[115] Surāmerayapāne pācittiyaṃ kattha paññattanti. Kosambiyā
paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ sāgataṃ ārabbha . kismiṃ
vatthusminti . āyasmā sāgato majjaṃ pivi tasmiṃ vatthusmiṃ .
Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi
samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato
siyā kāyato ca cittato ca samuṭṭhāti na vācato .pe.
[116] Aṅgulipatodake pācittiyaṃ kattha paññattanti . Sāvatthiyā
paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ
vatthusminti . chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ
tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti
na vācato .pe.
[117] Udake hassadhamme 1- pācittiyaṃ kattha paññattanti .
Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sattarasavaggiye bhikkhū
ārabbha . kismiṃ vatthusminti . sattarasavaggiyā bhikkhū aciravatiyā
nadiyā udake kīḷiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca
@Footnote: 1 Po. hasanadhamme. Ma. hasadhamme. Yu. hāsadhamme.
Cittato ca samuṭṭhāti na vācato .pe.
[118] Anādariye pācittiyaṃ kattha paññattanti . kosambiyā
paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ
vatthusminti . āyasmā channo anādariyaṃ akāsi tasmiṃ vatthusmiṃ .
Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi
samuṭṭhāti .pe.
[119] Bhikkhuṃ bhiṃsāpentassa pācittiyaṃ kattha paññattanti .
Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha.
Kismiṃ vatthusminti . chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpesuṃ tasmiṃ
vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi
samuṭṭhānehi samuṭṭhāti .pe.
[120] Jotiṃ samādahitvā visibbentassa pācittiyaṃ kattha
paññattanti . bhaggesu paññattaṃ . kaṃ ārabbhāti . sambahule
bhikkhū ārabbha . kismiṃ vatthusminti . sambahulā bhikkhū jotiṃ samādahitvā
visibbesuṃ tasmiṃ vatthusmiṃ . ekā paññatti dve anuppaññatti .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
[121] Orenaḍḍhamāsaṃ nhāyantassa pācittiyaṃ kattha
paññattanti . rājagahe paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū
ārabbha . kismiṃ vatthusminti . sambahulā bhikkhū rājānaṃpi passitvā
Na mattaṃ jānitvā nhāyiṃsu tasmiṃ vatthusmiṃ . ekā paññatti
cha anuppaññattiyo . sabbattha paññatti padesapaññattīti .
Padesapaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi
samuṭṭhāti (eḷakalomake) .pe.
[122] Anādayitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ
dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ kattha paññattanti .
Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha .
Kismiṃ vatthusminti . sambahulā bhikkhū attano cīvaraṃ na sañjāniṃsu
tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe.
[123] Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa
vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhārakaṃ 1-
paribhuñjantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ .
Kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ
vatthusminti . āyasmā upanando sakyaputto bhikkhussa sāmaṃ
cīvaraṃ vikappetvā appaccuddhārakaṃ paribhuñji tasmiṃ vatthusmiṃ .
Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi
samuṭṭhāti (kaṭhinake) .pe.
[124] Bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā
kāyabandhanaṃ vā apanidhentassa pācittiyaṃ kattha paññattanti .
@Footnote: 1 Ma. appaccuddhāraṇaṃ.
Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha.
Kismiṃ vatthusminti . chabbaggiyā bhikkhū bhikkhūnaṃ pattaṃpi cīvaraṃpi
nisīdanaṃpi 1- sūcigharaṃpi kāyabandhanaṃpi apanidhesuṃ tasmiṃ vatthusmiṃ .
Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi
samuṭṭhāti .pe.
Surāmerayavaggo chaṭṭho.
Tassuddānaṃ
[125] Suraṃ aṅgulipatode udake ca anādare
bhikkhuṃ vā bhiṃsāpanañca jotiñca nhānadubbaṇṇa-
karaṇaṃ vikappañceva cīvaraṃ apanidhena cāti 2-.
-----------
The Pali Tipitaka in Roman Character Volume 8 page 48-51.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=8&item=115&items=11
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=8&item=115&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=8&item=115&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=8&item=115&items=11
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=8&i=115
Contents of The Tipitaka Volume 8
http://www.84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com