ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [523]   Athakho   mahāpajāpatī  gotamī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ    aṭṭhāsi   .
Ekamantaṃ    ṭhitā    kho   mahāpajāpatī   gotamī   bhagavantaṃ   etadavoca
sādhu   bhante   bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato

--------------------------------------------------------------------------------------------- page331.

Dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti . ye kho tvaṃ gotami dhamme jāneyyāsi ime dhammā sarāgāya 1- saṃvattanti no virāgāya saññogāya saṃvattanti no visaññogāya ācayāya saṃvattanti no apacayāya mahicchatāya saṃvattanti no appicchatāya asantuṭṭhiyā saṃvattanti no santuṭṭhiyā saṅgaṇikāya saṃvattanti no pavivekāya kosajjāya saṃvattanti no viriyārambhāya dubbharatāya saṃvattanti no subharatāya ekaṃsena gotami dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti ye ca kho tvaṃ gotami dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya 1- visaññogāya saṃvattanti no saññogāya apacayāya saṃvattanti no ācayāya appicchatāya saṃvattanti no mahicchatāya santuṭṭhiyā saṃvattanti no asantuṭṭhiyā pavivekāya saṃvattanti no saṅgaṇikāya viriyārambhāya saṃvattanti no kosajjāya subharatāya saṃvattanti no dubbharatāya ekaṃsena gotami dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti.


             The Pali Tipitaka in Roman Character Volume 7 page 330-331. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=523&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=523&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=523&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=523&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=523              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :