ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [538]  Tena kho pana samayena āyasmā udāyi 3- ovādaṃ ṭhapetvā
@Footnote: 1 Yu. uposatho. 2 Ma. Yu. vūpasantaṃ hotīti. 3 Ma. udāyī.
Cārikaṃ   pakkāmi   .  bhikkhuniyo  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma   ayyo   udāyi   ovādaṃ  ṭhapetvā  cārikaṃ  pakkamissatīti  .pe.
Bhagavato   etamatthaṃ   ārocesuṃ  .pe.  na  bhikkhave  ovādaṃ  ṭhapetvā
cārikaṃ pakkamitabbaṃ 1- yo pakkameyya āpatti dukkaṭassāti.
     [539]  Tena  kho  pana  samayena bhikkhū 2- bālā abyattā ovādaṃ
ṭhapenti   .pe.   bhagavato   etamatthaṃ   ārocesuṃ  .pe.  na  bhikkhave
bālena   abyattena   ovādo   ṭhapetabbo   yo   ṭhapeyya   āpatti
dukkaṭassāti.
     [540]   Tena   kho   pana   samayena  bhikkhū  avatthusmiṃ  akāraṇe
ovādaṃ    ṭhapenti   .pe.   bhagavato   etamatthaṃ   ārocesuṃ   .pe.
Na   bhikkhave   avatthusmiṃ   akāraṇe  ovādo  ṭhapetabbo  yo  ṭhapeyya
āpatti dukkaṭassāti.
     [541]  Tena  kho  pana  samayena  bhikkhū  ovādaṃ ṭhapetvā vinicchayaṃ
na   denti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  ovādaṃ
ṭhapetvā    vinicchayo    na   dātabbo   yo   na   dadeyya   āpatti
dukkaṭassāti.
     [542]  Tena  kho  pana  samayena  bhikkhuniyo  ovādaṃ na gacchanti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   na  bhikkhave  bhikkhuniyā  ovādo
@Footnote: 1 Ma. Yu. cārikā pakkamitabbā. 2 Ma. Yu. bhikkhūti pāṭho natthi.
Na gantabbo yā na gaccheyya yathādhammo kāretabboti.
     [543]   Tena   kho  pana  samayena  sabbo  bhikkhunīsaṅgho  ovādaṃ
gacchati   .   manussā   ujjhāyanti   khīyanti  vipācenti  jāyāyo  imā
imesaṃ    jāriyo    imā    imesaṃ    idāni   ime   imāhi   saddhiṃ
abhiramissantīti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na  bhikkhave
sabbena     bhikkhunīsaṅghena    ovādo    gantabbo    gaccheyya    ce
āpatti    dukkaṭassa    anujānāmi   bhikkhave   catūhi   pañcahi   bhikkhunīhi
ovādaṃ gantunti.
     [544]  Tena  kho  pana  samayena  catasso  pañca bhikkhuniyo ovādaṃ
gacchanti   .   manussā  tatheva  ujjhāyanti  khīyanti  vipācenti  jāyāyo
imā  imesaṃ  jāriyo imā imesaṃ idāni ime imāhi saddhiṃ abhiramissantīti.
Bhagavato etamatthaṃ ārocesuṃ.
     {544.1}  Na  bhikkhave  catūhi  pañcahi  bhikkhunīhi  ovādo gantabbo
gaccheyyuṃ   ce  1-  āpatti  dukkaṭassa  anujānāmi  bhikkhave  dvīhi  tīhi
bhikkhunīhi  2-  ovādaṃ  gantuṃ. Ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā
evamassa     vacanīyo    bhikkhunīsaṅgho    ayya    bhikkhusaṅghassa    pāde
vandati   ovādupasaṅkamanañca   yācati   labhatu   kira   ayya   bhikkhunīsaṅgho
ovādupasaṅkamananti   .  tena  bhikkhunā  pātimokkhuddesako  upasaṅkamitvā
evamassa   vacanīyo   bhikkhunīsaṅgho   bhante   bhikkhusaṅghassa  pāde  vandati
@Footnote: 1 Yu. gaccheyyuñceva. 2 Ma. dve tisso bhikkhuniyo. Yu. dve tisso
@bhikkhunīhi.
Ovādupasaṅkamanañca     yācati    labhatu    kira    bhante    bhikkhunīsaṅgho
ovādupasaṅkamananti     .     pātimokkhuddesakena    vattabbo    atthi
koci    bhikkhu    bhikkhunovādako   sammatoti   .   sace   hoti   koci
bhikkhu     bhikkhunovādako    sammato    pātimokkhuddesakena    vattabbo
itthannāmo    bhikkhu    bhikkhunovādako    sammato    taṃ    bhikkhunīsaṅgho
upasaṅkamatūti    .    sace   na   hoti   koci   bhikkhu   bhikkhunovādako
sammato    pātimokkhuddesakena    vattabbo   ko   āyasmā   ussahati
bhikkhuniyo   ovaditunti   .   sace   koci   ussahati  bhikkhuniyo  ovadituṃ
so    ca   hoti   aṭṭhahaṅgehi   samannāgato   sammannitvā   vattabbo
itthannāmo    bhikkhu    bhikkhunovādako    sammato    taṃ    bhikkhunīsaṅgho
upasaṅkamatūti    .    sace   na   koci   ussahati   bhikkhuniyo   ovadituṃ
pātimokkhuddesakena    vattabbo   natthi   koci   bhikkhu   bhikkhunovādako
sammato pāsādikena bhikkhunīsaṅgho sampādetūti.
     [545]  Tena  kho  pana  samayena  bhikkhū  ovādaṃ na gaṇhanti .pe.
Bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na   bhikkhave   ovādo  na
gahetabbo yo na gaṇheyya āpatti dukkaṭassāti.
     [546]   Tena   kho   pana   samayena   aññataro   bhikkhu  bālo
hoti   .   taṃ   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ   ovādaṃ  ayya
gaṇhāhīti   .   ahamhi   bhaginī   bālo   kathāhaṃ  ovādaṃ  gaṇhāmīti .
Gaṇhāhayya     ovādaṃ    evaṃ    hi    bhagavatā    paññattaṃ    bhikkhūhi
bhikkhunīnaṃ   ovādo   gahetabboti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave ṭhapetvā bālaṃ avasesehi ovādaṃ gahetunti.
     [547]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
hoti   .   taṃ   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ   ovādaṃ  ayya
gaṇhāhīti   .   ahamhi   bhaginī   gilāno  kathāhaṃ  ovādaṃ  gaṇhāmīti .
Gaṇhāhayya    ovādaṃ    evaṃ    hi    bhagavatā    paññattaṃ   ṭhapetvā
bālaṃ    avasesehi   ovādo   gahetabboti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   anujānāmi  bhikkhave  ṭhapetvā  bālaṃ  ṭhapetvā  gilānaṃ
avasesehi ovādaṃ gahetunti.
     [548]   Tena   kho   pana   samayena   aññataro   bhikkhu  gamiko
hoti   .   taṃ   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ   ovādaṃ  ayya
gaṇhāhīti   .   ahamhi   bhaginī   gamiko   kathāhaṃ  ovādaṃ  gaṇhāmīti .
Gaṇhāhayya    ovādaṃ    evaṃ    hi    bhagavatā    paññattaṃ   ṭhapetvā
bālaṃ   ṭhapetvā  gilānaṃ  avasesehi  ovādo  gahetabboti  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   anujānāmi   bhikkhave   ṭhapetvā  bālaṃ
ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetunti.
     [549]   Tena   kho   pana   samayena   aññataro  bhikkhu  araññe
viharati    .    taṃ    bhikkhuniyo    upasaṅkamitvā   etadavocuṃ   ovādaṃ
ayya    gaṇhāhīti   .   ahaṃ   hi   bhaginī   araññe   viharāmi   kathāhaṃ
Ovādaṃ    gaṇhāmīti   .   gaṇhāhayya   ovādaṃ   evaṃ   hi   bhagavatā
paññattaṃ    ṭhapetvā    bālaṃ    ṭhapetvā    gilānaṃ   ṭhapetvā   gamikaṃ
avasesehi  ovādo  gahetabboti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi     bhikkhave    āraññakena    bhikkhunā    ovādaṃ    gahetuṃ
saṅketañca kātuṃ atra paṭiharissāmīti.
     [550] Tena kho pana samayena bhikkhū ovādaṃ gahetvā na ārocenti.
Bhagavato  etamatthaṃ  ārocesuṃ .pe. Na bhikkhave ovādo na ārocetabbo
yo na āroceyya āpatti dukkaṭassāti.
     [551]  Tena kho pana samayena bhikkhū ovādaṃ gahetvā na paccāharanti
.pe. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave ovādo na paccāharitabbo
yo na paccāhareyya āpatti dukkaṭassāti.
     [552]  Tena  kho  pana  samayena  bhikkhuniyo  saṅketaṃ na gacchanti.
Bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  bhikkhuniyā  saṅketaṃ  na
gantabbaṃ yā na gaccheyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 338-343. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=538&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=538&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=538&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=538&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=538              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :