ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Catutthasikkhāpadaṃ
     [284]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  upāsake  padaso  dhammaṃ  vācenti  .  upāsakā  bhikkhūsu  agāravā
appatissā  asabhāgavuttikā  viharanti  .  ye  te  bhikkhū  appicchā .pe.
Te   ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū
upāsake   padaso   dhammaṃ   vācessanti   upāsakā   bhikkhūsu   agāravā
appatissā   asabhāgavuttikā   viharantīti   .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  tumhe  bhikkhave upāsake padaso
dhammaṃ   vācetha   upāsakā  bhikkhūsu  agāravā  appatissā  asabhāgavuttikā
viharantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā kathaṃ hi nāma tumhe
moghapurisā   upāsake   padaso   dhammaṃ   vācessatha   upāsakā   bhikkhūsu
agāravā    appatissā    asabhāgavuttikā   viharanti   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   .pe.   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ   uddiseyyātha   yo   pana   bhikkhu  anupasampannaṃ  padaso  dhammaṃ
vāceyya pācittiyanti.
     [285]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .  anupasampanno  nāma  bhikkhuñca
bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.
     [286]  Padaso  nāma  1-  padaṃ  anupadaṃ anvakkharaṃ anubyañjanaṃ. Padaṃ
nāma   ekato   paṭṭhapetvā   ekato   osāpenti  .  anupadaṃ  nāma
pāṭekkaṃ   paṭṭhapetvā   ekato   osāpenti   .   anvakkharaṃ   nāma
rūpaṃ   aniccanti   vuccamāno  rūti  2-  opāteti  .  anubyañjanaṃ  nāma
rūpaṃ   aniccanti   vuccamāno   vedanā   aniccāti  saddaṃ  nicchāreti .
Yañca    padaṃ    yañca    anupadaṃ   yañca   anvakkharaṃ   yañca   anubyañjanaṃ
sabbametaṃ   padaso   dhammo   3-   nāma  .  dhammo  nāma  buddhabhāsito
sāvakabhāsito       isibhāsito       devatābhāsito      atthupasañhito
dhammupasañhito   .   vāceyyāti   padena  vāceti  pade  pade  āpatti
pācittiyassa     .    akkharāya    vāceti    akkharakkharāya    āpatti
pācittiyassa.
     [287]   Anupasampanne   anupasampannasaññī   padaso  dhammaṃ  vāceti
āpatti    pācittiyassa   .   anupasampanne   vematiko   padaso   dhammaṃ
vāceti    āpatti    pācittiyassa   .   anupasampanne   upasampannasaññī
padaso    dhammaṃ    vāceti    āpatti   pācittiyassa   .   upasampanne
anupasampannasaññī    āpatti    dukkaṭassa    .   upasampanne   vematiko
āpatti dukkaṭassa. Upasampanne upasampannasaññī anāpatti.
     [288]   Anāpatti   ekato   uddisāpento   ekato  sajjhāyaṃ
@Footnote: 1 Yu. idaṃ pāṭhadvayaṃ na dissati .  2 Ma. runti .  3 atirekapāṭhena bhavitabbaṃ.
@Ma. ayaṃ pāṭho natthi.
Karonto   yebhuyyena   paguṇaṃ   ganthaṃ   bhaṇantaṃ   opāteti  osārentaṃ
opāteti ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 191-193. https://84000.org/tipitaka/read/roman_read.php?B=2&A=3425              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=3425              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=284&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=284              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6112              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6112              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]