ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Cittāgāravaggassa dutiyasikkhāpadaṃ
     [298]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena bhikkhuniyo āsandiṃpi
pallaṅkaṃpi   paribhuñjanti   .  manussā  vihāracārikaṃ  āhiṇḍantā  passitvā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  bhikkhuniyo  āsandiṃpi
pallaṅkaṃpi    paribhuñjissanti    seyyathāpi   gihiniyo   kāmabhoginiyoti  .
Assosuṃ   kho   bhikkhuniyo   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ.
     {298.1}  Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   āsandiṃpi  pallaṅkaṃpi
paribhuñjissanti  .pe.  saccaṃ  kira  bhikkhave  bhikkhuniyo  āsandiṃpi  pallaṅkaṃpi
paribhuñjantīti. Saccaṃ bhagavāti.
     {298.2} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo āsandiṃpi
pallaṅkaṃpi   paribhuñjissanti   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya
.pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {298.3}  yā  pana  bhikkhunī  āsandiṃ  vā pallaṅkaṃ vā paribhuñjeyya
pācittiyanti.
     [299]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
Imasmiṃ  atthe  adhippetā  bhikkhunīti  .  āsandi  nāma  atikkantappamāṇā
vuccati  .  pallaṅko  nāma āharimehi vālehi kato hoti. Paribhuñjeyyāti
tasmiṃ abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.
     [300]  Anāpatti  āsandiyā  pāde chinditvā paribhuñjati pallaṅkassa
vāle bhinditvā paribhuñjati ummattikāya ādikammikāyāti.



             The Pali Tipitaka in Roman Character Volume 3 page 166-167. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3341              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3341              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=298&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=298              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11608              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11608              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]