ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                                    Navamasaṅghādisesaṃ
     [566]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana  samayena  mettiyabhummajakā  bhikkhū
gijjhakūṭā   pabbatā  orohantā  addasaṃsu  chakalakaṃ  ajikāya  vippaṭipajjantaṃ
disvāna     evamāhaṃsu     handa     mayaṃ    āvuso    imaṃ    chakalakaṃ
dabbaṃ   mallaputtaṃ   nāma   karoma   imaṃ   ajikaṃ   mettiyaṃ  nāma  bhikkhuniṃ
karoma   evaṃ   mayaṃ  voharissāma  pubbe  mayaṃ  āvuso  dabbaṃ  mallaputtaṃ
sutena   avocumhā   idāni   pana   amhehi   sāmaṃ  diṭṭho  mettiyāya
bhikkhuniyā   vippaṭipajjantoti   .   te   taṃ   chakalakaṃ   dabbaṃ   mallaputtaṃ
nāma   akaṃsu   taṃ   ajikaṃ  mettiyaṃ  nāma  bhikkhuniṃ  akaṃsu  .  te  bhikkhūnaṃ
ārocesuṃ   pubbe   mayaṃ   āvuso  dabbaṃ  mallaputtaṃ  sutena  avocumhā
idāni  pana  amhehi  sāmaṃ  diṭṭho mettiyāya bhikkhuniyā vippaṭipajjantoti.
Bhikkhū   evamāhaṃsu   mā   āvuso   evaṃ   avacuttha   nāyasmā  dabbo
mallaputto evaṃ karissatīti.
     {566.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
āyasmantaṃ   dabbaṃ  mallaputtaṃ  paṭipucchi  sarasi  tvaṃ  dabba  evarūpaṃ  kattā
yathā   ime  bhikkhū  āhaṃsūti  .  yathā  maṃ  bhante  bhagavā  jānātīti .
Dutiyampi   kho   bhagavā   .pe.  tatiyampi  kho  bhagavā  āyasmantaṃ  dabbaṃ
Mallaputtaṃ   etadavoca   sarasi   tvaṃ  dabba  evarūpaṃ  kattā  yathā  ime
bhikkhū   āhaṃsūti   .   yathā   maṃ  bhante  bhagavā  jānātīti  .  na  kho
dabba   dabbā   evaṃ   nibbeṭhenti   sace   tayā  kataṃ  katanti  vadehi
sace   tayā   akataṃ   akatanti   vadehīti   .   yatohaṃ   bhante  jāto
nābhijānāmi  supinantenapi  methunaṃ  dhammaṃ  paṭisevitā  pageva  jāgaroti .
Athakho    bhagavā   bhikkhū   āmantesi   tenahi   bhikkhave   ime   bhikkhū
anuyuñjathāti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.
     {566.2}  Athakho  te  bhikkhū  mettiyabhummajake  bhikkhū  anuyuñjiṃsu.
Te  tehi  bhikkhūhi  anuyuñjiyamānā  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ  .  kiṃ
pana   tumhe   āvuso   āyasmantaṃ   dabbaṃ   mallaputtaṃ   aññabhāgiyassa
adhikaraṇassa   kiñci   desaṃ   lesamattaṃ   upādāya   pārājikena  dhammena
anuddhaṃsethāti   .   evamāvusoti  .  ye  te  bhikkhū  appicchā  .pe.
Te   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  mettiyabhummajakā
bhikkhū    āyasmantaṃ    dabbaṃ    mallaputtaṃ    aññabhāgiyassa    adhikaraṇassa
kiñci  desaṃ  lesamattaṃ  upādāya  pārājikena  dhammena anuddhaṃsessantīti.
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira
tumhe   bhikkhave   dabbaṃ   mallaputtaṃ   aññabhāgiyassa   adhikaraṇassa   kiñci
desaṃ   lesamattaṃ   upādāya   pārājikena   dhammena   anuddhaṃsethāti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tumhe
moghapurisā    dabbaṃ    mallaputtaṃ    aññabhāgiyassa    adhikaraṇassa    kiñci
Desaṃ   lesamattaṃ   upādāya   pārājikena  dhammena  anuddhaṃsessatha  netaṃ
moghapurisā   appasannānaṃ   vā  pasādāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {566.3}  yo  pana bhikkhu bhikkhuṃ duṭṭho doso appatīto aññabhāgiyassa
adhikaraṇassa  kiñci  desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya
appevanāma  naṃ  imamhā  brahmacariyā  cāveyyanti  tato aparena samayena
samanuggāhiyamāno   vā   asamanuggāhiyamāno   vā   aññabhāgiyañceva  taṃ
adhikaraṇaṃ  hoti  koci  deso  lesamatto upādinno bhikkhu ca dosaṃ patiṭṭhāti
saṅghādisesoti.
     [567]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe  adhippeto  bhikkhūti  .  bhikkhunti  aññaṃ  bhikkhuṃ  .  duṭṭho
dosoti   kupito   anattamano   anabhiraddho   āhatacitto   khilajāto .
Appatītoti  tena  ca  kopena  tena  ca  dosena  tāya  ca anattamanatāya
tāya ca anabhiraddhiyā appatīto hoti.
     [568]    Aññabhāgiyassa    adhikaraṇassāti   āpattaññabhāgiyaṃ   vā
hoti adhikaraṇaññabhāgiyaṃ vā.
     [569]   Kathaṃ   adhikaraṇaṃ  adhikaraṇassa  aññabhāgiyaṃ  .  vivādādhikaraṇaṃ
anuvādādhikaraṇassa     āpattādhikaraṇassa     kiccādhikaraṇassa    aññabhāgiyaṃ
anuvādādhikaraṇaṃ    āpattādhikaraṇassa    kiccādhikaraṇassa    vivādādhikaraṇassa
aññabhāgiyaṃ      āpattādhikaraṇaṃ      kiccādhikaraṇassa     vivādādhikaraṇassa
anuvādādhikaraṇassa      aññabhāgiyaṃ      kiccādhikaraṇaṃ     vivādādhikaraṇassa
Anuvādādhikaraṇassa   āpattādhikaraṇassa   aññabhāgiyaṃ   .   evaṃ   adhikaraṇaṃ
adhikaraṇassa aññabhāgiyaṃ.
     [570]   Kathaṃ   adhikaraṇaṃ   adhikaraṇassa  tabbhāgiyaṃ  .  vivādādhikaraṇaṃ
vivādādhikaraṇassa      tabbhāgiyaṃ     anuvādādhikaraṇaṃ     anuvādādhikaraṇassa
tabbhāgiyaṃ     āpattādhikaraṇaṃ     āpattādhikaraṇassa    siyā    tabbhāgiyaṃ
siyā aññabhāgiyaṃ.
     {570.1}   Kathaṃ  āpattādhikaraṇaṃ  āpattādhikaraṇassa  aññabhāgiyaṃ .
Methunadhammapārājikāpatti adinnādānapārājikāpattiyā
manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā
aññabhāgiyā     adinnādānapārājikāpatti    manussaviggahapārājikāpattiyā
uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā
aññabhāgiyā         manussaviggahapārājikāpatti        uttarimanussadhamma-
pārājikāpattiyā       methunadhammapārājikāpattiyā       adinnādāna-
pārājikāpattiyā       aññabhāgiyā      uttarimanussadhammapārājikāpatti
methunadhammapārājikāpattiyā    adinnādānapārājikāpattiyā   manussaviggaha-
pārājikāpattiyā     aññabhāgiyā     .     evaṃ     āpattādhikaraṇaṃ
āpattādhikaraṇassa aññabhāgiyaṃ.
     {570.2}      Kathañca      āpattādhikaraṇaṃ     āpattādhikaraṇassa
tabbhāgiyaṃ    .    methunadhammapārājikāpatti    methunadhammapārājikāpattiyā
tabbhāgiyā     adinnādānapārājikāpatti     adinnādānapārājikāpattiyā
tabbhāgiyā           manussaviggahapārājikāpatti          manussaviggaha-
pārājikāpattiyā       tabbhāgiyā       uttarimanussadhammapārājikāpatti
Uttarimanussadhammapārājikāpattiyā   tabbhāgiyā   .   evaṃ  āpattādhikaraṇaṃ
āpattādhikaraṇassa     tabbhāgiyaṃ     .    kiccādhikaraṇaṃ    kiccādhikaraṇassa
tabbhāgiyaṃ. Evaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ.
     [571]   Kiñci   desaṃ  lesamattaṃ  upādāyāti  leso  nāma  dasa
lesā   jātileso   nāmaleso   gottaleso  liṅgaleso  āpattileso
pattaleso cīvaraleso upajjhāyaleso ācariyaleso senāsanaleso.
     [572]  Jātileso  nāma  khattiyo  diṭṭho  hoti  pārājikaṃ  dhammaṃ
ajjhāpajjanto    aññaṃ   khattiyaṃ   passitvā   codeti   khattiyo   mayā
diṭṭho    pārājikaṃ   dhammaṃ   ajjhāpannosi   assamaṇosi   asakyaputtiyosi
natthi   tayā   saddhiṃ   uposatho   vā   pavāraṇā  vā  saṅghakammaṃ  vāti
āpatti   vācāya   vācāya   saṅghādisesassa   .   brāhmaṇo   diṭṭho
hoti   .pe.   vesso   diṭṭho   hoti   .pe.  suddo  diṭṭho  hoti
pārājikaṃ    dhammaṃ   ajjhāpajjanto   aññaṃ   suddaṃ   passitvā   codeti
suddo    mayā   diṭṭho   pārājikaṃ   dhammaṃ   ajjhāpannosi   assamaṇosi
asakyaputtiyosi   .pe.   saṅghakammaṃ   vāti   āpatti   vācāya  vācāya
saṅghādisesassa.
     [573]  Nāmaleso nāma buddharakkhito diṭṭho hoti .pe. Dhammarakkhito
diṭṭho   hoti   .pe.   saṅgharakkhito   diṭṭho   hoti   pārājikaṃ  dhammaṃ
ajjhāpajjanto   aññaṃ  saṅgharakkhitaṃ  passitvā  codeti  saṅgharakkhito  mayā
diṭṭho    pārājikaṃ   dhammaṃ   ajjhāpannosi   assamaṇosi   asakyaputtiyosi
.pe. Saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
     [574]   Gottaleso   nāma   gotamo   diṭṭho   hoti   .pe.
Moggallāno   diṭṭho   hoti   .pe.  kaccāyano  diṭṭho  hoti  .pe.
Vāsiṭṭho    diṭṭho    hoti   pārājikaṃ   dhammaṃ   ajjhāpajjanto   aññaṃ
vāsiṭṭhaṃ   passitvā   codeti   vāsiṭṭho  mayā  diṭṭho  pārājikaṃ  dhammaṃ
ajjhāpannosi     assamaṇosi     asakyaputtiyosi     .pe.    saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
     [575]   Liṅgaleso   nāma   dīgho  diṭṭho  hoti  .pe.  rasso
diṭṭho    hoti    .pe.   kaṇho   diṭṭho   hoti   .pe.   odāto
diṭṭho    hoti    pārājikaṃ    dhammaṃ   ajjhāpajjanto   aññaṃ   odātaṃ
passitvā    codeti    odāto    mayā    diṭṭho   pārājikaṃ   dhammaṃ
ajjhāpannosi     assamaṇosi     asakyaputtiyosi     .pe.    saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
     [576]   Āpattileso   nāma   lahukaṃ   āpattiṃ   ajjhāpajjanto
diṭṭho   hoti  tañce  pārājikena  dhammena  codeti  diṭṭho  mayā  1-
pārājikaṃ    dhammaṃ   ajjhāpannosi   assamaṇosi   asakyaputtiyosi   .pe.
Saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
     [577]   Pattaleso   nāma   lohapattadharo  diṭṭho  hoti  .pe.
Mattikāpattadharo   diṭṭho   hoti   .pe.   sāṭakapattadharo  diṭṭho  hoti
@Footnote: 1 yuropiyapotthake idaṃ pāṭhadvayaṃ na dissati.
.pe.   Sumbhakapattadharo   diṭṭho   hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto
aññaṃ   sumbhakapattadharaṃ   passitvā   codeti  sumbhakapattadharo  mayā  diṭṭho
pārājikaṃ    dhammaṃ   ajjhāpannosi   assamaṇosi   asakyaputtiyosi   .pe.
Saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
     [578]  Cīvaraleso nāma paṃsukūliko diṭṭho hoti .pe. Gahapaticīvaradharo
diṭṭho      hoti     pārājikaṃ     dhammaṃ     ajjhāpajjanto     aññaṃ
gahapaticīvaradharaṃ    passitvā    codeti    gahapaticīvaradharo   mayā   diṭṭho
pārājikaṃ    dhammaṃ   ajjhāpannosi   assamaṇosi   asakyaputtiyosi   .pe.
Saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
     [579]  Upajjhāyaleso  nāma  itthannāmassa  saddhivihāriko  diṭṭho
hoti   pārājikaṃ  dhammaṃ  ajjhāpajjanto  aññaṃ  itthannāmassa  saddhivihārikaṃ
passitvā   codeti  itthannāmassa  saddhivihāriko  mayā  diṭṭho  pārājikaṃ
dhammaṃ    ajjhāpannosi   assamaṇosi   asakyaputtiyosi   .pe.   saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
     [580]   Ācariyaleso  nāma  itthannāmassa  antevāsiko  diṭṭho
hoti   pārājikaṃ  dhammaṃ  ajjhāpajjanto  aññaṃ  itthannāmassa  antevāsikaṃ
passitvā   codeti  itthannāmassa  antevāsiko  mayā  diṭṭho  pārājikaṃ
dhammaṃ    ajjhāpannosi   assamaṇosi   asakyaputtiyosi   .pe.   saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
     [581]  Senāsanaleso  nāma  itthannāmassa senāsanavāsiko diṭṭho
Hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  aññaṃ  itthannāmassa senāsanavāsikaṃ
passitvā    codeti    itthannāmassa   senāsanavāsiko   mayā   diṭṭho
pārājikaṃ    dhammaṃ    ajjhāpannosi   assamaṇosi   asakyaputtiyosi   natthi
tayā   saddhiṃ   uposatho   vā  pavāraṇā  vā  saṅghakammaṃ  vāti  āpatti
vācāya vācāya saṅghādisesassa.
     [582]  Pārājikena  dhammenāti catunnaṃ aññatarena. Anuddhaṃseyyāti
codeti  vā  codāpeti  vā  .  appevanāma  naṃ  imamhā  brahmacariyā
cāveyyanti   bhikkhubhāvā   cāveyyaṃ   samaṇadhammā   cāveyyaṃ  sīlakkhandhā
cāveyyaṃ tapoguṇā cāveyyaṃ.
     [583]  Tato  aparena  samayenāti  yasmiṃ  khaṇe  anuddhaṃsito  hoti
taṃ   khaṇaṃ   taṃ   layaṃ  taṃ  muhuttaṃ  vītivatte  .  samanuggāhiyamānoti  yena
vatthunā    anuddhaṃsito   hoti   tasmiṃ   vatthusmiṃ   samanuggāhiyamāno  .
Asamanuggāhiyamānoti na kenaci vuccamāno.
     [584]    Adhikaraṇaṃ   nāma   cattāri   adhikaraṇāni   vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ 1- āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
     [585]  Koci  deso  lesamatto  upādinnoti tesaṃ dasannaṃ lesānaṃ
aññataro leso upādinno hoti.
     [586]    Bhikkhu   ca   dosaṃ   patiṭṭhātīti   tucchakaṃ   mayaṃ   bhaṇitaṃ
musā   mayā   bhaṇitaṃ   abhūtaṃ   mayā  bhaṇitaṃ  ajānantena  mayā  bhaṇitaṃ .
@Footnote: 1 ayaṃ pāṭho sabbattha na dissati.
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [587]  Bhikkhu  saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
saṅghādisesadiṭṭhi    hoti    tañce   pārājikena   codeti   assamaṇosi
asakyaputtiyosi  natthi  tayā  saddhiṃ  uposatho  vā  pavāraṇā vā saṅghakammaṃ
vāti   evaṃpi   āpattaññabhāgiyaṃ   hoti  leso  ca  upādinno  āpatti
vācāya vācāya saṅghādisesassa.
     {587.1} Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
thullaccayadiṭṭhi   hoti   tañce   pārājikena  codeti  assamaṇosi  .pe.
Saṅghakammaṃ   vāti   evaṃpi  āpattaññabhāgiyaṃ  hoti  leso  ca  upādinno
āpatti vācāya vācāya saṅghādisesassa.
     {587.2} Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
pācittiyadiṭṭhi   hoti   tañce   pārājikena  codeti  assamaṇosi  .pe.
Saṅghakammaṃ   vāti   evaṃpi  āpattaññabhāgiyaṃ  hoti  leso  ca  upādinno
āpatti vācāya vācāya saṅghādisesassa.
     {587.3}   Bhikkhu   saṅghādisesaṃ   ajjhāpajjanto   diṭṭho   hoti
saṅghādisese     pāṭidesanīyadiṭṭhi     hoti     .pe.    saṅghādisese
dukkaṭadiṭṭhi    hoti    .pe.    saṅghādisese    dubbhāsitadiṭṭhi    hoti
tañce  pārājikena  codeti  assamaṇosi  .pe.  saṅghakammaṃ  vāti  evaṃpi
āpattaññabhāgiyaṃ  hoti  leso  ca  upādinno  āpatti  vācāya  vācāya
saṅghādisesassa.
     [588]  Bhikkhu  thullaccayaṃ  ajjhāpajjanto  diṭṭho  hoti  thullaccaye
thullaccayadiṭṭhi   hoti   .pe.   thullaccaye   pācittiyadiṭṭhi  hoti  .pe.
Thullaccaye    pāṭidesanīyadiṭṭhi   hoti   .pe.   thullaccaye   dukkaṭadiṭṭhi
hoti   .pe.   thullaccaye   dubbhāsitadiṭṭhi   hoti   .pe.   thullaccaye
saṅghādisesadiṭṭhi    hoti    tañce   pārājikena   codeti   assamaṇosi
.pe.   saṅghakammaṃ   vāti   evaṃpi   āpattaññabhāgiyaṃ   hoti  leso  ca
upādinno āpatti vācāya vācāya saṅghādisesassa.
     {588.1}   Bhikkhu  pācittiyaṃ  ajjhāpajjanto  diṭṭho  hoti  .pe.
Bhikkhu   pāṭidesanīyaṃ   ajjhāpajjanto  diṭṭho  hoti  .pe.  bhikkhu  dukkaṭaṃ
ajjhāpajjanto   diṭṭho   hoti   .pe.  bhikkhu  dubbhāsitaṃ  ajjhāpajjanto
diṭṭho   hoti   dubbhāsite   dubbhāsitadiṭṭhi   hoti   .pe.   dubbhāsite
saṅghādisesadiṭṭhi   hoti   .pe.  dubbhāsite  thullaccayadiṭṭhi  hoti  .pe.
Dubbhāsite  pācittiyadiṭṭhi  hoti  .pe.  dubbhāsite  pāṭidesanīyadiṭṭhi hoti
.pe.   dubbhāsite   dukkaṭadiṭṭhi   hoti   tañce   pārājikena  codeti
assamaṇosi   .pe.   saṅghakammaṃ   vāti   evaṃpi   āpattaññabhāgiyaṃ  hoti
leso ca upādinno āpatti vācāya vācāya saṅghādisesassa.
                      Ekekaṃ mūlaṃ kātūna cakkaṃ bandhitabbaṃ.
     [589]  Bhikkhu  saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
saṅghādisesadiṭṭhi      hoti      tañce     pārājikena     codāpeti
assamaṇosi    .pe.    saṅghakammaṃ    vāti    evaṃpi    āpattaññabhāgiyaṃ
hoti  leso  ca  upādinno  āpatti  vācāya  vācāya saṅghādisesassa.
Bhikkhu    saṅghādisesaṃ    ajjhāpajjanto    diṭṭho   hoti   saṅghādisese
Thullaccayadiṭṭhi    hoti    .pe.    saṅghādisese   pācittiyadiṭṭhi   hoti
.pe.   saṅghādisese   pāṭidesanīyadiṭṭhi   hoti   .pe.   saṅghādisese
dukkaṭadiṭṭhi   hoti   .pe.   saṅghādisese   dubbhāsitadiṭṭhi  hoti  tañce
pārājikena   codāpeti   assamaṇosi   .pe.   saṅghakammaṃ  vāti  evaṃpi
āpattaññabhāgiyaṃ    hoti   leso   ca   upādinno   āpatti   vācāya
vācāya saṅghādisesassa.
     [590]  Bhikkhu  thullaccayaṃ  ajjhāpajjanto  diṭṭho  hoti  thullaccaye
thullaccayadiṭṭhi   hoti   .pe.   thullaccaye   pācittiyadiṭṭhi  hoti  .pe.
Thullaccaye    pāṭidesanīyadiṭṭhi   hoti   .pe.   thullaccaye   dukkaṭadiṭṭhi
hoti   .pe.   thullaccaye   dubbhāsitadiṭṭhi   hoti   .pe.   thullaccaye
saṅghādisesadiṭṭhi   hoti   tañce   pārājikena   codāpeti   assamaṇosi
.pe.    saṅghakammaṃ    vāti   evaṃpi   āpattaññabhāgiyaṃ   hoti   leso
ca upādinno āpatti vācāya vācāya saṅghādisesassa.
     {590.1}   Bhikkhu  pācittiyaṃ  ajjhāpajjanto  diṭṭho  hoti  .pe.
Bhikkhu   pāṭidesanīyaṃ   ajjhāpajjanto  diṭṭho  hoti  .pe.  bhikkhu  dukkaṭaṃ
ajjhāpajjanto  diṭṭho  hoti  .pe.  dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti
dubbhāsite   dubbhāsitadiṭṭhi   hoti   .pe.   dubbhāsite  saṅghādisesadiṭṭhi
hoti   .pe.   dubbhāsite   thullaccayadiṭṭhi   hoti   .pe.   dubbhāsite
pācittiyadiṭṭhi   hoti   .pe.  dubbhāsite  pāṭidesanīyadiṭṭhi  hoti  .pe.
Dubbhāsite    dukkaṭadiṭṭhi    hoti    tañce    pārājikena   codāpeti
Assamaṇosi    asakyaputtiyosi    natthi    tayā   saddhiṃ   uposatho   vā
pavāraṇā    vā    saṅghakammaṃ   vāti   evaṃpi   āpattaññabhāgiyaṃ   hoti
leso ca upādinno āpatti vācāya vācāya saṅghādisesassa.
     [591]   Anāpatti   tathāsaññī   codeti   vā   codāpeti  vā
ummattakassa ādikammikassāti.
                             Navamasaṅghādisesaṃ niṭṭhitaṃ.
                                    ----------------



             The Pali Tipitaka in Roman Character Volume 1 page 386-397. https://84000.org/tipitaka/read/roman_read.php?B=1&A=7641              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=7641              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=566&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=564              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2248              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2248              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]