ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [996]   Aṭṭhānisaṃse   sampassamānena  na  so  bhikkhu  āpattiyā
adassane    ukkhipitabbo    .   aṭṭhānisaṃse   sampassamānena   paresaṃpi
saddhāya    sā   āpatti   desetabbā   .   aṭṭha   yāvatatiyakā  .
Aṭṭhahākārehi  kulāni  dūseti  .  aṭṭha  mātikā  cīvarassa  uppādāya.
Aṭṭha   mātikā   kaṭhinassa   ubbhārāya   .   aṭṭha  pānāni  .  aṭṭhahi
asaddhammehi     abhibhūto    pariyādinnacitto    devadatto    āpāyiko
nerayiko   kappaṭṭho   atekiccho   .   aṭṭha   lokadhammā   .   aṭṭha
garudhammā   .   aṭṭha   pāṭidesanīyā   .   aṭṭhaṅgiko   musāvādo .
Aṭṭha  uposathaṅgāni  .  aṭṭha  dūteyyaṅgāni  .  aṭṭha  titthiyavattāni .
Aṭṭha   acchariyā  abbhutā  3-  dhammā  mahāsamudde  .  aṭṭha  acchariyā
abbhutā    dhammā    imasmiṃ   dhammavinaye   .   aṭṭha   anatirittā  .
Aṭṭha    atirittā   .   aṭṭhame   aruṇuggamane   nissaggiyaṃ   hoti  .
Aṭṭha   pārājikā   .   aṭṭhamaṃ   vatthuṃ   paripūrentī   nāsetabbā  .
Aṭṭhamaṃ   vatthuṃ   paripūrentiyā   desitāpi   adesitāpi   4-   hoti .
@Footnote: 1 Ma. Yu. adhammā dhammikāni ca .  2 Ma. Yu. saddhammā desitāti.
@3 abbhūtadhammāitipi .  4 Yu. desitaṃpi adesitaṃpi.
Aṭṭhavācikā    upasampadā   .   aṭṭhannaṃ   paccuṭṭhātabbaṃ   .   aṭṭhannaṃ
āsanaṃ  dātabbaṃ  .  upāsikā  aṭṭha  varāni  yāci  1-  .  aṭṭhahaṅgehi
samannāgato    bhikkhu   bhikkhunovādako   sammannitabbo   .   aṭṭhānisaṃsā
vinayadhare  .  aṭṭha  paramāni  .  tassapāpiyasikākammakatena  bhikkhunā aṭṭhasu
dhammesu   sammāvattitabbaṃ   .   aṭṭha  adhammikāni  pātimokkhaṭṭhapanāni .
Aṭṭha dhammikāni pātimokkhaṭṭhapanānīti.
                       Aṭṭhakaṃ niṭṭhitaṃ.
                                 Tassuddānaṃ
     [997] Na so bhikkhu paresampi              yāvatatiyadūsanā 2-.
             Mātikā kaṭhinubbhārā             pānā abhibhūtena ca
             lokadhammā garudhammā              pāṭidesanīyā musā
             uposathā ca dūtaṅgā                titthikā samuddepi ca
             abbhutā anatirittaṃ                 atirittaṃ nissaggiyaṃ
             pārājikaṭṭhamaṃ vatthuṃ                adesitūpasampadā
             paccuṭṭhānāsanañceva            varaṃ ovādakena ca
             ānisaṃsā paramāni                 aṭṭhadhammesu vattanā
             adhammikā dhammikā ca              aṭṭhakā suppakāsitāti.



             The Pali Tipitaka in Roman Character Volume 8 page 345-346. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=996&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=996&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=996&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=996&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=996              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10657              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10657              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :