ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [93]  Athakho  rājā  māgadho  ajātasattu  vedehiputto  bhagavantaṃ
abhivādetvā  bhikkhusaṃghassa  añjaliṃ  upanāmetvā  1-  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinno  kho  rājā  māgadho  ajātasattu vedehiputto bhagavantaṃ
etadavoca  puccheyyāmahaṃ  bhante  bhagavantaṃ  kiñcideva  desaṃ  lesamattaṃ 2-
sace   me   bhagavā   okāsaṃ   koroti  paṇhassa  veyyākaraṇāyāti .
Puccha mahārāja yadākaṃkhasīti.
     {93.1}  Yathā  nu  kho  imāni  bhante  puthusippāyatanāni seyyathīdaṃ
hatthārohā   assārohā   rathikā   dhanuggahā   3-   celakā   calakā
piṇḍadāyikā    4-    uggā    rājaputtā    pakkhandino    mahānāgā
surā  cammayodhino  dāsakaputtā  āḷārikā  kappakā  nhāpikā  5- sūdā
mālākārā   rajakā   pesakārā  nalakārā  kumbhakārā  gaṇakā  muddikā
yāni   vā   panaññānipi   evaṃgatāni   puthusippāyatanāni  te  diṭṭhe  va
dhamme   sandiṭṭhikaṃ   sippaphalaṃ   upajīvanti   te   tena  attānaṃ  sukhenti
piṇenti  6-  mātāpitaro  sukhenti  piṇenti  puttadāraṃ  sukhenti  piṇenti
mittāmacce    sukhenti   piṇenti   samaṇabrāhmaṇesu   uddhaggikaṃ   dakkhiṇaṃ
patiṭṭhapenti   sovaggikaṃ  sukhavipākaṃ  saggasaṃvattanikaṃ  sakkā  nu  kho  bhante
evameva   diṭṭhe   va   dhamme   sandiṭṭhikaṃ  sāmaññaphalaṃ  paññapetunti .
Abhijānāsi   no   tvaṃ   mahārāja   imaṃ  paṇhaṃ  aññepi  samaṇabrāhmaṇe
@Footnote: 1 Sī. panāmetvā. Yu. paṇāmetvā. 2 Sī. kañcideva desaṃ.
@lesamattanti pāṭho na dissati. 3 Sī. dhanuggāhā. 4 Sī. piṇḍadāvikā.
@5 Sī. nahāpikā. 6 Sī. pīnenti. A. pīṇenti.
Pucchitāti   .   abhijānāmahaṃ   bhante  imaṃ  paṇhaṃ  aññe  samaṇabrāhmaṇe
pucchitāti. Yathā kathaṃ pana te mahārāja byākariṃsu sace te agaru bhāsassūti.
Na  kho  me  bhante garu yatthassa bhagavā nisinno bhagavantarūpo vāti. Tenahi
mahārāja bhāsassūti.



             The Pali Tipitaka in Roman Character Volume 9 page 66-67. http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=93&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=93&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=93&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=93&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=3185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=3185              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :