ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Sattamasikkhāpadaṃ
     [610]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  bhikkhū  tapode  nhāyanti.
Athakho   1-   rājā   māgadho  seniyo  bimbisāro  sīsaṃ  nhāyissāmīti
tapodaṃ   gantvā   yāva   ayyā   nhāyantīti  ekamantaṃ  paṭimānesi .
Bhikkhū   yāva  samandhakārā  nhāyiṃsu  .  athakho  rājā  māgadho  seniyo
bimbisāro  vikāle  sīsaṃ  nhāyitvā  nagaradvāre  thakkite  2- bahinagare
vasitvā   kālasseva  asambhinnena  vilepanena  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {610.1}  Ekamantaṃ  nisinnaṃ  kho  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ
bhagavā  etadavoca  kissa  tvaṃ  mahārāja  kālasseva  āgato asambhinnena
vilepanenāti   .  athakho  rājā  māgadho  seniyo  bimbisāro  bhagavato
etamatthaṃ  ārocesi  .  athakho  bhagavā  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   rājā   māgadho  seniyo  bimbisāro  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ    nidāne    etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā
bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave   bhikkhū  rājānaṃpi  passitvā  na
@Footnote: 1 Ma. Yu. tena kho pana samayena .  2 Ma. thakite.
Mattaṃ   jānitvā   nhāyantīti   .   saccaṃ   bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma  te  bhikkhave  moghapurisā  rājānaṃpi  passitvā
na   mattaṃ   jānitvā   nhāyissanti   netaṃ   bhikkhave  appasannānaṃ  vā
pasādāya    pasannānaṃ    vā    bhiyyobhāvāya   .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {610.2}   yo   pana   bhikkhu   orenaḍḍhamāsaṃ   1-  nhāyeyya
pācittiyanti.
     {610.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [611]  Tena  kho  pana  samayena  bhikkhū  uṇhasamaye  pariḷāhasamaye
kukkuccāyantā   na   nhāyanti   sedagatena  gattena  sayanti  .  cīvaraṃpi
senāsanaṃpi   dussati   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   uṇhasamaye   pariḷāhasamaye   orenaḍḍhamāsaṃ   nhāyituṃ  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {611.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā  pācittiyaṃ  .  tatthāyaṃ  samayo  diyaḍḍho  māso  seso gimhānanti
vassānassa    paṭhamo   māso   iccete   aḍḍhateyyamāsā   uṇhasamayo
pariḷāhasamayo ayaṃ tattha samayoti.
     {611.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [612]   Tena   kho   pana   samayena  bhikkhū  gilānā  honti .
Gilānapucchakā   bhikkhū   gilāne   bhikkhū   etadavocuṃ   kaccāvuso  khamanīyaṃ
@Footnote: 1 orenaddhamāsantipi pāṭhā.
Kacci   yāpanīyanti   .   pubbe  mayaṃ  āvuso  orenaḍḍhamāsaṃ  nhāyāma
tena    no    phāsu    hoti    idāni   pana   bhagavatā   paṭikkhittanti
kukkuccāyantā   na  nhāyāma  tena  no  na  phāsu  hotīti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   gilānena   bhikkhunā
orenaḍḍhamāsaṃ    nhāyituṃ    evañca   pana   bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {612.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā    pācittiyaṃ   .   tatthāyaṃ   samayo   diyaḍḍho   māso   seso
gimhānanti    vassānassa   paṭhamo   māso   iccete   aḍḍhateyyamāsā
uṇhasamayo pariḷāhasamayo gilānasamayo ayaṃ tattha samayoti.
     {612.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [613]  Tena  kho  pana samayena bhikkhū navakammaṃ katvā kukkuccāyantā
na  nhāyanti  [1]-  sedagatena  gattena  sayanti  .  cīvaraṃpi  senāsanaṃpi
dussati   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
kammasamaye    orenaḍḍhamāsaṃ   nhāyituṃ   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ uddiseyyātha
     {613.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā    pācittiyaṃ   .   tatthāyaṃ   samayo   diyaḍḍho   māso   seso
gimhānanti    vassānassa   paṭhamo   māso   iccete   aḍḍhateyyamāsā
uṇhasamayo    pariḷāhasamayo    gilānasamayo    kammasamayo    ayaṃ   tattha
samayoti.
     {613.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Ma. te.
     [614]   Tena   kho   pana  samayena  bhikkhū  addhānamaggaṃ  gantvā
kukkuccāyantā  na  nhāyanti  [1]-  sedagatena  gattena sayanti. Cīvaraṃpi
senāsanaṃpi   dussati   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    addhānagamanasamaye   orenaḍḍhamāsaṃ   nhāyituṃ   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {614.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā    pācittiyaṃ   .   tatthāyaṃ   samayo   diyaḍḍho   māso   seso
gimhānanti    vassānassa   paṭhamo   māso   iccete   aḍḍhateyyamāsā
uṇhasamayo        pariḷāhasamayo        gilānasamayo        kammasamayo
addhānagamanasamayo ayaṃ tattha samayoti.
     {614.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [615]   Tena   kho  pana  samayena  sambahulā  bhikkhū  ajjhokāse
cīvarakammaṃ   karontā   sarajena   vātena   okiṇṇā  honti  devo  ca
thokaṃ  thokaṃ  phussi  2-  .  bhikkhū  kukkuccāyantā  na  nhāyanti kilinnena
gattena   sayanti   .  cīvaraṃpi  senāsanaṃpi  dussati  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   vātavuṭṭhisamaye   orenaḍḍhamāsaṃ
nhāyituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {615.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā    pācittiyaṃ   .   tatthāyaṃ   samayo   diyaḍḍho   māso   seso
gimhānanti    vassānassa   paṭhamo   māso   iccete   aḍḍhateyyamāsā
uṇhasamayo   pariḷāhasamayo   gilānasamayo   kammasamayo   addhānagamanasamayo
@Footnote: 1 Ma. te .  2 Ma. phusāyati.
Vātavuṭṭhisamayo ayaṃ tattha samayoti.
     [616]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   orenaḍḍhamāsanti   ūnakaḍḍhamāsaṃ  .
Nhāyeyyāti   cuṇṇena   vā   mattikāya   vā   nhāyati   .  payoge
dukkaṭaṃ. Nhānapariyosāne āpatti pācittiyassa.
     {616.1}   Aññatra   samayāti   ṭhapetvā   samayaṃ  .  uṇhasamayo
nāma   diyaḍḍho   māso   seso   gimhānaṃ   .   pariḷāhasamayo   nāma
vassānassa   paṭhamo   māso   .  iccete  aḍḍhateyyamāsā  uṇhasamayo
pariḷāhasamayoti    nhāyitabbaṃ    .   gilānasamayo   nāma   yassa   vinā
nhānena   na  phāsu  hoti  .  gilānasamayoti  nhāyitabbaṃ  .  kammasamayo
nāma antamaso pariveṇaṃpi sammaṭṭhaṃ hoti. Kammasamayoti nhāyitabbaṃ.
     {616.2}    Addhānagamanasamayo    nāma   aḍḍhayojanaṃ   gamissāmīti
nhāyitabbaṃ     gacchantena     nhāyitabbaṃ    gatena    nhāyitabbaṃ   .
Vātavuṭṭhisamayo   nāma   bhikkhū  sarajena  vātena  okiṇṇā  honti  dve
vā  tīṇi  vā  udakaphusitāni  kāye  patitāni  honti  .  vātavuṭṭhisamayoti
nhāyitabbaṃ.
     [617]    Ūnakaḍḍhamāse   ūnakasaññī   aññatra   samayā   nhāyati
āpatti   pācittiyassa   .   ūnakaḍḍhamāse   vematiko   aññatra  samayā
nhāyati    āpatti    pācittiyassa    .    ūnakaḍḍhamāse   atirekasaññī
aññatra   samayā   nhāyati   āpatti   pācittiyassa  .  atirekaḍḍhamāse
ūnakasaññī       āpatti       dukkaṭassa      .      atirekaḍḍhamāse
Vematiko    āpatti    dukkaṭassa    .   atirekaḍḍhamāse   atirekasaññī
anāpatti.
     [618]   Anāpatti   samaye   aḍḍhamāsaṃ   nhāyati  atirekaḍḍhamāsaṃ
nhāyati    pāraṃ    gacchanto    nhāyati    sabbapaccantimesu   janapadesu
āpadāsu ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                            ---------



             The Pali Tipitaka in Roman Character Volume 2 page 398-403. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7158              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7158              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=610&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=93              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=610              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9599              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9599              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]