ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Sattamasikkhāpadaṃ
     [298]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
sāvatthiyaṃ  kulūpako  hoti  bahukāni  kulāni  upasaṅkamati . Athakho āyasmā
udāyi    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   aññataraṃ
kulaṃ  tenupasaṅkami  .  tena  kho pana samayena gharaṇī  nivesanadvāre nisinnā
hoti  .  gharasuṇhā  āvasathadvāre  nisinnā  hoti  .  athakho  āyasmā
udāyi   yena   gharaṇī   tenupasaṅkami   upasaṅkamitvā  gharaṇiyā  upakaṇṇake
dhammaṃ  desesi  .  athakho  gharasuṇhāya  etadahosi  kinnu  kho  so samaṇo
sassuyā jāro udāhu obhāsatīti.
     {298.1}   Athakho   āyasmā  udāyi  gharaṇiyā  upakaṇṇake  dhammaṃ
desetvā   yena   gharasuṇhā   tenupasaṅkami   upasaṅkamitvā   gharasuṇhāya
upakaṇṇake  dhammaṃ  desesi  .  athakho  gharaṇiyā  etadahosi  kinnu kho so
samaṇo   gharasuṇhāya   jāro   udāhu   obhāsatīti  .  athakho  āyasmā
udāyi   gharasuṇhāya   upakaṇṇake   dhammaṃ  desetvā  pakkāmi  .  athakho
gharaṇī  gharasuṇhaṃ  etadavoca  he je kiṃ te so 1- samaṇo avocāti. Dhammaṃ
me  ayye  desesi  ayyāya  pana kiṃ avocāti. Mayhaṃpi dhammaṃ desesīti.
@Footnote: 1 Ma. Yu. eso.
Tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  ayyo  udāyi
mātugāmassa   1-   upakaṇṇake  dhammaṃ  desessati  nanu  nāma  vissaṭṭhena
vivaṭena dhammo desetabboti.
     {298.2}  Assosuṃ  kho  bhikkhū  tāsaṃ  itthīnaṃ  ujjhāyantīnaṃ khīyantīnaṃ
vipācentīnaṃ  .  ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā   udāyi   mātugāmassa   dhammaṃ
desessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .pe.
Saccaṃ  kira  tvaṃ  udāyi  mātugāmassa  dhammaṃ  desesīti . Saccaṃ bhagavāti.
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  tvaṃ  moghapurisa  mātugāmassa
dhammaṃ   desessasi   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {298.3} yo pana bhikkhu mātugāmassa dhammaṃ deseyya pācittiyanti.
     {298.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [299]  Tena  kho  pana  samayena upāsikā bhikkhū passitvā etadavocuṃ
iṅgha  ayyā  dhammaṃ  desethāti  .  na  bhagini  kappati  mātugāmassa  dhammaṃ
desetunti   .   iṅgha   ayyā   chappañcavācāhi  dhammaṃ  desetha  sakkā
ettakenapi   dhammo   aññātunti   .   na   bhagini  kappati  mātugāmassa
dhammaṃ    desetunti    kukkuccāyantā    na    desesuṃ   .   upāsikā
ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā   amhehi
yāciyamānā   dhammaṃ   na   desessantīti   .  assosuṃ  kho  bhikkhū  tāsaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Upāsikānaṃ   ujjhāyantīnaṃ   khīyantīnaṃ   vipācentīnaṃ  .  athakho  te  bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave
mātugāmassa   chappañcavācāhi  dhammaṃ  desetuṃ  evañca  pana  bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {299.1}   yo   pana   bhikkhu   mātugāmassa  uttarichappañcavācāhi
dhammaṃ deseyya pācittiyanti.
     {299.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [300]  Tena  kho  pana  samayena  chabbaggiyā bhikkhū bhagavatā anuññātaṃ
mātugāmassa    chappañcavācāhi    dhammaṃ   desetunti   .   te   aviññuṃ
purisaviggahaṃ     upanisīdāpetvā     mātugāmassa     uttarichappañcavācāhi
dhammaṃ  desenti  .  ye  te  bhikkhū appicchā .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   aviññuṃ   purisaviggahaṃ
upanisīdāpetvā       mātugāmassa      uttarichappañcavācāhi      dhammaṃ
desessantīti.
     {300.1}  Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira   tumhe   bhikkhave  aviññuṃ  purisaviggahaṃ  upanisīdāpetvā  mātugāmassa
uttarichappañcavācāhi  dhammaṃ  desethāti  .  saccaṃ  bhagavāti. Vigarahi buddho
bhagavā  kathaṃ  hi  nāma  tumhe moghapurisā aviññuṃ purisaviggahaṃ upanisīdāpetvā
mātugāmassa   uttarichappañcavācāhi   dhammaṃ   desessatha  netaṃ  moghapurisā
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  imaṃ sikkhāpadaṃ
Uddiseyyātha
     {300.2}   yo   pana   bhikkhu   mātugāmassa  uttarichappañcavācāhi
dhammaṃ deseyya aññatra viññunā purisaviggahena pācittiyanti.
     [301] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe
adhippeto  bhikkhūti  .  mātugāmo  nāma  manussitthī  na  yakkhī  na petī na
tiracchānagatā    viññū    paṭibalā    subhāsitadubbhāsitaṃ    duṭṭhullāduṭṭhullaṃ
ājānituṃ     .    uttarichappañcavācāhīti    atirekachappañcavācāhi   .
Dhammo   nāma   buddhabhāsito   sāvakabhāsito   isibhāsito  devatābhāsito
atthupasañhito   dhammupasañhito   .   deseyyāti   padena  deseti  pade
pade   āpatti   pācittiyassa   .   akkharāya   deseti   akkharakkharāya
āpatti    pācittiyassa    .    aññatra    viññunā    purisaviggahenāti
ṭhapetvā   viññuṃ   purisaviggahaṃ   .   viññū   nāma  purisaviggaho  paṭibalo
hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
     [302]   Mātugāme   mātugāmasaññī   uttarichappañcavācāhi   dhammaṃ
deseti   aññatra   viññunā   purisaviggahena   āpatti   pācittiyassa .
Mātugāme   vematiko   uttarichappañcavācāhi   dhammaṃ   deseti   aññatra
viññunā    purisaviggahena    āpatti    pācittiyassa    .    mātugāme
amātugāmasaññī     uttarichappañcavācāhi     dhammaṃ    deseti    aññatra
viññunā    purisaviggahena    āpatti   pācittiyassa   .   yakkhiyā   vā
petiyā    vā    paṇḍakassa    vā   tiracchānagatamanussaviggahitthiyā   vā
Uttarichappañcavācāhi   dhammaṃ   deseti   aññatra   viññunā  purisaviggahena
āpatti  dukkaṭassa  .  amātugāme  mātugāmasaññī  āpatti  dukkaṭassa .
Amātugāme  vematiko  āpatti  dukkaṭassa  .  amātugāme amātugāmasaññī
anāpatti.
     [303]   Anāpatti   viññunā  purisaviggahena  chappañcavācāhi  dhammaṃ
deseti   ūnakachappañcavācāhi   dhammaṃ  deseti  uṭṭhahitvā  puna  nisīditvā
dhammaṃ  deseti  mātugāmo  uṭṭhahitvā  puna  nisīdati  tasmiṃ deseti aññassa
mātugāmassa   deseti  pañhaṃ  pucchati  pañhaṃ  puṭṭho  katheti  aññassatthāya
bhaṇantaṃ mātugāmo suṇāti ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                              -------



             The Pali Tipitaka in Roman Character Volume 2 page 203-207. https://84000.org/tipitaka/read/roman_read.php?B=2&A=3630              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=3630              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=298&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=298              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6374              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6374              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]