ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [233]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   anabhijānanti   asantaṃ  abhūtaṃ
asaṃvijjamānaṃ    ajānanto    apassanto   attani   kusalaṃ   dhammaṃ   atthi
me   kusalā   1-  dhammāti  .  uttarimanussadhammo  nāma  jhānaṃ  vimokkhaṃ
samādhi      samāpatti     ñāṇadassanaṃ     maggabhāvanā     phalasacchikiriyā
kilesappahānaṃ     vinīvaraṇatā    cittassa    suññāgāre    abhirati   .
Attūpanāyikanti   te   vā   kusale   dhamme   attani  upaneti  attānaṃ
vā   tesu   kusalesu  dhammesu  upaneti  .  ñāṇanti  tisso  vijjā .
Dassananti  yaṃ  ñāṇaṃ  taṃ  dassanaṃ  yaṃ  dassanaṃ  taṃ  ñāṇaṃ . Samudācareyyāti
āroceyya   itthiyā   vā   purisassa   vā  gahaṭṭhassa  vā  pabbajitassa
vā  .  iti  jānāmi  iti  passāmīti  jānāmahaṃ  ete  dhamme passāmahaṃ
ete   dhamme  atthi  ca  me  ete  dhammā  ahañca  etesu  dhammesu
sandissāmīti.
     [234]  Tato  aparena  samayenāti  yasmiṃ  khaṇe  samudāciṇṇaṃ  hoti
taṃ   khaṇaṃ   taṃ   layaṃ   taṃ   muhuttaṃ  vītivatte  .  samanuggāhiyamānoti  yaṃ
vatthuṃ    paṭiññātaṃ    hoti    tasmiṃ    vatthusmiṃ   samanuggāhiyamāno   kiṃ
te   adhigataṃ   kinti  te  adhigataṃ  kadā  te  adhigataṃ  kattha  te  adhigataṃ
katame   te   kilesā   pahīnā   katamesaṃ   tvaṃ   dhammānaṃ   lābhīti .
Asamanuggāhiyamānoti   na   kenaci   vuccamāno  .  āpannoti  pāpiccho
@Footnote: 1 tīsupi potthakesu ekavacananiddeso kato.
Icchāpakato    asantaṃ   abhūtaṃ   uttarimanussadhammaṃ   ullapitvā   pārājikaṃ
āpattiṃ   āpanno   hoti   .   visuddhāpekkhoti  gihī  vā  hotukāmo
upāsako   vā   hotukāmo   ārāmiko   vā   hotukāmo  sāmaṇero
vā   hotukāmo   .   ajānamevaṃ   āvuso   avacaṃ   jānāmi   apassaṃ
passāmīti   nāhaṃ  ete  dhamme  jānāmi  nāhaṃ  ete  dhamme  passāmi
natthi  ca  me  ete  dhammā  na  cāhaṃ  etesu  dhammesu sandissāmīti.
Tucchaṃ    musā   vilapinti   tucchakaṃ   mayā   bhaṇitaṃ   musā   mayā   bhaṇitaṃ
abhūtaṃ   mayā   bhaṇitaṃ   asantaṃ   mayā   bhaṇitaṃ   1-   ajānantena  mayā
bhaṇitaṃ. Aññatra adhimānāti ṭhapetvā adhimānaṃ.
     [235]  Ayampīti  purime  upādāya  vuccati  .  pārājiko  hotīti
seyyathāpi    nāma   tālo   matthakacchinno   abhabbo   puna   viruḷhiyā
evameva   bhikkhu   pāpiccho  icchāpakato  asantaṃ  abhūtaṃ  uttarimanussadhammaṃ
ullapitvā   assamaṇo   hoti   asakyaputtiyo   tena  vuccati  pārājiko
hotīti  .  asaṃvāsoti  saṃvāso  nāma  ekakammaṃ  ekuddeso samasikkhātā
eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti.
     [236]  Uttarimanussadhammo  nāma  jhānaṃ  vimokkhaṃ  samādhi  samāpatti
ñāṇadassanaṃ    maggabhāvanā    phalasacchikiriyā    kilesappahānaṃ   vinīvaraṇatā
cittassa    suññāgāre    abhirati   .   jhānanti   paṭhamaṃ   jhānaṃ   dutiyaṃ
@Footnote: 1 idaṃ pāṭhattayaṃ Yu. Ma. potthakesu na paññāyati.
Jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ  .  vimokkhoti  suññato  vimokkho
animitto    vimokkho   appaṇihito   vimokkho   .   samādhīti   suññato
samādhi    animitto    samādhi    appaṇihito    samādhi   .   samāpattīti
suññatā   samāpatti   animittā   samāpatti   appaṇihitā   samāpatti  .
Ñāṇanti   tisso   vijjā   .   maggabhāvanāti   cattāro   satipaṭṭhānā
cattāro   sammappadhānā   cattāro   iddhipādā   pañcindriyāni   pañca
balāni   satta  bojjhaṅgā  ariyo  aṭṭhaṅgiko  maggo  .  phalasacchikiriyāti
sotāpattiphalassa   sacchikiriyā   sakadāgāmiphalassa   sacchikiriyā   anāgāmi-
phalassa   sacchikiriyā   arahattaphalassa   sacchikiriyā   .   kilesappahānanti
rāgassa   pahānaṃ   dosassa   pahānaṃ   mohassa   pahānaṃ   .  vinīvaraṇatā
cittassāti   rāgā   cittaṃ  vinīvaraṇatā  dosā  cittaṃ  vinīvaraṇatā  mohā
cittaṃ    vinīvaraṇatā    .    suññāgāre   abhiratīti   paṭhamena   jhānena
suññāgāre   abhirati   dutiyena   jhānena   suññāgāre  abhirati  tatiyena
jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati.



             The Pali Tipitaka in Roman Character Volume 1 page 173-175. https://84000.org/tipitaka/read/roman_read.php?B=1&A=3385              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=3385              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=233&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=233              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12547              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12547              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]