ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dasamasikkhāpadaṃ
     [70]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  āyasmato
upanandassa     sakyaputtassa     upaṭṭhāko     mahāmatto    āyasmato
upanandassa    sakyaputtassa    dūtena    cīvaracetāpanaṃ   pāhesi   iminā
cīvaracetāpanena  cīvaraṃ  cetāpetvā  ayyaṃ upanandaṃ cīvarena acchādehīti.
Athakho   so   dūto   yenāyasmā   upanando   sakyaputto  tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   upanandaṃ   sakyaputtaṃ   etadavoca   idaṃ  kho
bhante    āyasmantaṃ    uddissa    cīvaracetāpanaṃ   ābhataṃ   paṭiggaṇhātu
āyasmā cīvaracetāpananti.
     {70.1}   Evaṃ   vutte   āyasmā   upanando   sakyaputto  taṃ
dūtaṃ   etadavoca   na   kho   mayaṃ   āvuso  cīvaracetāpanaṃ  paṭiggaṇhāma
cīvarañca     kho     mayaṃ    paṭiggaṇhāma    kālena    kappiyanti   .
Evaṃ   vutte   so   dūto   āyasmantaṃ  upanandaṃ  sakyaputtaṃ  etadavoca
atthi  panāyasmato  koci  veyyāvaccakaroti  .  tena  kho  pana  samayena
aññataro    upāsako   ārāmaṃ   agamāsi   kenacideva   karaṇīyena  .
Athakho   āyasmā   upanando   sakyaputto   taṃ  dūtaṃ  etadavoca  eso
kho   āvuso   upāsako   bhikkhūnaṃ   veyyāvaccakaroti   .  athakho  so
dūto   taṃ   upāsakaṃ   saññāpetvā   yenāyasmā  upanando  sakyaputto
Tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   upanandaṃ  sakyaputtaṃ  etadavoca
yaṃ   kho  bhante  āyasmā  veyyāvaccakaraṃ  niddisi  saññatto  so  mayā
upasaṅkamatu āyasmā kālena cīvarena taṃ acchādessatīti [1]-.
     {70.2}  Tena  kho  pana samayena 2- āyasmā upanando sakyaputto
taṃ  upāsakaṃ  na  kiñci  avacāsi  .  dutiyampi kho so mahāmatto āyasmato
upanandassa   sakyaputtassa   santike   dūtaṃ   pāhesi   paribhuñjatu   ayyo
taṃ  cīvaraṃ  icchāma  mayaṃ  ayyena  taṃ  cīvaraṃ  paribhuttanti  .  dutiyampi  kho
āyasmā   upanando   sakyaputto   taṃ   upāsakaṃ  na  kiñci  avacāsi .
Tatiyampi   kho   so   mahāmatto   āyasmato   upanandassa  sakyaputtassa
santike   dūtaṃ   pāhesi   paribhuñjatu   ayyo   taṃ   cīvaraṃ  icchāma  mayaṃ
ayyena taṃ cīvaraṃ paribhuttanti.
     {70.3}   Tena   kho   pana   samayena   nigamassa   3-   samayo
hoti   .  nigamena  4-  ca  katikā  katā  hoti  yo  pacchā  āgacchati
paññāsambaddhoti     5-     .     athakho     āyasmā     upanando
sakyaputto    yena    so    upāsako    tenupasaṅkami    upasaṅkamitvā
taṃ   upāsakaṃ  etadavoca  attho  me  āvuso  cīvarenāti  .  ajjuṇho
@Footnote: 1 Ma. Yu. tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa
@santike dūtaṃ pāhesi paribhuñjatu ayyo taṃ cīvaraṃ icchāma mayaṃ ayyena taṃ cīvaraṃ
@paribhuttanti .  2 Ma. Yu. athakho .  3 Ma. Yu. negamassa .  4 Ma. Yu. negamena.
@5 Ma. Yu. paññāsaṃ baddhoti. evamuparipi.
Bhante   āgamehi   ajja   nigamassa   samayo  nigamena  ca  katikā  katā
hoti   yo   pacchā   āgacchati   paññāsambaddhoti   .   ajjeva   me
āvuso   cīvaraṃ  dehīti  ovaṭṭikāya  parāmasi  .  athakho  so  upāsako
āyasmatā     upanandena    sakyaputtena    nippīḷiyamāno    āyasmato
upanandassa   sakyaputtassa   cīvaraṃ   cetāpetvā   pacchā   agamāsi  .
Manussā  taṃ  upāsakaṃ  etadavocuṃ  kissa  tvaṃ  ayya  1-  pacchā  āgato
paññāsaṃ jinosīti.
     {70.4}  Athakho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi.
Manussā    ujjhāyanti    khīyanti   vipācenti   mahicchā   ime   samaṇā
sakyaputtiyā   asantuṭṭhā   nayimesaṃ   sukaraṃ   veyyāvaccaṃpi   kātuṃ   kathaṃ
hi    nāma    upanando    sakyaputto   upāsakena   ajjuṇho   bhante
āgamehīti   vuccamāno   nāgamessatīti   2-   .   assosuṃ  kho  bhikkhū
tesaṃ     manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ   .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ    hi    nāma    āyasmā    upanando    sakyaputto   upāsakena
ajjuṇho    bhante   āgamehīti   vuccamāno   nāgamessatīti   3-  .
Athakho   te   bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tvaṃ
upananda    upāsakena    ajjuṇho    bhante    āgamehīti   vuccamāno
@Footnote: 1 Ma. Yu. ayyo .  2 Yu. kathaṃ hi nāma upāsakena ... vuccamānā nāgamissantīti.
@3 Yu. nāgamissatīti.
Nāgamesīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi
nāma    tvaṃ    moghapurisa   upāsakena   ajjuṇho   bhante   āgamehīti
vuccamāno   nāgamessasi   netaṃ   moghapurisa  appasannānaṃ  vā  pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {70.5}   bhikkhuṃ   paneva  uddissa  rājā  vā  rājabhoggo  vā
brāhmaṇo    vā   gahapatiko   vā   dūtena   cīvaracetāpanaṃ   pahiṇeyya
iminā    cīvaracetāpanena    cīvaraṃ    cetāpetvā   itthannāmaṃ   bhikkhuṃ
cīvarena  acchādehīti  .  so  ce  dūto  taṃ  bhikkhuṃ  upasaṅkamitvā  evaṃ
vadeyya   idaṃ   kho   bhante  āyasmantaṃ  uddissa  cīvaracetāpanaṃ  ābhataṃ
paṭiggaṇhātu    āyasmā   cīvaracetāpananti   .   tena   bhikkhunā   so
dūto    evamassa   vacanīyo   na   kho   mayaṃ   āvuso   cīvaracetāpanaṃ
paṭiggaṇhāma   cīvarañca   kho   mayaṃ   paṭiggaṇhāma  kālena  kappiyanti .
So   ce   dūto   taṃ   bhikkhuṃ  evaṃ  vadeyya  atthi  panāyasmato  koci
veyyāvaccakaroti   .   cīvaratthikena   bhikkhave  bhikkhunā  veyyāvaccakaro
niddisitabbo   ārāmiko   vā   upāsako   vā   eso  kho  āvuso
bhikkhūnaṃ   veyyāvaccakaroti   .   so   ce   dūto   taṃ  veyyāvaccakaraṃ
saññāpetvā   taṃ   bhikkhuṃ  upasaṅkamitvā  evaṃ  vadeyya  yaṃ  kho  bhante
āyasmā   veyyāvaccakaraṃ   niddisi   saññatto   so   mayā  upasaṅkamatu
āyasmā    kālena   cīvarena   taṃ   acchādessatīti   .   cīvaratthikena
bhikkhave     bhikkhunā    veyyāvaccakaro    upasaṅkamitvā    dvittikkhattuṃ
Codetabbo  sāretabbo  attho  me  āvuso  cīvarenāti. Dvittikkhattuṃ
codayamāno   sārayamāno  1-  taṃ  cīvaraṃ  abhinipphādeyya  iccetaṃ  kusalaṃ
no   ce   abhinipphādeyya   catukkhattuṃ   pañcakkhattuṃ   chakkhattuparamaṃ   2-
tuṇhībhūtena    uddissa    ṭhātabbaṃ   catukkhattuṃ   pañcakkhattuṃ   chakkhattuparamaṃ
tuṇhībhūto   uddissa   tiṭṭhamāno   taṃ   cīvaraṃ   abhinipphādeyya   iccetaṃ
kusalaṃ  no  ce  abhinipphādeyya  tato  ce  uttariṃ  vāyamamāno  taṃ cīvaraṃ
abhinipphādeyya   nissaggiyaṃ   pācittiyaṃ   no  ce  abhinipphādeyya  yatassa
cīvaracetāpanaṃ  ābhataṃ  tattha  sāmaṃ  vā  gantabbaṃ  dūto  vā  pāhetabbo
yaṃ   kho   tumhe   āyasmanto   bhikkhuṃ  uddissa  cīvaracetāpanaṃ  pahiṇittha
na  taṃ  tassa  bhikkhuno  kiñci  atthaṃ  anubhoti  yuñjantāyasmanto  sakaṃ  mā
vo sakaṃ vinassāti 3-. Ayaṃ tattha sāmīcīti.
     [71]   Bhikkhuṃ   paneva  uddissāti  bhikkhussatthāya  bhikkhuṃ  ārammaṇaṃ
@Footnote: 1 codiyamāno sāriyamānoti paṭhanti. taṃ na yujjati. na hi ime pāṭhā
@kammavācakā. te ce kammavācakā siyuṃ veyyāvaccakaroti padaṃ abhinipphādeyyāti
@pade kattā siyā. evaṃ sante pāliyā ukkamo bhaveyya. tato paraṃ hi bhikkhusaddo
@abhinipphādeyyāti padesu kattā. kaṅkhāvitaraṇiyampi kattubhāvena vaṇṇitā.
@vicāretvā gahetabbaṃ .  2 chakkhattuṃparamantipi paṭhanti .  3 vinassītipi paṭhanti.
Karitvā  bhikkhuṃ  acchādetukāmo  .  rājā nāma yo koci rajjaṃ kāreti.
Rājabhoggo  nāma  yo  koci  rañño  bhattavetanāraho  1-. Brāhmaṇo
nāma   jātiyā   brāhmaṇo   .   gahapatiko   nāma  ṭhapetvā  rājānaṃ
rājabhoggaṃ   brāhmaṇaṃ   avaseso   gahapatiko   nāma   .  cīvaracetāpanaṃ
nāma   hiraññaṃ  vā  suvaṇṇaṃ  vā  maṇi  vā  muttā  vā  masāragallaṃ  vā
phaliko   vā   2-   .   iminā   cīvaracetāpanenāti  paccupaṭṭhitena .
Cetāpetvāti parivaṭṭetvā. Acchādehīti dajjehi.
     {71.1}  So  ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya idaṃ kho
bhante    āyasmantaṃ    uddissa    cīvaracetāpanaṃ   ābhataṃ   paṭiggaṇhātu
āyasmā   cīvaracetāpananti   .   tena   bhikkhunā  so  dūto  evamassa
vacanīyo   na   kho   mayaṃ   āvuso  cīvaracetāpanaṃ  paṭiggaṇhāma  cīvarañca
kho  mayaṃ  paṭiggaṇhāma  kālena  kappiyanti  .  so  ce  dūto  taṃ  bhikkhuṃ
evaṃ    vadeyya    atthi   panāyasmato   koci   veyyāvaccakaroti  .
Cīvaratthikena     bhikkhave     bhikkhunā    veyyāvaccakaro    niddisitabbo
ārāmiko  vā upāsako vā eso kho āvuso bhikkhūnaṃ veyyāvaccakaroti.
Na   vattabbo   tassa   dehīti   vā   so   vā  nikkhipissati  so  vā
parivaṭṭissati   3-   so   vā   cetāpessatīti  .  so  ce  dūto  taṃ
@Footnote: 1 sabbattha bhattavetanāhāroti dissati .  2 Ma. Yu. masāragallaṃ vā phaliko vāti
@ime pāṭhā natthi .  3 Ma. Yu. sabbattha parivattissatīti dissati.
Veyyāvaccakaraṃ   saññāpetvā   taṃ   bhikkhuṃ  upasaṅkamitvā  evaṃ  vadeyya
yaṃ   kho  bhante  āyasmā  veyyāvaccakaraṃ  niddisi  saññatto  so  mayā
upasaṅkamatu    āyasmā    kālena   cīvarena   taṃ   acchādessatīti  .
Cīvaratthikena     bhikkhave    bhikkhunā    veyyāvaccakaro    upasaṅkamitvā
dvittikkhattuṃ  codetabbo  sāretabbo  attho  me  āvuso cīvarenāti.
Na  vattabbo  dehi  me  cīvaraṃ  āhara  me cīvaraṃ parivaṭṭehi 1- me cīvaraṃ
cetāpehi   me  cīvaranti  .  dutiyampi  vattabbo  tatiyampi  vattabbo .
Sace   abhinipphādeti   iccetaṃ   kusalaṃ   no   ce  abhinipphādeti  tattha
gantvā    tuṇhībhūtena    uddissa    ṭhātabbaṃ   na   āsane   nisīditabbaṃ
na    āmisaṃ   paṭiggahetabbaṃ   na   dhammo   bhāsitabbo   .   kiṃkāraṇā
āgatosīti   pucchamāno   2-   jānāhi   āvusoti  vattabbo  .  sace
āsane   vā   nisīdati   āmisaṃ   vā   paṭiggaṇhāti  dhammaṃ  vā  bhāsati
ṭhānaṃ   bhañjati   .   dutiyampi   ṭhātabbaṃ   tatiyampi   ṭhātabbaṃ   catukkhattuṃ
codetvā    catukkhattuṃ    ṭhātabbaṃ   pañcakkhattuṃ   codetvā   dvikkhattuṃ
ṭhātabbaṃ   chakkhattuṃ   codetvā   na   ṭhātabbaṃ   .   tato  ce  uttariṃ
vāyamamāno   taṃ   cīvaraṃ   abhinipphādeti   payoge   dukkaṭaṃ   paṭilābhena
nissaggiyaṃ   hoti   nissajjitabbaṃ   saṅghassa   vā   gaṇassa  vā  puggalassa
vā    .    evañca    pana    bhikkhave    nissajjitabbaṃ   .pe.   idaṃ
@Footnote: 1 sabbattha parivattehīti dissati .  2 sabbattha pucchiyamānoti dissati.
Me   bhante   cīvaraṃ   atirekatikkhattuṃ  codanāya  atirekachakkhattuṃ  ṭhānena
abhinipphāditaṃ    nissaggiyaṃ    imāhaṃ    saṅghassa    nissajjāmīti    .pe.
Dadeyyāti   .pe.   dadeyyunti   .pe.   āyasmato   dammīti  .  no
ce    abhinipphādeyya    yatassa   cīvaracetāpanaṃ   ābhataṃ   tattha   sāmaṃ
vā   gantabbaṃ   dūto   vā   pāhetabbo  yaṃ  kho  tumhe  āyasmanto
bhikkhuṃ   uddissa   cīvaracetāpanaṃ   pahiṇittha   na  taṃ  tassa  bhikkhuno  kiñci
atthaṃ   anubhoti   yuñjantāyasmanto   sakaṃ   mā  vo  sakaṃ  vinassāti .
Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.
     [72]   Atirekatikkhattuṃ   codanāya   atirekachakkhattuṃ   ṭhāne  1-
atirekasaññī   abhinipphādeti   nissaggiyaṃ   pācittiyaṃ   .   atirekatikkhattuṃ
codanāya   atirekachakkhattuṃ   ṭhāne   vematiko   abhinipphādeti  nissaggiyaṃ
pācittiyaṃ    .    atirekatikkhattuṃ    codanāya   atirekachakkhattuṃ   ṭhāne
ūnakasaññī    abhinipphādeti    nissaggiyaṃ    pācittiyaṃ    .   ūnakatikkhattuṃ
codanāya   ūnakachakkhattuṃ   ṭhāne   atirekasaññī   āpatti   dukkaṭassa .
Ūnakatikkhattuṃ    codanāya    ūnakachakkhattuṃ    ṭhāne   vematiko   āpatti
dukkaṭassa     .     ūnakatikkhattuṃ    codanāya    ūnakachakkhattuṃ    ṭhāne
ūnakasaññī anāpatti.
     [73]    Anāpatti    tikkhattuṃ    codanāya    chakkhattuṃ   ṭhānena
ūnakatikkhattuṃ    codanāya   ūnakachakkhattuṃ   ṭhānena   acodiyamāno   deti
@Footnote: 1 sabbattha ṭhānenāti dissati.
Sāmiko codetvā deti 1- ummattakassa ādikammikassāti.
                   Dasamasikkhāpadaṃ niṭṭhitaṃ 2-.
                    Cīvaravaggo 3- paṭhamo.
                         -------
                         Tassuddānaṃ
         dasekaratti māso ca 4-    dhovāpanaṃ 5- paṭiggaho
         aññātakañca uddissa 6-    ubhinnaṃ dūtakena cāti 7-.
                         -------
@Footnote: 1 Ma. Yu. sāmikā codetvā denti .  2 Ma. rājasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.
@3 Ma. Yu. kaṭhinavaggo .  4 Ma. ubbhataṃ kathinaṃ tīṇi .  5 Ma. Yu. dhovanañca.
@6 Ma. Yu. aññātakāni tīṇeva .  7 Yu. itisaddo natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 54-62. https://84000.org/tipitaka/read/roman_read.php?B=2&A=926              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=926              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=70&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=70              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4247              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4247              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]