ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Pattavaggassa navamasikkhāpadaṃ
     [130]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarassa
pūgassa   pariveṇavāsikā   bhikkhuniyo   yāguyā   kilamanti  .  athakho  so
pūgo   bhikkhunīnaṃ   yāguatthāya  chandakaṃ  saṅgharitvā  aññatarassa  āpaṇikassa
ghare    parikkhāraṃ    nikkhipitvā   bhikkhuniyo   upasaṅkamitvā   etadavoca
amukassa   ayye   āpaṇikassa   ghare  yāguatthāya  parikkhāro  nikkhitto
tato   taṇḍule   āharāpetvā   yāguṃ   pacāpetvā   paribhuñjathāti .
Bhikkhuniyo  tena  ca  parikkhārena  sayaṃpi  yācitvā  bhesajjaṃ  cetāpetvā
paribhuñjiṃsu  .  [1]-  so  pūgo  jānitvā  ujjhāyati  khīyati vipāceti kathaṃ
@Footnote: 1 Yu. etthantare athakhoti dissati.
Hi    nāma    bhikkhuniyo    aññadatthikena    parikkhārena   aññuddisikena
mahājanikena   saññācikena   aññaṃ   cetāpessantīti   .   assosuṃ  kho
bhikkhuniyo   tassa   pūgassa   ujjhāyantassa   khīyantassa   vipācentassa .
Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti vipācenti
kathaṃ   hi   nāma   bhikkhuniyo   aññadatthikena   parikkhārena  aññuddisikena
mahājanikena   saññācikena   aññaṃ   cetāpessantīti   .pe.  saccaṃ  kira
bhikkhave     bhikkhuniyo     aññadatthikena    parikkhārena    aññuddisikena
mahājanikena saññācikena aññaṃ cetāpentīti. Saccaṃ bhagavāti.
     {130.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
aññadatthikena    parikkhārena   aññuddisikena   mahājanikena   saññācikena
aññaṃ   cetāpessanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya
.pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {130.2}  yā  pana  bhikkhunī aññadatthikena parikkhārena aññuddisikena
mahājanikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.
     [131]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   aññadatthikena  parikkhārena
aññuddisikenāti     aññassatthāya     dinnena     .    mahājanikenāti
gaṇassatthāya  [1]-  na  saṅghassa  na  ekabhikkhuniyā . Saññācikenāti sayaṃ
yācitvā   .   aññaṃ   cetāpeyyāti  yaṃ  atthāya  dinnaṃ  taṃ  ṭhapetvā
aññaṃ    cetāpeti    payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti
@Footnote: 1 Ma. Yu. gaṇassa.
Nissajjitabbaṃ   saṅghassa  vā  gaṇassa  vā  ekabhikkhuniyā  vā  .  evañca
pana   bhikkhave   nissajjitabbaṃ   .pe.   idaṃ   me  ayye  aññadatthikena
parikkhārena     aññuddisikena     mahājanikena     saññācikena    aññaṃ
cetāpitaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa  nissajjāmīti  .pe.  dadeyyāti
.pe. Dadeyyunti .pe. Ayyāya dammīti.
     [132]    Aññadatthike    aññadatthikasaññā    aññaṃ    cetāpeti
nissaggiyaṃ   pācittiyaṃ   .   aññadatthike   vematikā   aññaṃ   cetāpeti
nissaggiyaṃ    pācittiyaṃ    .    aññadatthike    anaññadatthikasaññā   aññaṃ
cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   nissaṭṭhaṃ  paṭilabhitvā  yathādāne
upanetabbaṃ    .   anaññadatthike   aññadatthikasaññā   āpatti   dukkaṭassa
anaññadatthike    vematikā    āpatti    dukkaṭassa    .   anaññadatthike
anaññadatthikasaññā anāpatti.
     [133]  Anāpatti  sesakaṃ  upaneti  sāmike  apaloketvā upaneti
āpadāsu ummattikāya ādikammikāyāti.
                                ----------



             The Pali Tipitaka in Roman Character Volume 3 page 84-86. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1673              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1673              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=130&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=130              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11193              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11193              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]