ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Tatiyasikkhāpadaṃ
     [138]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
pilindavaccho   rājagahe   pabbhāraṃ   sodhāpeti   lenaṃ   kattukāmo  .
Athakho   rājā   māgadho  seniyo  bimbisāro  yenāyasmā  pilindavaccho
tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    pilindavacchaṃ   abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo
bimbisāro   āyasmantaṃ   pilindavacchaṃ   etadavoca   kiṃ   bhante   thero
kārāpetīti. Pabbhāraṃ mahārāja sodhāpemi lenaṃ kattukāmoti.
     {138.1}   Attho   bhante  ayyassa  ārāmikenāti  .  na  kho
mahārāja   bhagavatā  ārāmiko  anuññātoti  .  tenahi  bhante  bhagavantaṃ
paṭipucchitvā  mama  āroceyyāthāti  .  evaṃ  mahārājāti  kho āyasmā
pilindavaccho   rañño   māgadhassa   seniyassa  bimbisārassa  paccassosi .
Athakho  āyasmā  pilindavaccho  rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ dhammiyā
kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
rājā   māgadho  seniyo  bimbisāro  āyasmatā  pilindavacchena  dhammiyā
kathāya   sandassito   samādapito   samuttejito  sampahaṃsito  uṭṭhāyāsanā
āyasmantaṃ   pilindavacchaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Athakho   āyasmā   pilindavaccho  bhagavato  santike  dūtaṃ  pāhesi  rājā
Bhante  māgadho  seniyo  bimbisāro  ārāmikaṃ  dātukāmo  kathaṃ  nu  kho
bhante   paṭipajjitabbanti   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   1-   dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi   anujānāmi   bhikkhave  ārāmikanti  .  dutiyampi  kho  rājā
māgadho   seniyo   bimbisāro   yenāyasmā   pilindavaccho  tenupasaṅkami
upasaṅkamitvā     āyasmantaṃ    pilindavacchaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro
āyasmantaṃ    pilindavacchaṃ    etadavoca    anuññāto   bhante   bhagavatā
ārāmikoti  .  evaṃ  mahārājāti  .  tenahi  bhante  ayyassa ārāmikaṃ
dammīti.
     {138.2}  Athakho  rājā  māgadho  seniyo  bimbisāro āyasmato
pilindavacchassa    ārāmikaṃ    paṭissuṇitvā    vissaritvā    cirena   satiṃ
paṭilabhitvā    aññataraṃ   sabbatthakaṃ   mahāmattaṃ   āmantesi   yo   mayā
bhaṇe  ayyassa  ārāmiko  paṭissuto  dinno  so  ārāmikoti . Na kho
deva  ayyassa  ārāmiko  dinnoti  .  kīvaciraṃ nu kho bhaṇe ito ratti 2-
hotīti  .  athakho  so  mahāmatto  rattiyo  gaṇetvā 3- rājānaṃ māgadhaṃ
seniyaṃ  bimbisāraṃ  etadavoca  pañca  deva  rattisatānīti  .  tenahi  bhaṇe
ayyassa   pañca   ārāmikasatāni   dehīti  4-  .  evaṃ   devāti  kho
so     mahāmatto     rañño    māgadhassa    seniyassa    bimbisārassa
paṭissuṇitvā     āyasmato     pilindavacchassa    pañca    ārāmikasatāni
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .  2 Ma. hi taṃ. Yu. hitaṃ.
@3 Ma. Yu. vigaṇetvā .  4 Yu. dethāti.
Adāsi   1-   .  pāṭiyekko  gāmo  nivisi  .  ārāmikagāmakotipi  naṃ
āhaṃsu pilindavacchagāmakotipi 2- naṃ āhaṃsu.
     [139]  Tena  kho  pana samayena āyasmā pilindavaccho tasmiṃ gāmake
kulupako  hoti  .  athakho  āyasmā  pilindavaccho pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   pilindavacchagāmakaṃ   piṇḍāya  pāvisi  .  tena  kho  pana
samayena  tasmiṃ  gāmake  ussavo  hoti. Dārakā 3- alaṅkatā mālākitā
kīḷanti   .   athakho   āyasmā  pilindavaccho  pilindavacchagāmake  sapadānaṃ
piṇḍāya   caramāno  yena  aññatarassa  ārāmikassa  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi.
     {139.1}   Tena  kho  pana  samayena  tassā  ārāmikiniyā  dhītā
aññe   dārake   alaṅkate   mālākite   passitvā  rodati  mālaṃ  me
detha   alaṅkāraṃ   me   dethāti   .   athakho   āyasmā  pilindavaccho
taṃ    ārāmikiniṃ    etadavoca    kissāyaṃ    dārikā    rodatīti   .
Ayaṃ   bhante   dārikā  aññe  dārake  alaṅkate  mālākite  passitvā
rodati   mālaṃ   me   detha   alaṅkāraṃ   me   dethāti  kuto  amhākaṃ
duggatānaṃ   mālā  kuto  alaṅkāroti  .  athakho  āyasmā  pilindavaccho
aññataraṃ    tiṇaṇḍūpakaṃ    4-    gahetvā   taṃ   ārāmikiniṃ   etadavoca
handimaṃ   tiṇaṇḍūpakaṃ  tassā  dārikāya  sīse  paṭimuñcāhīti  5-  .  athakho
@Footnote: 1 Ma. Yu. pādāsi .  2 Ma. Yu. pilindagāmakotipi .  3 Ma. Yu. dārikā.
@4 Ma. Yu. tiṇaṇḍupakaṃ. evamuparipi .  5 Ma. Yu. paṭimuñcāti.
Sā  ārāmikinī  taṃ  tiṇaṇḍūpakaṃ  gahetvā  tassā dārikāya sīse paṭimuñci.
Sā  ahosi  suvaṇṇamālā  abhirūpā  dassanīyā  pāsādikā . Natthi tādisā
raññopi  antepure  suvaṇṇamālā  .  manussā  rañño  māgadhassa seniyassa
bimbisārassa   ārocesuṃ  amukassa  deva  ārāmikassa  ghare  suvaṇṇamālā
abhirūpā   dassanīyā   pāsādikā   natthi  tādisā  devassāpi  antepure
suvaṇṇamālā kuto tassa duggatassa nissaṃsayaṃ corikāya ābhatāti.
     {139.2}  Athakho  rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ
bandhāpesi   .   dutiyampi   kho   āyasmā   pilindavaccho   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    pilindavacchagāmakaṃ     piṇḍāya   pāvisi
pilindavacchagāmake    sapadānaṃ    piṇḍāya    caramāno     yena    tassa
ārāmikassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paṭivissake   pucchi
kahaṃ   idaṃ   ārāmikakulaṃ   gatanti   .   etissā  bhante  suvaṇṇamālāya
kāraṇā raññā bandhāpitanti.
     {139.3}  Athakho  āyasmā  pilindavaccho  yena  rañño  māgadhassa
seniyassa   bimbisārassa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā  paññatte
āsane  nisīdi  .  athakho  rājā  māgadho seniyo bimbisāro yenāyasmā
pilindavaccho    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    pilindavacchaṃ
abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  rājānaṃ māgadhaṃ
seniyaṃ   bimbisāraṃ   āyasmā   pilindavaccho  etadavoca  kissa  mahārāja
Ārāmikakulaṃ    bandhāpitanti    .   tassa   bhante   ārāmikassa   ghare
suvaṇṇamālā     abhirūpā    dassanīyā    pāsādikā    natthi    tādisā
amhākaṃpi     antepure     suvaṇṇamālā    kuto    tassa    duggatassa
nissaṃsayaṃ    corikāya   ābhatāti   .   athakho   āyasmā   pilindavaccho
rañño    māgadhassa    seniyassa    bimbisārassa    pāsādaṃ    suvaṇṇanti
adhimucci   .  so  ahosi  sabbasovaṇṇamayo  .  idaṃ  pana  te  mahārāja
tāvabahuṃ   suvaṇṇaṃ   kutoti   .   aññātaṃ   bhante   ayyasseveso  1-
iddhānubhāvoti taṃ ārāmikakulaṃ muñcāpesi.
     [140]  Manussā  ayyena  kira  pilindavacchena  sarājikāya  parisāya
uttarimanussadhammaṃ     iddhipāṭihāriyaṃ     2-     dassitanti     attamanā
abhippasannā      āyasmato     pilindavacchassa     pañca     bhesajjāni
abhihariṃsu  seyyathīdaṃ  sappi  navanītaṃ  telaṃ  madhu  phāṇitaṃ . Pakatiyāpicāyasmā
pilindavaccho   lābhī   hoti   pañcannaṃ   bhesajjānaṃ  laddhaṃ  laddhaṃ  parisāya
vissajjeti   .  parisā  cassa  hoti  bāhullikā  laddhaṃ  laddhaṃ  kolambepi
ghaṭepi   pūretvā   paṭisāmeti   parissāvanānipi   thavikāyopi   pūretvā
vātapānesu   laggeti   .  tāni  olīnavilīnāni  tiṭṭhanti  .  undurehipi
vihārā   okiṇṇavikiṇṇā   honti  .  manussā  vihāracārikaṃ  āhiṇḍantā
passitvā   ujjhāyanti   khīyanti   vipācenti   antokoṭṭhāgārikā  ime
samaṇā     sakyaputtiyā     seyyathāpi    rājā    māgadho    seniyo
@Footnote: 1 Yu. ayyassa so .  2 iddhippāṭihāriyanti amhākaṃ mati.
Bimbisāroti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhū   evarūpāya
bāhullāya   cetessantīti   .   athakho   te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   saccaṃ   kira   bhikkhave   bhikkhū   evarūpāya  bāhullāya
cetentīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
te   bhikkhave   moghapurisā   evarūpāya   bāhullāya  cetessanti  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {140.1}  yāni  kho  pana  tāni  gilānānaṃ  bhikkhūnaṃ  paṭisāyanīyāni
bhesajjāni   seyyathīdaṃ   sappi   navanītaṃ   telaṃ   madhu   phāṇitaṃ  .  tāni
paṭiggahetvā     sattāhaparamaṃ     sannidhikārakaṃ     paribhuñjitabbāni    taṃ
atikkāmayato nissaggiyaṃ pācittiyanti.
     [141]   Yāni   kho  pana  tāni  gilānānaṃ  bhikkhūnaṃ  paṭisāyanīyāni
bhesajjānīti   sappi  nāma  gosappi  vā  ajikāsappi  vā  mahisasappi  1-
vā  .  yesaṃ  maṃsaṃ  kappati  tesaṃ  sappi. Navanītaṃ nāma tesaṃyeva navanītaṃ.
Telaṃ   nāma   tilatelaṃ  sāsapatelaṃ  madhukatelaṃ  eraṇḍatelaṃ  vasātelaṃ .
Madhu   nāma   makkhikāmadhu  .  phāṇitaṃ  nāma  ucchumhā  nibbattaṃ  .  tāni
paṭiggahetvā       sattāhaparamaṃ      sannidhikārakaṃ      paribhuñjitabbānīti
sattāhaparamatā      paribhuñjitabbāni      .      taṃ      atikkāmayato
@Footnote: 1 Ma. mahiṃsasappi. Yu. māhisaṃ vā sappi.
Nissaggiyaṃ  hoti  1-  aṭṭhame  aruṇuggamane  nissaggiyaṃ  hoti  nissajjitabbaṃ
saṅghassa   vā   gaṇassa   vā  puggalassa  vā  .  evañca  pana  bhikkhave
nissajjitabbaṃ    .pe.   idaṃ   me   bhante   bhesajjaṃ   sattāhātikkantaṃ
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Āyasmato dammīti.
     [142]   Sattāhātikkante  atikkantasaññī  nissaggiyaṃ  pācittiyaṃ .
Sattāhātikkante   vematiko   nissaggiyaṃ  pācittiyaṃ  .  sattāhātikkante
anatikkantasaññī    nissaggiyaṃ   pācittiyaṃ   .   anadhiṭṭhite   anadhiṭṭhitasaññī
nissaggiyaṃ    pācittiyaṃ    .    avissajjite    vissajjitasaññī   nissaggiyaṃ
pācittiyaṃ   .   anaṭṭhe   naṭṭhasaññī   nissaggiyaṃ  pācittiyaṃ  .  avinaṭṭhe
vinaṭṭhasaññī   nissaggiyaṃ   pācittiyaṃ   .   adaḍḍhe   daḍḍhasaññī   nissaggiyaṃ
pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.
     [143]  Nissaṭṭhaṃ  paṭilabhitvā  na  kāyikena  paribhogena paribhuñjitabbaṃ
na  ajjhoharitabbaṃ  .  padīpe  vā  kāḷavaṇṇe  vā  upanetabbaṃ. Aññena
bhikkhunā   kāyikena   paribhogena   paribhuñjitabbaṃ   na   ajjhoharitabbaṃ  .
Sattāhānatikkante      atikkantasaññī     āpatti     dukkaṭassa    .
Sattāhānatikkante   vematiko  āpatti  dukkaṭassa  .  sattāhānatikkante
anatikkantasaññī anāpatti.
@Footnote: 1 ito paraṃ sabbattha itisaddo dissati. so atirekoti veditabbo. tassa
@atirekatā paṭhamakaṭhinasikkhāpade vuttanayena veditabbā.
     [144]  Anāpatti  antosattāhaṃ adhiṭṭheti vissajjeti nassati vinassati
dayhati  acchinditvā  gaṇhāti  1-  vissāsaṃ  gaṇhāti  2-  anupasampannassa
cattena   vantena   muttena   anapekkho   datvā  paṭilabhitvā  paribhuñjati
ummattakassa ādikammikassāti.
                    Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1-2 Ma. Yu. gaṇhanti.



             The Pali Tipitaka in Roman Character Volume 2 page 117-124. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2058              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2058              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=138&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=138              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5277              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5277              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]