ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [891]   Kati   samathā   vivādādhikaraṇassa  tabbhāgiyā  kati  samathā
vivādādhikaraṇassa    aññabhāgiyā    .   kati   samathā   anuvādādhikaraṇassa
tabbhāgiyā    kati   samathā   anuvādādhikaraṇassa   aññabhāgiyā   .   kati
samathā   āpattādhikaraṇassa   tabbhāgiyā   kati   samathā  āpattādhikaraṇassa
aññabhāgiyā     .     kati     samathā    kiccādhikaraṇassa    tabbhāgiyā
kati    samathā    kiccādhikaraṇassa    aññabhāgiyā    .    dve   samathā
vivādādhikaraṇassa tabbhāgiyā sammukhāvinayo yebhuyyasikā.
     {891.1}   Pañca  samathā  vivādādhikaraṇassa  aññabhāgiyā  sativinayo
amūḷhavinayo     paṭiññātakaraṇaṃ     tassapāpiyasikā    tiṇavatthārako   .
Cattāro   samathā  anuvādādhikaraṇassa  tabbhāgiyā  sammukhāvinayo  sativinayo
amūḷhavinayo    tassapāpiyasikā    .   tayo   samathā   anuvādādhikaraṇassa
aññabhāgiyā    yebhuyyasikā    paṭiññātakaraṇaṃ   tiṇavatthārako   .   tayo
samathā    āpattādhikaraṇassa    tabbhāgiyā   sammukhāvinayo   paṭiññātakaraṇaṃ
tiṇavatthārako   .   cattāro   samathā   āpattādhikaraṇassa   aññabhāgiyā
yebhuyyasikā      sativinayo      amūḷhavinayo     tassapāpiyasikā    .
Eko   samatho   kiccādhikāraṇassa   tabbhāgiyo   sammukhāvinayo   .   cha
samathā     kiccādhikaraṇassa     aññabhāgiyā     yebhuyyasikā    sativinayo
amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyasikā tiṇavatthārako.
                 Tabbhāgiyavāraṃ niṭṭhitaṃ aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 264-265. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=891&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=891&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=891&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=891&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=891              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :