ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                                  Navamasaṅghādisesaṃ
     [77]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  thullanandāya
bhikkhuniyā   antevāsiniyo  bhikkhuniyo  1-  saṃsaṭṭhā  viharanti  pāpācārā
pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa    vihesikā    aññamaññissā
vajjapaṭicchādikā   2-   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  saṃsaṭṭhā
viharissanti    pāpācārā    pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa
@Footnote: 1 Ma. Yu. anutevāsibhikkhuniyo. 2 vajjappaṭicchādikāti amhākaṃ mati.
Vihesikā   aññamaññissā   vajjapaṭicchādikāti  .pe.  saccaṃ  kira  bhikkhave
bhikkhuniyo    saṃsaṭṭhā   viharanti   pāpācārā   pāpasaddā   pāpasilokā
bhikkhunīsaṅghassa     vihesikā     aññamaññissā    vajjapaṭicchādikāti   .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave bhikkhuniyo
saṃsaṭṭhā   viharissanti  pāpācārā  pāpasaddā  pāpasilokā  bhikkhunīsaṅghassa
vihesikā    aññamaññissā    vajjapaṭicchādikā    1-    netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {77.1}  bhikkhuniyo  paneva  saṃsaṭṭhā viharanti pāpācārā pāpasaddā
pāpasilokā   bhikkhunīsaṅghassa  vihesikā  aññamaññissā  vajjapaṭicchādikā .
Tā  bhikkhuniyo  bhikkhunīhi  evamassu  vacanīyā  bhaginiyo  kho saṃsaṭṭhā viharanti
pāpācārā     pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa    vihesikā
aññamaññissā    vajjapaṭicchādikā    viviccathayye    vivekaññeva   bhaginīnaṃ
saṅgho  vaṇṇetīti  .  evañca  tā  bhikkhuniyo  bhikkhunīhi  vuccamānā tatheva
paggaṇheyyuṃ    tā    bhikkhuniyo    bhikkhunīhi   yāvatatiyaṃ   samanubhāsitabbā
tassa  paṭinissaggāya  .  yāvatatiyañce  samanubhāsiyamānā  taṃ paṭinissajjeyyuṃ
iccetaṃ   kusalaṃ   no  ce  paṭinissajjeyyuṃ  imāpi  bhikkhuniyo  yāvatatiyakaṃ
dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.
     [78]   Bhikkhuniyo   panevāti  upasampannāyo  vuccati  .  saṃsaṭṭhā
viharanti  [2]-  ananulomikena  kāyikavācasikena  3-  saṃsaṭṭhā  viharanti.
@Footnote: 1 Ma. Yu. vajjapaṭicchādikāti. 2 Ma. Yu. etthantare viharantīti saṃsaṭṭhā nāma.
@3 kāyikavācasikena saṃsaggenāti bhavitabbaṃ.
Pāpācārāti    pāpakena   ācārena   samannāgatā   .   pāpasaddāti
pāpakena    kittisaddena    abbhuggatā    .   pāpasilokāti   pāpakena
micchājīvena  jīvitaṃ  kappenti  .  bhikkhunīsaṅghassa  vihesikāti  aññamaññissā
kamme  kayiramāne  1-  paṭikkosanti  .  aññamaññissā  vajjapaṭicchādikāti
aññamaññaṃ vajjaṃ paṭicchādenti.
     [79]  Tā  bhikkhuniyoti  yā  tā  saṃsaṭṭhā  bhikkhuniyo . Bhikkhunīhīti
aññāhi   bhikkhunīhi   .   yā   passanti   yā   suṇanti  tāhi  vattabbā
bhaginiyo   kho   saṃsaṭṭhā   viharanti  pāpācārā  pāpasaddā  pāpasilokā
bhikkhunīsaṅghassa       vihesikā       aññamaññissā      vajjapaṭicchādikā
viviccathayye    vivekaññeva   bhaginīnaṃ   saṅgho   vaṇṇetīti   .   dutiyampi
vattabbā   tatiyampi   vattabbā   .  sace  paṭinissajjanti  iccetaṃ  kusalaṃ
no   ce   paṭinissajjanti   āpatti   dukkaṭassa   .  sutvā  na  vadanti
āpatti    dukkaṭassa    .   tā   bhikkhuniyo   saṅghamajjhaṃpi   ākaḍḍhitvā
vattabbā   bhaginiyo   kho   saṃsaṭṭhā   viharanti   pāpācārā  pāpasaddā
pāpasilokā     bhikkhunīsaṅghassa     vihesikā     aññamaññissā     vajja
paṭicchādikā   viviccathayye   vivekaññeva   bhaginīnaṃ   saṅgho  vaṇṇetīti .
Dutiyampi    vattabbā    tatiyampi   vattabbā   .   sace   paṭinissajjanti
iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa.
     [80]   Tā  bhikkhuniyo  samanubhāsitabbā  .  evañca  pana  bhikkhave
samanubhāsitabbā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
@Footnote: 1 Ma. Yu. kariyamāne.
     {80.1}  Suṇātu  me  ayye  saṅgho itthannāmā ca itthannāmā ca
bhikkhuniyo    saṃsaṭṭhā   viharanti   pāpācārā   pāpasaddā   pāpasilokā
bhikkhunīsaṅghassa    vihesikā    aññamaññissā   vajjapaṭicchādikā   .   tā
taṃ    vatthuṃ   nappaṭinissajjanti   .   yadi   saṅghassa   pattakallaṃ   saṅgho
itthannāmañca     itthannāmañca     bhikkhuniyo     samanubhāseyya    tassa
vatthussa paṭinissaggāya. Esā ñatti.
     {80.2}  Suṇātu  me  ayye  saṅgho  itthannāmā  ca itthannāmā
ca   bhikkhuniyo   saṃsaṭṭhā   viharanti  pāpācārā  pāpasaddā  pāpasilokā
bhikkhunīsaṅghassa   vihesikā   aññamaññissā   vajjapaṭicchādikā   .  tā  taṃ
vatthuṃ    nappaṭinissajjanti    .    saṅgho   itthannāmañca   itthannāmañca
bhikkhuniyo   samanubhāsati  tassa  vatthussa  paṭinissaggāya  .  yassā  ayyāya
khamati   itthannāmāya   ca  itthannāmāya  ca  bhikkhunīnaṃ  samanubhāsanā  tassa
vatthussa paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {80.3}  Dutiyampi  etamatthaṃ  vadāmi .pe. Tatiyampi etamatthaṃ vadāmi
.pe.   samanubhaṭṭhā  saṅghena  itthannāmā  ca  itthannāmā  ca  bhikkhuniyo
tassa  vatthussa  paṭinissaggāya  .  khamati  saṅghassa  tasmā tuṇhī. Evametaṃ
dhārayāmīti.
     [81]    Ñattiyā    dukkaṭaṃ    dvīhi    kammavācāhi   thullaccayā
kammavācāpariyosāne    āpatti    saṅghādisesassa    .    saṅghādisesaṃ
ajjhāpajjantīnaṃ    ñattiyā    dukkaṭaṃ    dvīhi   kammavācāhi   thullaccayā
paṭippassambhanti   .  dve  tisso  ekato  samanubhāsitabbā  taduttari  1-
@Footnote: 1 Ma. yu tatuttari.
Na samanubhāsitabbā.
     [82]  Imāpi bhikkhuniyoti purimāyo upādāya vuccanti. Yāvatatiyakanti
yāvatatiyaṃ  samanubhāsanāya  āpajjanti  na saha vatthujjhācārā. Nissāraṇīyanti
saṅghamhā nissāriyati. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [83]    Dhammakamme   dhammakammasaññā   nappaṭinissajjanti   āpatti
saṅghādisesassa   .   dhammakamme   vematikā   nappaṭinissajjanti   āpatti
saṅghādisesassa    .    dhammakamme    adhammakammasaññā   nappaṭinissajjanti
āpatti    saṅghādisesassa   .   adhammakamme   dhammakammasaññā   āpatti
dukkaṭassa  .  adhammakamme  vematikā  āpatti  dukkaṭassa  .  adhammakamme
adhammakammasaññā āpatti dukkaṭassa.
     [84]   Anāpatti   asamanubhāsantīnaṃ   paṭinissajjantīnaṃ   ummattikānaṃ
khittacittānaṃ vedanaṭṭānaṃ 1- ādikammikānanti.
                                   ------



             The Pali Tipitaka in Roman Character Volume 3 page 53-57. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1035              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1035              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=77&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11097              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11097              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]