ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                 Ovādavaggassa paṭhamasikkhāpadaṃ
     [406]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  therā  bhikkhū
bhikkhuniyo     ovadantā    lābhino    honti    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ    .    athakho    chabbaggiyānaṃ    bhikkhūnaṃ
etadahosi   etarahi   kho  āvuso  therā  bhikkhū  bhikkhuniyo  ovadantā
lābhino         honti        cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ   handāvuso   mayaṃpi   bhikkhuniyo   ovadāmāti   .  athakho
chabbaggiyā   bhikkhū   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ   etha   1-
amhepi bhaginiyo upasaṅkamatha mayaṃpi ovadissāmāti.
     {406.1}  Athakho tā bhikkhuniyo yena chabbaggiyā bhikkhū  tenupasaṅkamiṃsu
upasaṅkamitvā   chabbaggiye   bhikkhū   abhivādetvā   ekamantaṃ  nisīdiṃsu .
Athakho   chabbaggiyā  bhikkhū  bhikkhunīnaṃ  parittaṃyeva  dhammiṃ  kathaṃ  katvā  divasaṃ
tiracchānakathāya   vītināmetvā   uyyojesuṃ  gacchatha  bhaginiyoti  .  athakho
tā   bhikkhuniyo   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā  bhagavantaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  tā  bhikkhuniyo
bhagavā  etadavoca  kacci bhikkhuniyo  ovādo iddho ahosīti. Kuto bhante
ovādo   iddho   bhavissati   ayyā  chabbaggiyā  parittaṃyeva  dhammiṃ  kathaṃ
katvā  divasaṃ  tiracchānakathāya  vītināmetvā  uyyojesunti. Athakho bhagavā
tā   bhikkhuniyo   dhammiyā   kathāya   sandassesi  samādapesi  samuttejesi
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Sampahaṃsesi   .   athakho   tā   bhikkhuniyo   bhagavatā   dhammiyā   kathāya
sandassitā     samādapitā    samuttejitā    sampahaṃsitā    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {406.2}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā    chabbaggiye    bhikkhū    paṭipucchi   saccaṃ
kira   tumhe   bhikkhave   bhikkhunīnaṃ   parittaṃyeva  dhammiṃ  kathaṃ  katvā  divasaṃ
tiracchānakathāya   vītināmetvā   uyyojethāti   .   saccaṃ   bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  tumhe  moghapurisā  bhikkhunīnaṃ
parittaṃyeva   dhammiṃ   kathaṃ   katvā   divasaṃ   tiracchānakathāya  vītināmetvā
uyyojessatha    netaṃ    moghapurisā    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    anujānāmi    bhikkhave   bhikkhunovādakaṃ   sammannituṃ
evañca   pana   bhikkhave   sammannitabbo   paṭhamaṃ   bhikkhu   yācitabbo .
Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {406.3}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    itthannāmaṃ   bhikkhuṃ   bhikkhunovādakaṃ   sammanneyya   .   esā
ñatti.
     {406.4}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
bhikkhunovādakaṃ    sammannati    .    yassāyasmato   khamati   itthannāmassa
bhikkhuno    bhikkhunovādakassa    sammati   so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {406.5}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi    .    suṇātu    me    bhante   saṅgho   saṅgho   itthannāmaṃ
Bhikkhuṃ   bhikkhunovādakaṃ   sammannati   .  yassāyasmato  khamati  itthannāmassa
bhikkhuno    bhikkhunovādakassa    sammati   so   tuṇhassa   yassa   nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo  bhikkhu bhikkhunovādako.
Khamati  saṅghassa  tasmā  tuṇhī  .  evametaṃ  dhārayāmīti  .  athakho bhagavā
chabbaggiye    bhikkhū   anekapariyāyena   vigarahitvā   dubbharatāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {406.6}   yo   pana   bhikkhu   asammato   bhikkhuniyo  ovadeyya
pācittiyanti.
     {406.7} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [407]  Tena  kho  pana  samayena  therā  bhikkhū  sammatā bhikkhuniyo
ovadantā   tatheva   lābhino   honti  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ    .    athakho   chabbaggiyānaṃ   bhikkhūnaṃ   etadahosi
etarahi   kho   āvuso   therā   bhikkhū  sammatā  bhikkhuniyo  ovadantā
tatheva      lābhino      honti      cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ    handāvuso   mayaṃpi   nissīmaṃ   gantvā   aññamaññaṃ
bhikkhunovādakaṃ    sammannitvā    bhikkhuniyo    ovadāmāti    .   athakho
chabbaggiyā     bhikkhū    nissīmaṃ    gantvā    aññamaññaṃ    bhikkhunovādakaṃ
sammannitvā    bhikkhuniyo    upasaṅkamitvā   etadavocuṃ   mayaṃpi   bhaginiyo
sammatā amhe upasaṅkamatha mayaṃpi ovadissāmāti.
     {407.1}     Athakho    tā    bhikkhuniyo    yena    chabbaggiyā
bhikkhū      tenupasaṅkamiṃsu      upasaṅkamitvā      chabbaggiye      bhikkhū
abhivādetvā     ekamantaṃ     nisīdiṃsu     .     athakho    chabbaggiyā
Bhikkhū   bhikkhunīnaṃ   parittaṃyeva   dhammiṃ   kathaṃ  katvā  divasaṃ  tiracchānakathāya
vītināmetvā   uyyojesuṃ   gacchatha  bhaginiyoti  .  athakho  tā  bhikkhuniyo
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā   kho  tā  bhikkhuniyo  bhagavā
etadavoca  kacci  bhikkhuniyo  ovādo  iddho  ahosīti  .  kuto  bhante
ovādo   iddho   bhavissati   ayyā  chabbaggiyā  parittaṃyeva  dhammiṃ  kathaṃ
katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesunti.
     {407.2}  Athakho  bhagavā  tā  bhikkhuniyo dhammiyā kathāya sandassesi
samādapesi   samuttejesi  sampahaṃsesi  .  athakho  tā  bhikkhuniyo  bhagavatā
dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkamiṃsu .
Athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ
sannipātāpetvā    chabbaggiye   bhikkhū   paṭipucchi   saccaṃ   kira   tumhe
bhikkhave   bhikkhunīnaṃ   parittaṃyeva  dhammiṃ  kathaṃ  katvā  divasaṃ  tiracchānakathāya
vītināmetvā  uyyojethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā
kathaṃ  hi  nāma  tumhe  moghapurisā  bhikkhunīnaṃ  parittaṃyeva  dhammiṃ  kathaṃ katvā
divasaṃ   tiracchānakathāya   vītināmetvā   uyyojessatha   netaṃ  moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave
aṭṭhahaṅgehi    samannāgataṃ    bhikkhuṃ    bhikkhunovādakaṃ   sammannituṃ   sīlavā
Hoti   pātimokkhasaṃvarasaṃvuto   viharati   ācāragocarasampanno   anumattesu
vajjesu    bhayadassāvī    samādāya    sikkhati    sikkhāpadesu   bahussuto
hoti  sutadharo  sutasannicayo  ye  te  dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā   bahussutā   honti  dhatā
vacasā    paricitā    manasānupekkhitā   diṭṭhiyā   suppaṭividdhā   ubhayāni
kho   panassa   pātimokkhāni   vitthārena  svāgatāni  honti  suvibhattāni
suppavattīni     suvinicchitāni    suttaso    anubyañjanaso    kalyāṇavāco
hoti   kalyāṇavākkaraṇo   yebhuyyena   bhikkhunīnaṃ   piyo   hoti  manāpo
paṭibalo   hoti   bhikkhuniyo   ovadituṃ  na  kho  panetaṃ  bhagavantaṃ  uddissa
pabbajitāya      kāsāyavatthavasanāya      garudhammaṃ       ajjhāpannapubbo
hoti  vīsativasso  vā  hoti  atirekavīsativasso  vā  anujānāmi  bhikkhave
imehi aṭṭhahaṅgehi samannāgataṃ bhikkhuṃ  bhikkhunovādakaṃ sammannitunti.
     [408]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti  .  asammato  nāma  ñatticatutthena  kammena
asammato. Bhikkhuniyo nāma ubhatosaṅghe upasampannā.
     [409]   Ovadeyyāti   aṭṭhahi   garudhammehi   ovadati   āpatti
pācittiyassa   .   aññena   dhammena   ovadati   āpatti  dukkaṭassa .
Ekato upasampannaṃ ovadati āpatti dukkaṭassa.
     [410]   Tena   sammatena  bhikkhunā  pariveṇaṃ  sammajjitvā  pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpetvā   āsanaṃ   paññāpetvā   dutiyaṃ   gahetvā
nisīditabbaṃ    .   bhikkhunīhi   tattha   gantvā   taṃ   bhikkhuṃ   abhivādetvā
ekamantaṃ   nisīditabbaṃ   .   tena   sammatena   1-  bhikkhunā  pucchitabbā
samaggattha    bhaginiyoti   .   sace   samaggamhāyyāti   bhaṇanti   vattanti
bhaginiyo   aṭṭha   garudhammāti   .   sace  vattanti  ayyāti  2-  bhaṇanti
eso   bhaginiyo   ovādoti   niyyādetabbo   .   sace  na  vattanti
ayyāti     bhaṇanti    osāretabbā    vassasatūpasampannāya    bhikkhuniyā
tadahupasampannassa     bhikkhuno     abhivādanaṃ     paccuṭṭhānaṃ    añjalikammaṃ
sāmīcikammaṃ   kātabbaṃ   ayaṃ  3-  dhammo  sakkatvā  garukatvā  mānetvā
pūjetvā yāvajīvaṃ anatikkamanīyo.
     {410.1}  Na  bhikkhuniyā  abhikkhuke  āvāse  vassaṃ vasitabbaṃ ayampi
dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā  yāvajīvaṃ  anatikkamanīyo
anvaḍḍhamāsaṃ   bhikkhuniyā   bhikkhusaṅghato  dve  dhammā  paccāsiṃsitabbā  4-
uposathapucchakañca   ovādupasaṅkamanañca  ayampi  dhammo  sakkatvā  garukatvā
mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Vassaṃ vutthāya bhikkhuniyā ubhatosaṅghe
tīhi  ṭhānehi  pavāretabbaṃ  diṭṭhena  vā  sutena vā parisaṅkāya vā ayampi
dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā yāvajīvaṃ anatikkamanīyo.
Garudhammaṃ   ajjhāpannāya   bhikkhuniyā   ubhatosaṅghe   pakkhamānattaṃ  caritabbaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na hoti .  2 Ma. vattantāyyāti. evamuparipi .  3 Ma.
@ayampi .  4 Ma. paccāsīsitabbā.
Ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo  .  dve  vassāni  chasu  dhammesu  sikkhitasikkhāya sikkhamānāya
ubhatosaṅghe    upasampadā    pariyesitabbā   ayampi   dhammo   sakkatvā
garukatvā   mānetvā   pūjetvā   yāvajīvaṃ  anatikkamanīyo  na  bhikkhuniyā
kenaci   pariyāyena   bhikkhu   akkositabbo  paribhāsitabbo  ayampi  dhammo
sakkatvā    garukatvā   mānetvā   pūjetvā   yāvajīvaṃ   anatikkamanīyo
ajjatagge   ovaṭo   bhikkhunīnaṃ   bhikkhūsu   vacanapatho   anovaṭo   bhikkhūnaṃ
bhikkhunīsu   vacanapatho   ayampi   dhammo   sakkatvā   garukatvā  mānetvā
pūjetvā   yāvajīvaṃ   anatikkamanīyoti   .  sace  samaggamhāyyāti  bhaṇanti
aññaṃ   dhammaṃ   bhaṇati   āpatti   dukkaṭassa   .   sace   vaggamhāyyāti
bhaṇanti    aṭṭha   garudhamme   bhaṇati   āpatti   dukkaṭassa   .   ovādaṃ
aniyyādetvā aññaṃ dhammaṃ bhaṇati āpatti dukkaṭassa.
     [411]   Adhammakamme   adhammakammasaññī  vaggaṃ  bhikkhusaṅghaṃ  vaggasaññī
ovadati    āpatti    pācittiyassa    .   adhammakamme   adhammakammasaññī
vaggaṃ  bhikkhunīsaṅghaṃ  vematiko  ovadati  āpatti  pācittiyassa. Adhammakamme
adhammakammasaññī    vaggaṃ    bhikkhunīsaṅghaṃ    samaggasaññī   ovadati   āpatti
pācittiyassa.
     [412]    Adhammakamme   vematiko   vaggaṃ   bhikkhusaṅghaṃ   vaggasaññī
ovadati    .pe.   vematiko   ovadati   .pe.   samaggasaññī   ovadati
āpatti pācittiyassa.
     [413]   Adhammakamme   dhammakammasaññī  vaggaṃ  bhikkhunīsaṅghaṃ  vaggasaññī
ovadati  .pe.  vematiko  ovadati  .pe.  samaggasaññī  ovadati  āpatti
pācittiyassa.
     [414]    Adhammakamme    adhammakammasaññī    samaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī   ovadati   .pe.   vematiko   ovadati   .pe.   samaggasaññī
ovadati āpatti pācittiyassa.
     [415]   Adhammakamme   vematiko   amaggaṃ   bhikkhunīsaṅghaṃ  vaggasaññī
ovadati    .pe.   vematiko   ovadati   .pe.   samaggasaññī   ovadati
āpatti pācittiyassa.
     [416]     Adhammakamme    dhammakammasaññī    samaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī   ovadati   .pe.   vematīko   ovadati   .pe.   samaggasaññī
ovadati āpatti pācittiyassa.
     [417]     Dhammakamme     adhammakammasaññī    vaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī     ovadati     āpatti     dukkaṭassa     .     dhammakamme
adhammakammasaññī    vaggaṃ    bhikkhunīsaṅghaṃ    vematiko    ovadati   āpatti
dukkaṭassa     .    dhammakamme    adhammakammasaññī    vaggaṃ    bhikkhunīsaṅghaṃ
samaggasaññī ovadati āpatti dukkaṭassa.
     [418]    Dhammakamme   vematiko   vaggaṃ   bhikkhunīsaṅghaṃ   vaggasaññī
ovadati    .pe.   vematiko   ovadati   .pe.   samaggasaññī   ovadati
āpatti dukkaṭassa.
     [419]     Dhammakamme     dhammakammasaññī     vaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī   ovadati   .pe.   vematiko   ovadati   .pe.   samaggasaññī
ovadati āpatti dukkaṭassa.
     [420]     Dhammakamme    adhammakammasaññī    samaggaṃ    bhikkhunīsaṅghaṃ
vaggasaññī   ovadati   .pe.   vematiko   ovadati   .pe.   samaggasaññī
ovadati āpatti dukkaṭassa.
     [421]   Dhammakamme   vematiko   samaggaṃ   bhikkhunīsaṅghaṃ   vaggasaññī
ovadati    .pe.   vematiko   ovadati   .pe.   samaggasaññī   ovadati
āpatti dukkaṭassa.
     [422]   Dhammakamme   dhammakammasaññī  samaggaṃ  bhikkhunīsaṅghaṃ  vaggasaññī
ovadati   āpatti   dukkaṭassa   .   dhammakamme   dhammakammasaññī   samaggaṃ
bhikkhunīsaṅghaṃ   vematiko   ovadati   āpatti   dukkaṭassa   .   dhammakamme
dhammakammasaññī samaggaṃ bhikkhunīsaṅghaṃ samaggasaññī ovadati anāpatti.
     [423]  Anāpatti  uddesaṃ  dento  paripucchaṃ  dento  osārehi
ayyāti   vuccamāno   osāreti   pañhaṃ   pucchati  pañhaṃ  puṭṭho  katheti
aññassatthāya    bhaṇantaṃ   bhikkhuniyo   suṇanti   sikkhamānāya   sāmaṇeriyā
ummattakassa ādikammikassāti.
                   Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 265-273. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4754              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4754              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=406&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=406              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7400              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7400              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]