ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Andhakāravaggassa dutiyasikkhāpadaṃ
     [188]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhaddāya
kāpilāniyā   antevāsiniyā   bhikkhuniyā   1-  ñātako  puriso  gāmakā
sāvatthiṃ  agamāsi  kenacideva  karaṇīyena  .  athakho  sā  bhikkhunī  bhagavatā
paṭikkhittaṃ  rattandhakāre  appadīpe  purisena  saddhiṃ  ekenekā  santiṭṭhituṃ
sallapitunti   teneva   purisena  saddhiṃ  paṭicchanne  okāse  ekenekā
santiṭṭhatipi sallapatipi.
     {188.1}  Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhunī  paṭicchanne  okāse  purisena
saddhiṃ   ekenekā   santiṭṭhissatipi   sallapissatipīti   .pe.   saccaṃ  kira
bhikkhave   bhikkhunī   paṭicchanne   okāse   purisena   saddhiṃ  ekenekā
santiṭṭhatipi   sallapatipīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ   hi   nāma   bhikkhave  bhikkhunī  paṭicchanne  okāse  purisena  saddhiṃ
ekenekā   santiṭṭhissatipi   sallapissatipi   netaṃ   bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {188.2}  yā  pana  bhikkhunī  paṭicchanne  okāse  purisena  saddhiṃ
ekenekā santiṭṭheyya vā sallapeyya vā pācittiyanti.
     [189]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
@Footnote: 1 Ma. Yu. antevāsibhikkhuniyā.
Imasmiṃ   atthe   adhippetā   bhikkhunīti   .  paṭicchanno  nāma  okāso
kuḍḍena   vā   kavāṭena   vā   kilañjena   vā   sāṇipākārena  vā
rukkhena  vā  thambhena  vā  koṭṭhaḷikāya  1-  vā yena kenaci paṭicchanno
hoti   .   puriso   nāma   manussapuriso   na   yakkho   na  peto  na
tiracchānagato    viññū    paṭibalo    santiṭṭhituṃ   sallapituṃ   .   saddhinti
ekato  .  ekenekāti  puriso  ceva  hoti  bhikkhunī  ca. Santiṭṭheyya
vāti   purisassa  hatthapāse  tiṭṭhati  āpatti  pācittiyassa  .  sallapeyya
vāti   purisassa   hatthapāse   ṭhitā   sallapati  āpatti  pācittiyassa .
Hatthapāsaṃ  vijahitvā  santiṭṭhati  vā  sallapati  vā  āpatti  dukkaṭassa .
Yakkhena   vā   petena   vā  paṇḍakena  vā  tiracchānagatamanussaviggahena
vā saddhiṃ santiṭṭhati vā sallapati vā āpatti dukkaṭassa.
     [190]  Anāpatti  yā kāci 2- viññū dutiyā 3- hoti arahopekkhā
aññāvihitā     santiṭṭhati     vā     sallapati     vā    ummattikāya
ādikammikāyāti.
                                 --------



             The Pali Tipitaka in Roman Character Volume 3 page 113-114. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2245              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2245              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=188&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=188              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11402              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11402              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]