ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Aṭṭhamasikkhāpadaṃ
     [456]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  chabbaggiyā  bhikkhū
bhikkhunīhi  saddhiṃ  saṃvidhāya  ekanāvaṃ  1-  abhirūhanti  .  manussā ujjhāyanti
khīyanti   vipācenti  yatheva  mayaṃ  sappajāpatikā  ekanāvāya  2-  kīḷāma
evamevime  samaṇā  sakyaputtiyā  bhikkhunīhi  saddhiṃ  saṃvidhāya ekanāvāya 3-
kīḷantīti   .   assosuṃ   kho   bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
bhikkhunīhi saddhiṃ saṃvidhāya ekanāvaṃ 4- abhirūhissantīti.
     {456.1}   Athakho  ge  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Athakho   bhagavā   chabbaggiye  bhikkhū  paṭipucchi  saccaṃ  kira  tumhe  bhikkhave
bhikkhunīhi   saddhiṃ   saṃvidhāya   ekanāvaṃ  abhirūhathāti  .  saccaṃ  bhagavāti .
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  bhikkhunīhi  saddhiṃ
saṃvidhāya   ekanāvaṃ   abhirūhissatha   netaṃ   moghapurisā   appasannānaṃ  vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {456.2}      yo      pana     bhikkhu     bhikkhuniyā     saddhiṃ
saṃvidhāya    ekanāvaṃ    abhirūheyya    5-    uddhagāminiṃ    6-@Footnote: 1-4 Ma. Yu. ekaṃ nāvaṃ. evamīdisesu padesu .  2-3 Ma. Yu. nāvāya.
@5 Ma. abhiruheyya. evamuparipi .  6 uddhaṅgāminintipi pāṭho.
Adhogāminiṃ vā pācittiyanti.
     {456.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [457]  Tena  kho  pana  samayena  sambahulā  bhikkhū  ca bhikkhuniyo ca
sāketā    sāvatthiṃ   addhānamaggapaṭipannā   honti   .   antarāmagge
nadī  uttaritabbā  1-  hoti  .  athakho tā bhikkhuniyo te bhikkhū etadavocuṃ
mayaṃpi   ayyehi   saddhiṃ   uttarissāmāti  .  na  bhagini  kappati  bhikkhuniyā
saddhiṃ  saṃvidhāya  ekanāvaṃ  abhirūhituṃ  tumhe  vā  paṭhamaṃ  uttaratha  mayaṃ  vā
uttarissāmāti   .   ayyā   bhante   aggapurisā   ayyā   va   paṭhamaṃ
uttarantūti   .   athakho   tāsaṃ   bhikkhunīnaṃ   pacchā   uttarantīnaṃ  corā
acchindiṃsu ceva dūsesuñca.
     {457.1}   Athakho   tā   bhikkhuniyo   sāvatthiṃ  gantvā  bhikkhunīnaṃ
etamatthaṃ   ārocesuṃ   .   bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ .
Bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave   tiriyantaraṇāya   bhikkhuniyā   saddhiṃ   saṃvidhāya  ekanāvaṃ  abhirūhituṃ
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {457.2}   yo   pana  bhikkhu  bhikkhuniyā  saddhiṃ  saṃvidhāya  ekanāvaṃ
abhirūheyya  uddhagāminiṃ  vā  adhogāminiṃ  vā  aññatra  tiriyantaraṇāya  2-
pācittiyanti.
     [458]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe    adhippeto    bhikkhūti    .    bhikkhunī    nāma    ubhatosaṅghe
@Footnote: 1 Ma. taritabbā .  2 Ma. tiriyaṃ taraṇāya. evamīdisesu padesu.
Upasampannā   .   saddhinti   ekato   .   saṃvidhāyāti  abhirūhāma  bhagini
abhirūhāma   ayya   abhirūhāma   ayya  abhirūhāma  bhagini  ajja  vā  hiyyo
vā    pare    vā   abhirūhāmāti   saṃvidahati   āpatti   dukkaṭassa  .
Bhikkhuniyā    abhirūḷhe    bhikkhu    abhirūhati   āpatti   pācittiyassa  .
Bhikkhusmiṃ    abhirūḷhe    bhikkhunī    abhirūhati   āpatti   pācittiyassa  .
Ubhato    vā    abhirūhati    āpatti   pācittiyassa   .   uddhagāmininti
ujjavanikāya     .     adhogāmininti     ojavanikāya    .    aññatra
tiriyantaraṇāyāti    ṭhapetvā   tiriyantaraṇaṃ   .   kukkuṭasampāte   gāme
gāmantare   gāmantare   āpatti   pācittiyassa   .  agāmake  araññe
aḍḍhayojane aḍḍhayojane āpatti pācittiyassa.
     [459]   Saṃvidahite   saṃvidahitasaññī   ekanāvaṃ  abhirūhati  uddhagāminiṃ
vā   adhogāminiṃ   vā  aññatra  tiriyantaraṇāya  āpatti  pācittiyassa .
Saṃvidahite   vematiko   ekanāvaṃ   abhirūhati   uddhagāminiṃ  vā  adhogāminiṃ
vā    aññatra   tiriyantaraṇāya   āpatti   pācittiyassa   .   saṃvidahite
asaṃvidahitasaññī   ekanāvaṃ   abhirūhati   uddhagāminiṃ   vā   adhogāminiṃ  vā
aññatra    tiriyantaraṇāya   āpatti   pācittiyassa   .   bhikkhu   saṃvidahati
bhikkhunī   na   saṃvidahati   āpatti   dukkaṭassa  .  asaṃvidahite  saṃvidahitasaññī
āpatti   dukkaṭassa   .   asaṃvidahite   vematiko  āpatti  dukkaṭassa .
Asaṃvidahite asaṃvidahitasaññī anāpatti.
     [460]    Anāpatti    tiriyantaraṇāya    asaṃvidahitvā    abhirūhanti
Bhikkhunī   saṃvidahati   bhikkhu   na  saṃvidahati  visaṅketena  abhirūhanti  āpadāsu
ummattakassa ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 294-297. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5292              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5292              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=456&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=456              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8011              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8011              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]