ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [23]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
paṭhamo  aniyato  kattha  paññatto  .  kaṃ  ārabbha. Kismiṃ vatthusmiṃ. Atthi
tattha      paññatti      anuppaññatti      anuppannapaññatti     sabbattha
paññatti       padesapaññatti      sādhāraṇapaññatti     asādhāraṇapaññatti
ekatopaññatti     ubhatopaññatti    .    pañcannaṃ    pātimokkhuddesānaṃ
katthogadhaṃ   kattha  pariyāpannaṃ  katamena  uddesena  uddesaṃ  āgacchati .
Catunnaṃ   vipattīnaṃ   katamā   vipatti  .  sattannaṃ  āpattikkhandhānaṃ  katamo
āpattikkhandho    .    channaṃ   āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi
samuṭṭhāti   .   catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ  samathānaṃ
katīhi  samathehi  sammati  .  ko  tattha vinayo ko tattha abhivinayo. Kiṃ tattha
pātimokkhaṃ   kiṃ  tattha  adhipātimokkhaṃ  .  kā  vipatti  kā  sampatti  kā
paṭipatti  .  kati  atthavase  paṭicca  bhagavatā  paṭhamo  aniyato paññatto.
@Footnote: 1 Ma. Yu. kāyasaṃsaggaṃ. 2 Ma. Yu. attakāmañca. 3 Ma. tasseva.
Ke  sikkhanti  .  ke  sikkhitasikkhā  .  kattha  ṭhitaṃ  .  ke  dhārenti.
Kassa vacanaṃ. Kenābhaṭanti.
     [24]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
paṭhamo   aniyato   kattha   paññattoti   .  sāvatthiyā  paññatto  .  kaṃ
ārabbhāti   .   āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi  mātugāmena  saddhiṃ  eko  ekāya  raho  paṭicchanne
āsane   alaṅkammaniye  nisajjaṃ  kappesi  tasmiṃ  vatthusmiṃ  .  atthi  tattha
paññatti    anuppaññatti    anuppannapaññattīti    .    ekā    paññatti
anuppaññatti    anuppannapaññatti   tasmiṃ   natthi   .   sabbattha   paññatti
padesapaññattīti     .     sabbattha    paññatti    .    sādhāraṇapaññatti
asādhāraṇapaññattīti.
     {24.1}  Asādhāraṇapaññatti  .  ekatopaññatti  ubhatopaññattīti .
Ekatopaññatti    .    pañcannaṃ   pātimokkhuddesānaṃ   katthogadhaṃ   kattha
pariyāpannanti   .   nidānogadhaṃ  nidānapariyāpannaṃ  .  katamena  uddesena
uddesaṃ   āgacchatīti   .   catutthena  uddesena  uddesaṃ  āgacchati .
Catunnaṃ  vipattīnaṃ  katamā  vipattīti  .  siyā sīlavipatti siyā ācāravipatti.
Sattannaṃ    āpattikkhandhānaṃ    katamo    āpattikkhandhoti    .    siyā
pārājikāpattikkhandho      siyā      saṅghādisesāpattikkhandho     siyā
pācittiyāpattikkhandho     .     channaṃ     āpattisamuṭṭhānānaṃ     katīhi
samuṭṭhānehi   samuṭṭhātīti   .   ekena  samuṭṭhānena  samuṭṭhāti  kāyato
Ca  cittato  ca samuṭṭhāti na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti.
Āpattādhikaraṇaṃ.
     {24.2}  Sattannaṃ  samathānaṃ  katīhi  samathehi  sammatīti. Tīhi samathehi
sammati  siyā  sammukhāvinayena  ca  paṭiññātakaraṇena  ca siyā sammukhāvinayena
ca  tiṇavatthārakena  ca  .  ko tattha vinayo ko tattha abhivinayoti. Paññatti
vinayo  vibhatti  abhivinayo . Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti.
Paññatti pātimokkhaṃ vibhatti adhipātimokkhaṃ. Kā vipattīti. Asaṃvaro vipatti.
     {24.3} Kā sampattīti. Saṃvaro sampatti. Kā paṭipattīti. Na evarūpaṃ
karissāmīti  yāvajīvaṃ  āpāṇakoṭikaṃ  samādāya  sikkhati  sikkhāpadesu . Kati
atthavase  paṭicca  bhagavatā  paṭhamo  aniyato  paññattoti  .  dasa atthavase
paṭicca   bhagavatā  paṭhamo  aniyato  paññatto  saṅghasuṭṭhutāya  saṅghaphāsutāya
dummaṅkūnaṃ    puggalānaṃ    niggahāya    pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya
diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya   samparāyikānaṃ  āsavānaṃ  paṭighātāya
appasannānaṃ    pasādāya    pasannānaṃ    bhiyyobhāvāya    saddhammaṭṭhitiyā
vinayānuggahāya   .   ke   sikkhantīti  .  sekkhā  ca  puthujjanakalyāṇakā
ca  sikkhanti  .  ke  sikkhitasikkhāti  .  arahanto  sikkhitasikkhā  .  kattha
ṭhitanti. Sikkhākāmesu ṭhitaṃ. Ke dhārentīti. Yesaṃ vattati te dhārenti.
Kassa  vacananti  .  bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhaṭanti.
Paramparābhaṭaṃ.
          Upāli dāsako ceva             soṇako siggavo tathā
          moggalīputtena pañcamā     ete jambusirivhaye.
          Tato mahindo iṭṭiyo         uttiyo ceva sambalo
                           .pe.
          Ete nāgā mahāpaññā     vinayaññū maggakovidā
          vinayaṃ dīpe pakāsesuṃ             piṭakaṃ tambapaṇṇiyāti.
     [25]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
dutiyo   aniyato   kattha   paññattoti   .   sāvatthiyā   paññatto  .
Kaṃ  ārabbhāti  .  āyasmantaṃ  udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi   mātugāmena   saddhiṃ  eko  ekāya  raho  nissajjaṃ
kappesi   tasmiṃ   vatthusmiṃ   1-   .  atthi  tattha  paññatti  anuppaññatti
anuppannapaññattīti   .   ekā   paññatti   anuppaññatti  anuppannapaññatti
tasmiṃ    natthi   .   sabbattha   paññatti   padesapaññattīti   .   sabbattha
paññatti      .      sādhāraṇapaññatti      asādhāraṇapaññattīti     .
Asādhāraṇapaññatti      .     ekatopaññatti     ubhatopaññattīti    .
Ekato   paññatti   .   pañcannaṃ   pātimokkhuddesānaṃ   katthogadhaṃ  kattha
pariyāpannanti   .   nidānogadhaṃ  nidānapariyāpannaṃ  .  katamena  uddesena
uddesaṃ   āgacchatīti   .   catutthena  uddesena  uddesaṃ  āgacchati .
Catunnaṃ vipattīnaṃ katamā vipattīti. Siyā sīlavipatti siyā ācāravipatti.
     {25.1}   Sattannaṃ   āpattikkhandhānaṃ  katamo  āpattikkhandhoti .
@Footnote: 1 Yu. vatthusminti.
Siyā    saṅghādisesāpattikkhandho    siyā    pācittiyāpattikkhandho   .
Channaṃ   āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhātīti   .   tīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato   ca   cittato   ca  samuṭṭhāti
na   vācato   siyā   vācato   ca  cittato  ca  samuṭṭhāti  na  kāyato
siyā   kāyato   ca   vācato   ca   cittato  ca  samuṭṭhāti  .  catunnaṃ
adhikaraṇānaṃ    katamaṃ    adhikaraṇanti    .   āpattādhikaraṇaṃ   .   sattannaṃ
samathānaṃ   katīhi   samathehi   sammatīti   .   tīhi   samathehi  sammati  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
                   Dve aniyatā niṭṭhitā.
                        Tassuddānaṃ
     [26] Alaṅkammaniyañceva            tatheva ca na heva kho
          aniyatā supaññattā            buddhaseṭṭhena tādināti.
                         -----------



             The Pali Tipitaka in Roman Character Volume 8 page 14-18. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=23&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=23&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=23&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=23&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=23              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :