ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [582]  Rājāgāraṃ  vā  cittāgāraṃ  vā  ārāmaṃ vā uyyānaṃ vā
pokkharaṇiṃ   vā   dassanāya   gacchantiyā  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiyā  bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti  .  chabbaggiyā  bhikkhuniyo  rājāgāraṃpi
cittāgāraṃpi   ārāmaṃpi   uyyānaṃpi   pokkharaṇiṃpi   1-  dassanāya  agamaṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [583]   Āsandiṃ   vā   pallaṅkaṃ   vā  paribhuñjantiyā  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
@Footnote: 1 Ma. Yu. ārāmaṃpi uyyānaṃpi polkharaṇīpīti pāṭhattayaṃ natthi.
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo    āsandiṃpi    pallaṅkaṃpi    paribhuñjiṃsu    tasmiṃ   vatthusmiṃ  .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (eḷakalomake).
     [584]  Suttaṃ  kantiyā  1- pācittiyaṃ kattha paññattanti. Sāvatthiyā
paññattaṃ   .   kaṃ  ārabbhāti  .  sambahulā  2-  bhikkhuniyo  ārabbha .
Kismiṃ   vatthusminti   .   sambahulā   2-  bhikkhuniyo  suttaṃ  kantiṃsu  tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi samuṭṭhāti (eḷakalomake)
     [585]  Gihiveyyāvaccaṃ  karontiyā  pācittiyaṃ  kattha  paññattanti.
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha   .   kismiṃ  vatthusminti  .  sambahulā  bhikkhuniyo  gihiveyyāvaccaṃ
akaṃsu   tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [586]   Bhikkhuniyā   3-   ehayye   imaṃ   adhikaraṇaṃ  vūpasamehīti
vuccamānāya   sādhūti   paṭissuṇitvā   neva   vūpasamentiyā  na  vūpasamāya
ussukkaṃ    karontiyā   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .
Kismiṃ   vatthusminti  .  thullanandā  bhikkhunī  bhikkhuniyā  3-  ehayye  imaṃ
adhikaraṇaṃ     vūpasamehīti    vuccamānā    sādhūti    paṭissuṇitvā    neva
@Footnote: 1 Ma. Yu. kantantiyā .  2 Ma. Yu. chabbaggiyā .  3 Yu. bhikkhunīhi.
Vūpasamesi   na   vūpasamāya   ussukkaṃ   akāsi  tasmiṃ  vatthusmiṃ  .  ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti (dhuranikkhepe).
     [587]   Āgārikassa   vā   paribbājakassa   vā   paribbājikāya
vā   sahatthā   khādanīyaṃ   vā  bhojanīyaṃ  vā  dentiyā  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  thullanandaṃ
bhikkhuniṃ    ārabbha    .   kismiṃ   vatthusminti   .   thullanandā   bhikkhunī
āgārikassa     sahatthā    khādanīyampi    bhojanīyampi    adāsi    tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [588]  Āvasathacīvaraṃ  anissajjitvā  paribhuñjantiyā  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  thullanandaṃ
bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti  .  thullanandā  bhikkhunī āvasathacīvaraṃ
anissajjitvā    paribhuñji   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .
Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake).
     [589]   Āvasathaṃ   anissajjitvā   cārikaṃ  pakkamantiyā  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Thullanandaṃ   bhikkhuniṃ   ārabbha   .   kismiṃ   vatthusminti   .   thullanandā
bhikkhunī   āvasathaṃ   anissajjitvā   cārikaṃ   pakkāmi   tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
Samuṭṭhāti (kaṭhinake).
     [590]     Tiracchānavijjaṃ    pariyāpuṇantiyā    pācittiyaṃ    kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
tiracchānavijjaṃ   pariyāpuṇiṃsu  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (padasodhamme).
     [591]  Tiracchānavijjaṃ  vācentiyā  pācittiyaṃ  kattha  paññattanti.
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti . Chabbaggiyā bhikkhuniyo ārabbha.
Kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhuniyo  tiracchānavijjaṃ  vācesuṃ  tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi samuṭṭhāti (padasodhamme).
               Cittāgāravaggo pañcamo.



             The Pali Tipitaka in Roman Character Volume 8 page 161-164. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=582&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=582&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=582&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=582&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=582              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :