ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [49]   Atirekapattaṃ   dasāhaṃ  atikkāmentassa  nissaggiyaṃ  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū   atirekapattaṃ   dhāresuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  dvīhi  samuṭṭhānehi
samuṭṭhāti    siyā    kāyato    ca    vācato    ca    samuṭṭhāti   na
cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [50]   Ūnapañcabandhanena  pattena  aññaṃ  navaṃ  pattaṃ  cetāpentassa
nissaggiyaṃ      pācittiyaṃ      kattha     paññattanti     .     sakkesu
paññattaṃ   .   kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ
vatthusminti  .  chabbaggiyā  bhikkhū  appamattakenapi  bhinnena  appamattakenapi
khaṇḍena     vilikhitamattenapi     bahū     patte     viññāpesuṃ    tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi
samuṭṭhānehi samuṭṭhāti .pe.
     [51]  Bhesajjāni  paṭiggahetvā  sattāhaṃ atikkāmentassa  nissaggiyaṃ
pācittiyaṃ     kattha    paññattanti    .    sāvatthiyā    paññattaṃ   .
Kaṃ   ārabbhāti   .  sambahule  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Sambahulā    bhikkhū    bhesajjāni   paṭiggahetvā   sattāhaṃ   atikkāmesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe.
     [52]  Atirekamāse sese gimhānaṃ 1- vassikasāṭikacīvaraṃ pariyesantassa
nissaggiyaṃ     pācittiyaṃ     kattha     paññattanti     .     sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ
vatthusminti   .   chabbaggiyā   bhikkhū  atirekamāse  sese  gimhānaṃ  1-
vassikasāṭikacīvaraṃ   pariyesiṃsu   tasmiṃ   vatthusmiṃ   .   ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [53]    Bhikkhussa   sāmaṃ   cīvaraṃ   datvā   kupitena   anattamanena
acchintantassa   nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti  .  sāvatthiyā
paññattaṃ    .   kaṃ   ārabbhāti   .   āyasmantaṃ   upanandaṃ   sakyaputtaṃ
ārabbha   .   kismiṃ   vatthusminti   .   āyasmā  upanando  sakyaputto
bhikkhussa   sāmaṃ   cīvaraṃ   datvā   kupito   anattamano   acchindi   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi
samuṭṭhānehi samuṭṭhāti .pe.
     [54]  Sāmaṃ  suttaṃ  viññāpetvā  tantavāyehi  cīvaraṃ vāyāpentassa
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   rājagahe   paññattaṃ .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū   sāmaṃ   suttaṃ   viññāpetvā   tantavāyehi   cīvaraṃ
vāyāpesuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti. Channaṃ āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.
     [55]  Pubbe  appavāritena  2-  aññātakassa gahapatikassa tantavāye
@Footnote: 1 Ma. Yu. gimhāne .   2 Po. Ma. appavāritassa.
Upasaṅkamitvā    cīvare    vikappaṃ   āpajjantassa   nissaggiyaṃ   pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Āyasmantaṃ   upanandaṃ   sakyaputtaṃ   ārabbha   .   kismiṃ   vatthusminti .
Āyasmā    upanando   sakyaputto   pubbe   appavārito   aññātakassa
gahapatikassa    tantavāye    upasaṅkamitvā    cīvare    vikappaṃ   āpajji
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.
     [56]   Accekacīvaraṃ   paṭiggahetvā  cīvarakālasamayaṃ  atikkāmentassa
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti   .  sambahule  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Sambahulā   bhikkhū   accekacīvaraṃ  paṭiggahetvā  cīvarakālasamayaṃ  atikkāmesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe.
     [57]   Tiṇṇaṃ   cīvarānaṃ   aññataraṃ   cīvaraṃ   antaraghare  nikkhipitvā
atirekachārattaṃ   vippavasantassa  nissaggiyaṃ  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā     paññattaṃ     .     kaṃ    ārabbhāti    .    sambahule
bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā   bhikkhū  tiṇṇaṃ
cīvarānaṃ    aññataraṃ    cīvaraṃ    antaraghare   nikkhipitvā   atirekachārattaṃ
vippavasiṃsu  tasmiṃ  vatthusmiṃ  .  ekā  paññatti . Channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe.
     [58]   Jānaṃ   saṅghikaṃ   lābhaṃ   pariṇataṃ   attano   pariṇāmentassa
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   jānaṃ   saṅghikaṃ   lābhaṃ   pariṇataṃ  attano  pariṇāmesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti .pe.
               Pattavaggo tatiyo.
                     Tassuddānaṃ
     [59] Atirekañca pattañca        ūnena bandhanena ca
         bhesajjaṃ sāṭakañceva            kupitena achindanaṃ
         duve tantavāyā ceva             accekacīvarena ca
         chārattaṃ vippavāsena             attano pariṇāmanāti 1-.
            Tiṃsa nissaggiyā pācittiyā niṭṭhitā 2-.
                       ---------



             The Pali Tipitaka in Roman Character Volume 8 page 26-29. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=49&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=49&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=49&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=49&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=49              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :