṅghāṭi
ayaṃ  uttarāsaṅgo  ayaṃ  antaravāsako  gaccha  amumhi okāse tiṭṭhāhīti.
Bālā     abyattā     anusāsanti     duranusiṭṭhā    upasampadāpekkhā
vitthāyanti   maṅkū   honti   na   sakkonti   vissajjetuṃ   .   bhagavato
etamatthaṃ  ārocesuṃ  .  na  bhikkhave  bālena  abyattena  anusāsitabbo
yo anusāseyya āpatti dukkaṭassa.
     {142.4}   Anujānāmi   bhikkhave   byattena   bhikkhunā  paṭibalena
anusāsitunti    .    asammatā    anusāsanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .  na  bhikkhave  asammatena  anusāsitabbo  yo  anusāseyya
āpatti dukkaṭassa.
     {142.5}   Anujānāmi  bhikkhave  sammatena  anusāsituṃ  .  evañca
pana   bhikkhave   sammannitabbo   .   attanā   va  attānaṃ  sammannitabbaṃ
parena   vā   paro   sammannitabbo   .   kathañca  attanā  va  attānaṃ
sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {142.6}  suṇātu  me  bhante  saṅgho  itthannāmo  itthannāmassa
āyasmato  upasampadāpekkho  .  yadi  saṅghassa  pattakallaṃ  ahaṃ itthannāmaṃ
anusāseyyanti   .  evaṃ  attanā  va  attānaṃ  sammannitabbaṃ  .  kathañca
parena   paro   sammannitabbo   .  byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo
     {142.7} suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato
upasampadāpekkho   1-  yadi  saṅghassa  pattakallaṃ  itthannāmo  itthannāmaṃ
@Footnote: 1 upasampadāpekhoti vā pāṭho.
Anusāseyyāti  .  evaṃ  parena  paro  sammannitabbo  .  tena sammatena
bhikkhunā     upasampadāpekkho     upasaṅkamitvā    evamassa    vacanīyo
suṇasi    itthannāma   ayante   saccakālo   bhūtakālo   yaṃ   jātaṃ   taṃ
saṅghamajjhe    pucchante    santaṃ    atthīti    vattabbaṃ   asantaṃ   natthīti
vattabbaṃ    mā   kho   vitthāsi   mā   kho   maṅku   ahosi   evantaṃ
pucchissanti    santi    te    evarūpā    ābādhā    kuṭṭhaṃ    gaṇḍo
kilāso   soso   apamāro   manussosi   purisosi   bhujissosi   anaṇosi
nasi     rājabhaṭo     anuññātosi     mātāpitūhi    paripuṇṇavīsativassosi
paripuṇṇante   pattacīvaraṃ   kinnāmosi   konāmo   te   upajjhāyoti .
Ekato āgacchanti 1-. Na [2]- ekato āgantabbaṃ.
     {142.8}   Anusāsakena  paṭhamataraṃ  āgantvā  saṅgho  ñāpetabbo
suṇātu   me   bhante   saṅgho   itthannāmo   itthannāmassa  āyasmato
upasampadāpekkho   .  anusiṭṭho  so  mayā  .  yadi  saṅghassa  pattakallaṃ
itthannāmo  āgaccheyyāti . Āgacchāhīti vattabbo. Ekaṃsaṃ uttarāsaṅgaṃ
kārāpetvā   bhikkhūnaṃ   pāde   vandāpetvā   ukkuṭikaṃ   nisīdāpetvā
añjaliṃ    paggaṇhāpetvā    upasampadaṃ    yācāpetabbo    saṅghambhante
upasampadaṃ   yācāmi  ullumpatu  maṃ  bhante  saṅgho  anukampaṃ  upādāya .
Dutiyampi   bhante  saṅghaṃ  upasampadaṃ  yācāmi  ullumpatu  maṃ  bhante  saṅgho
anukampaṃ  upādāya  .  tatiyampi  bhante  saṅghaṃ  upasampadaṃ yācāmi ullumpatu
@Footnote: 1 idaṃ pāṭhadvayaṃ antarā pakkhittaṃ viya khāyati .  2 Ma. bhikkhave.
Maṃ   bhante   saṅgho   anukampaṃ   upādāyāti   .   byattena   bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {142.9}  suṇātu  me  bhante saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato  upasampadāpekkho  .  yadi  saṅghassa  pattakallaṃ  ahaṃ itthannāmaṃ
antarāyike  dhamme  puccheyyanti  .  suṇasi  itthannāma ayante saccakālo
bhūtakālo   yaṃ  jātaṃ  taṃ  pucchāmi  santaṃ  atthīti  vattabbaṃ  asantaṃ  natthīti
vattabbaṃ   santi  te  evarūpā  ābādhā  kuṭṭhaṃ  gaṇḍo  kilāso  soso
apamāro    manussosi   purisosi   bhujissosi   anaṇosi   nasi   rājabhaṭo
anuññātosi       mātāpitūhi      paripuṇṇavīsativassosi      paripuṇṇante
pattacīvaraṃ    kinnāmosi   konāmo   te   upajjhāyoti   .   byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {142.10}   suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
itthannāmassa       āyasmato       upasampadāpekkho       parisuddho
antarāyikehi   dhammehi   .   paripuṇṇassa   pattacīvaraṃ   .   itthannāmo
saṅghaṃ    upasampadaṃ    yācati    itthannāmena    upajjhāyena   .   yadi
saṅghassa      pattakallaṃ      saṅgho      itthannāmaṃ     upasampādeyya
itthannāmena upajjhāyena. Esā ñatti.
     {142.11}   Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
itthannāmassa       āyasmato       upasampadāpekkho       parisuddho
antarāyikehi   dhammehi   .   paripuṇṇassa   pattacīvaraṃ   .   itthannāmo
saṅghaṃ    upasampadaṃ    yācati   itthannāmena   upajjhāyena   .   saṅgho
itthannāmaṃ upasampādeti itthannāmena
Upajjhāyena    .    yassāyasmato    khamati   itthannāmassa   upasampadā
itthannāmena    upajjhāyena    so    tuṇhassa   yassa   nakkhamati   so
bhāseyya. Dutiyampi etamatthaṃ vadāmi.
     {142.12}   Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
itthannāmassa       āyasmato       upasampadāpekkho       parisuddho
antarāyikehi   dhammehi   .   paripuṇṇassa   pattacīvaraṃ   .   itthannāmo
saṅghaṃ    upasampadaṃ    yācati   itthannāmena   upajjhāyena   .   saṅgho
itthannāmaṃ      upasampādeti     itthannāmena     upajjhāyena    .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena   so   tuṇhassa  yassa  nakkhamati  so  bhāseyya  .  tatiyampi
etamatthaṃ vadāmi.
     {142.13}   Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
itthannāmassa   āyasmato   upasampadāpekkho   parisuddho   antarāyikehi
dhammehi   .   paripuṇṇassa   pattacīvaraṃ   .  itthannāmo  saṅghaṃ  upasampadaṃ
yācati   itthannāmena  upajjhāyena  .  saṅgho  itthannāmaṃ  upasampādeti
itthannāmena    upajjhāyena   .   yassāyasmato   khamati   itthannāmassa
upasampadā   itthannāmena   upajjhāyena   so   tuṇhassa  yassa  nakkhamati
so bhāseyya.
     {142.14}   Upasampanno   saṅghena   itthannāmo   itthannāmena
upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
                   Upasampadākammaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 186-192. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3835              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3835              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=139&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2313              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2313              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]