ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                  Pattavaggassa paṭhamasikkhāpadaṃ
     [117]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  chabbaggiyā  bhikkhū
bahū   patte   sannicayaṃ   karonti  .  manussā  vihāracārikaṃ  āhiṇḍantā
passitvā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā   bahū   patte   sannicayaṃ  karissanti  pattavaṇijjaṃ  vā  samaṇā
sakyaputtiyā    karissanti    āmattikāpaṇaṃ    vā    pasāressantīti  .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ  .  ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  atirekapattaṃ dhāressantīti.
Athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tumhe bhikkhave
atirekapattaṃ  dhārethāti  .  saccaṃ  bhagavāti . Vigarahi buddho bhagavā kathaṃ hi
nāma   tumhe   moghapurisā   atirekapattaṃ   dhāressatha  netaṃ  moghapurisā
appasannānaṃ  vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya  .pe. Evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {117.1}   yo   pana   bhikkhu   atirekapattaṃ  dhāreyya  nissaggiyaṃ
pācittiyanti.
     {117.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [118]  Tena  kho  pana samayena āyasmato ānandassa atirekapatto
Uppanno  hoti  .  āyasmā  ca ānando taṃ pattaṃ āyasmato sārīputtassa
dātukāmo  hoti  .  āyasmā  ca  sārīputto  sākete viharati. Athakho
āyasmato   ānandassa   etadahosi   bhagavatā   sikkhāpadaṃ   paññattaṃ  na
atirekapatto    dhāretabboti   ayañca   me   atirekapatto   uppanno
ahañcimaṃ   pattaṃ   āyasmato   sārīputtassa   dātukāmo   āyasmā   ca
sārīputto  sākete  viharati  kathaṃ  nu  kho  mayā paṭipajjitabbanti. Athakho
āyasmā  ānando  bhagavato  etamatthaṃ  ārocesi  .  kīvaciraṃ  panānanda
sārīputto  āgacchissatīti  .  navamaṃ  vā  bhagavā divasaṃ dasamaṃ vāti. Athakho
bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi
anujānāmi  bhikkhave  dasāhaparamaṃ  atirekapattaṃ  dhāretuṃ evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {118.1}  dasāhaparamaṃ  atirekapatto  dhāretabbo  taṃ atikkāmayato
nissaggiyaṃ pācittiyanti.
     [119]  Dasāhaparamanti  dasāhaparamatā  dhāretabbo . Atirekapatto
nāma  anadhiṭṭhito  avikappito  .  patto  nāma  dve  pattā  ayopatto
mattikāpatto  1-  .  tayo  pattassa  vaṇṇā  ukkaṭṭho  patto  majjhimo
patto   omako   patto   .   ukkaṭṭho  nāma  patto  aḍḍhāḷhakodanaṃ
gaṇhāti   catubhāgaṃ   khādanīyaṃ   2-   tadūpiyaṃ  byañjanaṃ  .  majjhimo  nāma
patto        nāḷikodanaṃ       gaṇhāti       catubhāgaṃ       khādanīyaṃ
@Footnote: 1 Ma. Yu. itisaddo dissati .  2 Ma. Yu. khādanaṃ. evamuparipi.
Tadūpiyaṃ    byañjanaṃ   .   omako   nāma   patto   patthodanaṃ   gaṇhāti
catubhāgaṃ   khādanīyaṃ   tadūpiyaṃ   byañjanaṃ   .   tato   ukkaṭṭho   apatto
omako apatto.
     [120]  Taṃ atikkāmayato nissaggiyo hoti 1- ekādase aruṇuggamane
nissaggiyo  hoti  nissajjitabbo  saṅghassa  vā  gaṇassa vā puggalassa vā.
Evañca pana bhikkhave nissajjitabbo.
     [121]   Tena  bhikkhunā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   vuḍḍhānaṃ   bhikkhūnaṃ  pāde  vanditvā  ukkuṭikaṃ  nisīditvā  añjaliṃ
paggahetvā  evamassa  vacanīyo  ayaṃ  me  bhante  patto dasāhātikkanto
nissaggiyo   imāhaṃ   saṅghassa   nissajjāmīti   .   nissajjitvā  āpatti
desetabbā  .  byattena  bhikkhunā  paṭibalena  āpatti  paṭiggahetabbā.
Nissaṭṭhapatto dātabbo
     {121.1}  suṇātu  me  bhante  saṅgho  ayaṃ  patto  itthannāmassa
bhikkhuno   nissaggiyo   saṅghassa   nissaṭṭho   .  yadi  saṅghassa  pattakallaṃ
saṅgho imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyāti.
     [122]   Tena   bhikkhunā   sambahule  bhikkhū  upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
@Footnote: 1 Ma. Yu. sabbattha itisaddo dissati. so atirekoti veditabbo. tassa
@atirekatā paṭhamakaṭhinasikkhāpade vuttanayena veditabbā.
Nisīditvā   añjaliṃ   paggahetvā   evamassu   vacanīyā  ayaṃ  me  bhante
patto     dasāhātikkanto     nissaggiyo     imāhaṃ     āyasmantānaṃ
nissajjāmīti   .   nissajjitvā   āpatti   desetabbā   .   byattena
bhikkhunā    paṭibalena    āpatti    paṭiggahetabbā    .   nissaṭṭhapatto
dātabbo
     {122.1}   suṇantu   me  āyasmantā  ayaṃ  patto  itthannāmassa
bhikkhuno    nissaggiyo    āyasmantānaṃ   nissaṭṭho   .   yadāyasmantānaṃ
pattakallaṃ āyasmantā imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyunti.
     [123]  Tena  bhikkhunā  ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  ukkuṭikaṃ  nisīditvā  añjaliṃ  paggahetvā  evamassa  vacanīyo  ayaṃ
me   āvuso   patto   dasāhātikkanto  nissaggiyo  imāhaṃ  āyasmato
nissajjāmīti   .   nissajjitvā  āpatti  desetabbā  .  tena  bhikkhunā
āpatti    paṭiggahetabbā   .   nissaṭṭhapatto   dātabbo   imaṃ   pattaṃ
āyasmato dammīti.
     [124]   Dasāhātikkante   atikkantasaññī  nissaggiyaṃ  pācittiyaṃ .
Dasāhātikkante   vematiko   nissaggiyaṃ   pācittiyaṃ   .  dasāhātikkante
anatikkantasaññī    nissaggiyaṃ    pācittiyaṃ   .   anadhiṭṭhite   adhiṭṭhitasaññī
nissaggiyaṃ     pācittiyaṃ    .    avikappite    vikappitasaññī    nissaggiyaṃ
pācittiyaṃ   .   avissajjite   vissajjitasaññī   nissaggiyaṃ   pācittiyaṃ  .
Anaṭṭhe   naṭṭhasaññī   nissaggiyaṃ   pācittiyaṃ   .   avinaṭṭhe   vinaṭṭhasaññī
Nissaggiyaṃ   pācittiyaṃ   .   abhinne   bhinnasaññī  nissaggiyaṃ  pācittiyaṃ .
Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.
     [125]    Nissaggiyaṃ   pattaṃ   anissajjitvā   paribhuñjati   āpatti
dukkaṭassa      .      dasāhānatikkante     atikkantasaññī     āpatti
dukkaṭassa   .   dasāhānatikkante   vematiko   āpatti   dukkaṭassa  .
Dasāhānatikkante anatikkantasaññī anāpatti.
     [126]   Anāpatti   antodasāhaṃ  adhiṭṭheti  vikappeti  vissajjeti
nassati  vinassati  bhijjati  acchinditvā  gaṇhāti  1-  vissāsaṃ  gaṇhāti 2-
ummattakassa ādikammikassāti.
     [127]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  nissaṭṭhapattaṃ
na  denti  .  bhikkhū  3-  bhagavato  etamatthaṃ  ārocesuṃ  .  na bhikkhave
nissaṭṭhapatto     na     dātabbo    yo    na    dadeyya    āpatti
dukkaṭassāti.
                    Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                             -------
@Footnote: 1-2 Ma. Yu. gaṇhanti .  3 Ma. Yu. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 102-106. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1777              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1777              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=117&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=117              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5074              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5074              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]