ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Chaṭṭhasikkhāpadaṃ
     [383]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  chabbaggiyā  bhikkhū
varaseyyāyo  palibuddhanti  1-  there  2-  bhikkhū  vuṭṭhāpenti . Athakho
chabbaggiyānaṃ  bhikkhūnaṃ  etadahosi  kena  nu  kho  mayaṃ upāyena idheva vassaṃ
vaseyyāmāti  .  athakho  chabbaggiyā  bhikkhū  there  bhikkhū anūpakhajja seyyaṃ
kappenti  yassa  sambādho  bhavissati  so  pakkamissatīti  .  ye  te bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā bhikkhū there bhikkhū anūpakhajja seyyaṃ kappessantīti.
     {383.1}  Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira  tumhe  bhikkhave  there  bhikkhū  anūpakhajja  seyyaṃ  kappethāti. Saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā there
bhikkhū   anūpakhajja  seyyaṃ  kappessatha  netaṃ  moghapurisā  appasannānaṃ  vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {383.2}  yo  pana  bhikkhu  saṅghike  vihāre  jānaṃ pubbūpagataṃ bhakkhuṃ
anūpakhajja   seyyaṃ  kappeyya  yassa  sambādho  bhavissati  so  pakkamissatīti
etadeva paccayaṃ karitvā anaññaṃ pācittiyanti.
     [384]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
@Footnote: 1 Ma. palibundhenti .  2 Ma. therā.
Imasmiṃ   atthe  adhippeto  bhikkhūti  .  saṅghiko  nāma  vihāro  saṅghassa
dinno    hoti   pariccatto   .   jānāti   nāma   vuḍḍhoti   jānāti
gilānoti    jānāti    saṅghena   dinnoti   jānāti   .   anūpakhajjāti
anūpavisitvā   .   seyyaṃ   kappeyyāti   mañcassa   vā   pīṭhassa   vā
pavisantassa   vā   nikkhamantassa   vā   upacāre   seyyaṃ  santharati  vā
santharāpeti    vā   āpatti   dukkaṭassa   abhinisīdati   vā   abhinipajjati
vā   āpatti   pācittiyassa   .   etadeva  paccayaṃ  karitvā  anaññanti
na añño koci paccayo hoti anūpakhajja seyyaṃ kappetuṃ.
     [385]   Saṅghike  saṅghikasaññī  anūpakhajja  seyyaṃ  kappeti  āpatti
pācittiyassa    .    saṅghike   vematiko   anūpakhajja   seyyaṃ   kappeti
āpatti   pācittiyassa   .   saṅghike   puggalikasaññī   anūpakhajja   seyyaṃ
kappeti    āpatti    pācittiyassa   .   mañcassa   vā   pīṭhassa   vā
pavisantassa   vā   nikkhamantassa  vā  upacāraṃ  ṭhapetvā  seyyaṃ  santharati
vā    santharāpeti    vā   āpatti   dukkaṭassa   .   abhinisīdati   vā
abhinipajjati   vā   āpatti   dukkaṭassa   .   vihārassa   upacāre  vā
upaṭṭhānasālāyaṃ   vā   maṇḍape   vā  rukkhamūle  vā  ajjhokāse  vā
seyyaṃ    santharati   vā   santharāpeti   vā   āpatti   dukkaṭassa  .
Abhinisīdati   vā   abhinipajjati   vā   āpatti   dukkaṭassa   .  puggalike
saṅghikasaññī    āpatti   dukkaṭassa   .   puggalike   vematiko   āpatti
dukkaṭassa   .   puggalike   puggalikasaññī   aññassa   puggalike   āpatti
Dukkaṭassa. Attano puggalike anāpatti.
     [386]   Anāpatti   gilāno   pavisati  sītena  vā  uṇhena  vā
pīḷito pavisati āpadāsu ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 250-252. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4499              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4499              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=383&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=383              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7215              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7215              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]