[640] Tena kho pana samayena āyasmā sambhūto sāṇavāsī
ahogaṅge pabbate paṭivasati . athakho āyasmā yaso
kākaṇḍakaputto yena ahogaṅgo pabbato yenāyasmā sambhūto
sāṇavāsī tenupasaṅkami upasaṅkamitvā āyasmantaṃ sambhūtaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. yāvasaddo natthi.
Sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno
kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ sambhūtaṃ sāṇavāsiṃ
etadavoca ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ
dasa vatthūni dīpenti kappati siṅgiloṇakappo kappati dvaṅgulakappo
kappati gāmantarakappo kappati āvāsakappo kappati anumatikappo
kappati āciṇṇakappo kappati amathitakappo kappati jalogiṃ pātuṃ
kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti handa mayaṃ bhante
imaṃ adhikaraṇaṃ ādiyāma 1- pure adhammo dippati dhammo paṭibāhiyati
avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto
honti dhammavādino dubbalā honti avinayavādino balavanto
honti vinayavādino dubbalā hontīti.
{640.1} Evamāvusoti kho āyasmā sambhūto sāṇavāsī
āyasmato yasassa kākaṇḍakaputtassa paccassosi . athakho
saṭṭhimattā pāṭheyyakā bhikkhū sabbe āraññakā 2- sabbe
piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sabbe va arahanto
ahogaṅge pabbate sannipatiṃsu . asītimattā 3- avantidakkhiṇāpathakā
bhikkhū appekacce āraññakā appekacce piṇḍapātikā appekacce
paṃsukūlikā appekacce tecīvarikā sabbe va arahanto ahogaṅge
pabbate sannipatiṃsu.
@Footnote: 1 Ma. Yu. ādiyissāma. 2 Ma. āraññikā. 3 Ma. Yu. athāsītimattā.
The Pali Tipitaka in Roman Character Volume 7 page 404-405.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=7&item=640&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=7&item=640&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=7&item=640&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=7&item=640&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=7&i=640
Contents of The Tipitaka Volume 7
http://www.84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com