ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [879]   Anuvādādhikaraṇapaccayā   kati   āpattiyo   āpajjati .
Anuvādādhikaraṇapaccayā   tisso   āpattiyo   āpajjati   bhikkhuṃ  amūlakena
pārājikena   dhammena  anuddhaṃseti  āpatti  saṅghādisesassa  .  amūlakena
saṅghādisesena    anuddhaṃseti    āpatti    pācittiyassa   .   amūlikāya
ācāravipattiyā  anuddhaṃseti  āpatti  dukkaṭassa  .  anuvādādhikaraṇapaccayā
imā     tisso    āpattiyo    āpajjati    .    tā    āpattiyo
catunnaṃ   vipattīnaṃ   kati   vipattiyo   bhajanti   .pe.   sattannaṃ  samathānaṃ
katīhi   samathehi   sammanti   .   tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve
vipattiyo    bhajanti    siyā    sīlavipattiṃ    siyā    ācāravipattiṃ  .
Sattannaṃ    āpattikkhandhānaṃ    tīhi   āpattikkhandhehi   saṅgahitā   siyā
saṅghādisesāpattikkhandhena     siyā     pācittiyāpattikkhandhena     siyā
Dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi  samuṭṭhānehi
samuṭṭhahanti   siyā   kāyato   ca   cittato  ca  samuṭṭhahanti  na  vācato
siyā  vācato  ca  cittato  ca  samuṭṭhahanti  na  kāyato  siyā kāyato ca
vācato    ca    cittato    ca   samuṭṭhahanti   .   catunnaṃ   adhikaraṇānaṃ
āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi  sammanti  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.



             The Pali Tipitaka in Roman Character Volume 8 page 256-257. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=879&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=879&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=879&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=879&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=879              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :