ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Tuvaṭṭavaggassa chaṭṭhasikkhāpadaṃ
     [276]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   saṃsaṭṭhā   viharati   gahapatināpi   gahapatiputtenapi   .   yā  tā
bhikkhuniyo    appicchā   .pe.   tā   ujjhāyanti   khīyanti   vipācenti
kathaṃ   hi   nāma   ayyā   caṇḍakālī   saṃsaṭṭhā   viharissati   gahapatināpi
gahapatiputtenapīti    .pe.    saccaṃ   kira   bhikkhave   caṇḍakālī   bhikkhunī
saṃsaṭṭhā   viharati   gahapatināpi   gahapatiputtenapīti   .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave  caṇḍakālī  bhikkhunī
saṃsaṭṭhā    viharissati    gahapatināpi    gahapatiputtenapi    netaṃ   bhikkhave
Appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {276.1}   yā   pana  bhikkhunī  saṃsaṭṭhā  vihareyya  gahapatinā  vā
gahapatiputtena  vā  .  sā  bhikkhunī  bhikkhunīhi  evamassa  vacanīyā  māyye
saṃsaṭṭhā    vihari    gahapatināpi    gahapatiputtenapi    viviccāhayye   1-
vivekaññeva   bhaginiyā   saṅgho   vaṇṇetīti   .   evañca   [2]-  sā
bhikkhunī    bhikkhunīhi    vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī
bhikkhunīhi     yāvatatiyaṃ    samanubhāsitabbā    tassa    paṭinissaggāya   .
Yāvatatiyañce    samanubhāsiyamānā   taṃ   paṭinissajjeyya   iccetaṃ   kusalaṃ
no ce paṭinissajjeyya pācittiyanti.
     [277]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti  .  saṃsaṭṭhā  nāma  ananulomikena
kāyikavācasikena    saṃsaṭṭhā   .   gahapati   nāma   yo   koci   agāraṃ
ajjhāvasati. Gahapatiputto nāma yo koci puttabhātaro.
     [278]   Sā   bhikkhunīti  yā  sā  saṃsaṭṭhā  bhikkhunī  .  bhikkhunīhīti
aññāhi    bhikkhunīhi    yā   passanti   yā   suṇanti   tāhi   vattabbā
māyye    saṃsaṭṭhā   vihari   gahapatināpi   gahapatiputtenapi   viviccāhayye
vivekaññeva    bhaginiyā    saṅgho   vaṇṇetīti   .   dutiyampi   vattabbā
tatiyampi   vattabbā   .   sace   paṭinissajjati  iccetaṃ  kusalaṃ  no  ce
paṭinissajjati   āpatti   dukkaṭassa   .   sutvā   na   vadanti   āpatti
dukkaṭassa    .    sā    bhikkhunī   saṅghamajjhaṃpi   ākaḍḍhitvā   vattabbā
@Footnote: 1 Ma. Yu. viviccayye. sabbattha evameva dissati. 2 Ma. Yu. etthantare
@panasaddo dissati.
Māyye    saṃsaṭṭhā   vihari   gahapatināpi   gahapatiputtenapi   viviccāhayye
vivekaññeva    bhaginiyā    saṅgho   vaṇṇetīti   .   dutiyampi   vattabbā
tatiyampi   vattabbā   .   sace   paṭinissajjati  iccetaṃ  kusalaṃ  no  ce
paṭinissajjati āpatti dukkaṭassa.
     [279]   Sā   bhikkhunī  samanubhāsitabbā  .  evañca  pana  bhikkhave
samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {279.1}  suṇātu  me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā
viharati  gahapatināpi  gahapatiputtenapi  .  sā  taṃ  vatthuṃ  nappaṭinissajjati .
Yadi   saṅghassa  pattakallaṃ  saṅgho  itthannāmaṃ  bhikkhuniṃ  samanubhāseyya  tassa
vatthussa paṭinissaggāya. Esā ñatti.
     {279.2}  Suṇātu  me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā
viharati  gahapatināpi  gahapatiputtenapi  .  sā  taṃ  vatthuṃ  nappaṭinissajjati .
Saṅgho   itthannāmaṃ  bhikkhuniṃ  samanubhāsati  tassa  vatthussa  paṭinissaggāya .
Yassā   ayyāya   khamati   itthannāmāya   bhikkhuniyā   samanubhāsanā  tassa
vatthussa paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {279.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.  samanubhaṭṭhā  saṅghena  itthannāmā  bhikkhunī  tassa  vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [280]    Ñattiyā    dukkaṭaṃ    dvīhi    kammavācāhi    dukkaṭā
kammavācāpariyosāne āpatti pācittiyassa.
     [281]    Dhammakamme   dhammakammasaññā   nappaṭinissajjati   āpatti
pācittiyassa    .    dhammakamme    vematikā   nappaṭinissajjati   āpatti
pācittiyassa     .     dhammakamme    adhammakammasaññā    nappaṭinissajjati
āpatti    pācittiyassa    .    adhammakamme   dhammakammasaññā   āpatti
dukkaṭassa    .    adhammakamme    vematikā    āpatti   dukkaṭassa  .
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.
     [282]      Anāpatti      asamanubhāsantiyā     paṭinissajjantiyā
ummattikāya ādikammikāyāti.
                               --------



             The Pali Tipitaka in Roman Character Volume 3 page 156-159. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3140              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3140              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=276&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=276              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11572              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11572              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]