ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dutiyasikkhāpadaṃ
     [78]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena   chabbaggiyā   bhikkhū
suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ  kārāpenti  .  manussā vihāracārikaṃ
āhiṇḍantā    passitvā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    ime    samaṇā    sakyaputtiyā    suddhakāḷakānaṃ   eḷakalomānaṃ
santhataṃ   kārāpessanti   seyyathāpi   gihī   kāmabhoginoti   .  assosuṃ
kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ
kārāpessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Saccaṃ    kira   tumhe   bhikkhave   suddhakāḷakānaṃ   eḷakalomānaṃ   santhataṃ
kārāpethāti   .   saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma    tumhe    moghapurisā    suddhakāḷakānaṃ    eḷakalomānaṃ   santhataṃ
kārāpessatha   netaṃ   moghapurisā  appasannānaṃ  vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {78.1}   yo   pana   bhikkhu  suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ
kārāpeyya nissaggiyaṃ pācittiyanti.
     [79]   Yo   panāti   yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
Imasmiṃ   atthe   adhippeto   bhikkhūti  .  kāḷakaṃ  nāma  dve  kāḷakāni
jātiyā   kāḷakaṃ   vā   rajanakāḷakaṃ   vā  .  santhataṃ  nāma  santharitvā
kataṃ   hoti   avāyimaṃ   .  kārāpeyyāti  karoti  vā  kārāpeti  vā
payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti   nissajjitabbaṃ  saṅghassa
vā  gaṇassa  vā  puggalassa  vā  .  evañca  pana  bhikkhave  nissajjitabbaṃ
.pe.    idaṃ    me    bhante   suddhakāḷakānaṃ   eḷakalomānaṃ   santhataṃ
kārāpitaṃ     nissaggiyaṃ     imāhaṃ    saṅghassa    nissajjāmīti    .pe.
Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti.
     [80]    Attanā   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   attanā   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   parehi   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .    parehi   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ   .   aññassatthāya   karoti   vā   kārāpeti  vā  āpatti
dukkaṭassa    .    aññena    kataṃ    paṭilabhitvā    paribhuñjati   āpatti
dukkaṭassa.
     [81]   Anāpatti  vitānaṃ  vā  bhummattharaṇaṃ  vā  sāṇipākāraṃ  vā
bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti.
                    Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 66-67. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1139              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1139              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=78&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4575              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4575              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]